________________ इंदिय 594 अभिधानराजेन्द्रः भाग 2 इंदिय गंधेसु रज्जमाणा, रमंति वाणिदियवसट्टा / / 5 / / घाणिंदियदुदंत-तणस्स अह एत्तिओ हवइ दोसो॥ जं ओसहिगंधेणं, विलओ णिद्धावई उरगो ||6|| तित्त-कडुय-कसायं, महुरं-बहु खज्ज-पेज-लेज्जेसु / / आसायंमि उ गिद्धा, रमंति जिभिदियवसट्टा / / 7 / / जिभिदियहृत-तणस्स अह एत्तिओ हवइ दोसो।। जंगललग्गक्खित्तो, फुरइ थलविरेल्लिओ मच्छो / / 8 / / उउभयमाणसुहे सुय, सविभवहिययगमणणिव्वुइकरेसु। फासेसु रज्जमाणा, रमंति फासिंदियवसट्टा ||9|| फासिंदियदुदंत-तणस्स अह एत्तिओ हवइ दोसो।। जं खणइ मत्थयं कुं-जरस्स लोहंकुसो तिक्खो ||10|| कलरिमियमहुरतंती-तलताल वंसककुहाभिरामेसु // सद्देसु जेण गिद्धा, वसट्टमरणं ण ते मरए ||11|| थणजहण वयण कर चरण गब्विय विलासियगइसु // रूवेसु जेण रत्ता, वसट्टमरणं ण ते मरए ||12|| अगुरुवर पवर धूवण, उउयमल्लाणु सेवणविहीसु / / गंधेसु जेण गिद्धा, वसट्टमरणं ण ते मरए / / 13 / / तित्तं कडुयकसायं, महुरं बहु खज पेज लेजेस / / सादेसु जे ण गिद्धा, वसट्टमरणं ण ते मरए ||2|| उउभयमाणसुहेसु य,सविभवहिययमाणणिवुइकरेसु। फासेसु जे ण गिद्धा, वसट्टमरणं ण ते मरए / / 15 / / सद्देसु य भहेसु य, पावएसु सोय विसयमुवगएसु // तुट्टेण व रुटेण व, समणेण सया ण होयध्वं / / 16 / / रूवु य भद्दगेसु, पावएसु चक्खुविसयमुवगएसु / / तुट्टेण व रुटेण व, समणेण सया ण होयट्वं / / 17 / / गंधेसु य भद्देसुय, पावएसु घाणविसयमुवगएसु / / तुढेण व रुद्वेण व, समणेण सया ण होयव्वं / / 18 / / रसेसु य भदएसुय, पावएसु जिब्भविसयमुवगएसु / / तुह्रण व रुट्टेण व, समणेण सयाम होयव्वं / / 19 / / फासेसु य भद्देसुय, पावएसु कायविसयमुवगएसु॥ तुटेण व रुद्रुण व, समणेण सया ण होयव्वं / / 20 / / (कलरिभियमहुरतंतीत्ति) कला अत्यन्तश्रवणहृदयहरा अव्यक्तध्वनिरूपाः अथवा कलावन्तः परिमाणवन्त इत्यर्थः / रिभिता स्वरघोलना प्रकारवन्तः मधुराः श्रवणसुखकराये तन्त्रीतलतालवंशास्ते तथा। तत्र तन्त्री वीणा तलताला हस्तताला अथवा तला हस्तास्तालाः कंसिकाः वंशावेणवः इह चतन्त्र्यादयः कलादिभिःशब्दधमैर्विशेषिताः शब्दकारणत्वात्ते च ते ककुदाः प्रधानाः स्वरूपेणाभिरामाश्च मनोज्ञा इति कर्म-धारयोऽतस्तेषुरमन्ते रतिं कुर्वन्तीतियोगः। (सद्देसुरजमाणा रमंति सोयंदियवसद्देत्ति) शब्देषु मनोज्ञध्वनिषु श्रोत्रविषयेषुरज्यमाना रागवन्तः श्रोत्रेन्द्रियस्य वशेन बलेन ऋताः पीडिता इति विग्रहः ये शब्देषु रज्यन्ते तत्कारणेषु तन्त्र्यादिषु श्रोत्रेन्द्रियवशाद्रमन्ते इति वाक्यार्थः / अनेन च कार्यतः श्रोत्रेन्द्रियस्वरूपमुक्तम्॥१॥ (सोइंदियदुदंतेत्ति) कण्ठ्या॥ नवरं शाकुनिकपुरुषसंबन्धी पंजरस्थतित्तिरिर्दीपिक उच्यते / तस्य यो रवस्तमसहमानः स्वनिलयान्निर्गतो बन्धममरणं बन्धं च पंजरबंधनं प्राप्त इति ॥२।(थणजघणवयणेत्ति) स्तनादिषु तथा गर्वितानां सौभाग्यमानवतीनां स्त्रीणां या विलासिता जातविलासाः सविकारा गतयः तासु चेत्यर्थः (रूवेसु रज्जमाणा रमंति)। प्रतीतमेव // 3 // (चक्खिदियत्ति) // 4 // कंठ्या / / (अगरुवरपवणेत्ति) कंठ्या नवरम् अगरुवरः कृष्णागरुः प्रवरधूपनानि गन्धयुक्क्युपदेशविरचिताधूपविशेषाः (उउयत्ति) ऋतौर यान्युचितानि तानि आर्तवानि माल्यानि जात्यादिकुसुमानि अनुलेपनानि च श्रीखण्डकुंकुमादीनि विधय एतत्प्रकारा इति / / 1 / / (घाणिं-दियदु।त्ति // 6|| कंठ्या / (तितकडुयत्ति) पुर्ववन्नवरं तिक्तानि निम्बवटकादीनि कटुकानि शृंगवेरादीनि कषायाणि मुद्रादीनि अम्लानि तक्रादिसंस्कृतानि मधुराणि खंडादीनि खाद्यानि कूरमोद कादीनि पेयानि जलमधुदुग्धादीनि लेह्यानि मधुशिखरिणी प्रभृतीनि आस्वादे रसे / / 7 / / (जिभिदियत्ति) कण्ठ्या / नवरं गलं बडिशं तत्र लग्नः कण्ठे विद्धत्वात् उत्क्षिप्तो जलादुद्भुतस्ततः कर्मधारयः स्फुरति स्पन्दते स्थले भूतले (विरल्लिओत्ति) प्रसारितः क्षिप्त इत्यर्थः यः स तथा। उउभयमाणेकंठ्या // नवरं ऋतुषु हेमंतादिषु भजमानानि सेव्यमानानि यानि सुखानि सुखकराणि तानि तथा तेषु सविभवानि समृद्धियुक्तानि महावचनानीत्यर्थः। हितकानि प्रकृत्यनुकूलानि सविभावानां वा श्रीमतां हितकानि यानि तानि तथा मनसो निवत्तिकराणि यानि तानि तथा ततः पदत्रयस्य तवयस्य वा कर्मधारयस्तत्तेस्रक्चन्दनाङ्गनावसनतुल्यादिषु द्रव्येष्विति गम्यते // 9|| फासिंदियदुदंतेत्ति-भावनाप्रतीतैव / / 10 / / अथेन्द्रियाणां संवरे गुणमाह - (कलरिभियमुहुरेत्ति) पूर्ववन्नवरमिह तन्त्रादयः शब्दकारणत्वेनोपचाराच्छब्दा एव व्यवस्थिताः अतः शब्देष्वित्येव तस्य विशेषणतया व्याख्येयास्तथावशे नेन्द्रियपारतन्त्र्येणऋताः पीडिता वशार्ताः वशंवा विषयपारतन्त्र्यंऋताः प्राप्ताः वशार्ताः तेषां मरणं वशार्तमरणं वशार्त्तमरणं (वा नतेमरएत्ति) नियन्ते छान्दसत्वादे कवचनप्रयोगेपि बहुवचनं व्याख्यातमिति // 11|| (थणजघणेत्ति) // 120 एवमन्यास्तिस्रोगाथा पूर्वोक्ता वाच्या ||15|| उपदेशमिन्द्रियाश्रितमाह (सद्देसुयभदत्ति) कंठ्यम् / नवरं / भद्रकेषु मनोज्ञेषु पापकेष्वमनोज्ञेषु क्रमेण तुष्टेन रागवता रुष्टन रोषवतेति // 16 // एवमन्या अपि चतस्रोऽध्येतव्याः। इहविशेषोपनयमेवमाचक्षते "जह सो कालियदीवो, अणुवमसोक्खो तहेवजाइधम्मोय।जह आसा तह साहु, वणियव्वणुकूलकारि जणो|१|| जह सद्दाइअगिद्धो, पत्ता नो पासबंधणं आसा / तह विसएसु अगिद्धा, वठभंति न कम्मणो साहू // 2|| तह सच्छंदविहारो, आसाणं तह इहं वरमुणीणं / जरामरणाइवज्जियसायत्ताणंदनिव्याणं / / 3 / / जह सद्दाइसु गिद्धा, बद्धा आसा तहेह विसयरया। पावेंति कम्मबंध परमा सुहकारणं घोरं / / 40 जह ते कालियदीवा णीया अण्णत्थ दुहगणं पत्ता / तह धम्मपरिन्भट्ठा, अधम्मपत्ता इह जीवापा पावंति कम्म-नरवइवसया संसार बाहियालीए। आसप्पमद्दएहि व नेरइ-याइहिंपिदुःक्खाइंति। ज्ञा० 17 अ / (12) पञ्चेन्द्रियेषु गुप्तागुप्तयोर्गुणदोषौ ज्ञाताधर्मकथायां कूम्माभिधाने चतुर्थेऽध्ययने यथा