________________ इंदिय 596 अभिधानराजेन्द्रः भाग२ इंदिय अतीव सुकुमालो फासो राया रत्तिदिनं चिंतेइ सो ताए निच मेव परिभुज्जमाणो अत्थई एवं कालोबव्वई निचेहिं समं मति ऊण तीए सह निच्छूढो पुत्तो जेट्ठरवितो ते अडवीए वचंति सातिसाइया जलं मग्गई। अच्छीणि से बद्धाणि माबीहेहित्ति / सिरारुहिरं पज्जिया रुहिरे मूलिया बूड्डा जेण न थिजइ / छुहाइया उरूमंसं दिन्नं उरूग सो रोहिणीए रोहियांजणवयं पत्ताणि आभरणगाणि साववियाणि एत्थ वाणियत्तं करेइ पंगुय से वीहाए सो वग्गो घटितो सो भणई नसक्णोमिएगागिणी गिहे वि चिट्ठउं विइज्जयंलाभाहिं चिंतियं वणेण निव्वाकपंगूसोभणो यततो नेणसो नेडुवालो निउत्तो तेणगीयच्छलियकहाइहिं आवजिया पच्छासातत्थेव लग्गा भत्तारस्स छिद्दाणि भग्गई जाहे न लहइ ताहे उझाणिया एगतो सुविछवो वहुमजं पाएता गंगाए पक्खित्तोसा वि तंदव्यखाइऊणतं वहइ गायंतिधरेघरे पुच्छिया भणइ मायापिईहिं एरिसो दिनो किं करेमि सोय रायाए कच्छनगरे उच्छलितो रुक्खच्छायाए पमुत्तो न पराक्तइछाया तत्थ राया अपुत्तो मतो आसो अहिवासितो तत्थ गतो जयजयसद्देण परिवोहितो राया जातो ताणि वितत्थगयाणि रण्णो कहियं अण्णो वि याणि सा पुच्छियासाकहइ / अम्मापिईहिं दिन्नो राया भणइ "बाहुभ्यां शोणितं पीतं उसमांसं च भक्षितम् / गंगायां वाहिता भर्ता साधु साधु पतिव्रते" निविसयाणि आणत्ताणि एवं फासिंदिय दोण्हं वि दुक्खाय विसेसिता सुकुमालियाए किं च "शब्दाःसङ्गे यतो दोषा मृगादीनां शरीरजाः। सुखार्थी सततं विद्वान् शब्दे किमिव संगवान् 1 पतंगानां क्षयं दृष्ट्वा सद्यो रूप प्रसंगतः। स्वच्छ चित्तस्य रूपेषु किं व्यर्थः संगसंभवः // 2 // उरगान् गंधदोषेण परतन्त्रान् समीक्ष्य कः / गंधासक्तो भवेत्कोयं स्वभावं वान चिन्तयेत्॥३॥ रसास्वादप्रसंगेन मत्स्या उत्सादिता यतः। ततो दुःखादिजनने रसे कः संगमाप्नुयात् // 4 // स्पर्शातिरिक्तचित्तानां हस्त्यादीनां समैक्षत अस्वातंत्र्यं समीक्ष्यापिकःस्यात्स्पर्शनसंगतः 1दा एवं विधानीन्द्रियाणि संसारवर्द्धकानि विषयलालसानि दुर्जयानि दुरन्तानि / आ० म. द्विः। आ. (अथान्यान्युदाहरणानि 'सोइंदियादि' शब्दे) (14) इन्द्रियमाश्रित्य जीवानां भेदा यथादुविहा सध्वजीवा पण्णत्ता तंजहा सेंदिया चेव अणिंदियाचेव॥ दुविहेत्यादि / कंठ्या चेयं नवरं सेन्द्रियाः संसारिणोऽनिन्द्रिया अपर्याप्तकेवलीसिद्धाः / स्था०२ ठा०। अहवा छव्विहा सव्वजीवा पण्णत्ता तंजहा एगिदिया जाव पचिंदिया अणिंदिया। स्था०६ ठा। एकेन्द्रियाः द्वीन्द्रियाःत्रीन्द्रियाः चतुरिन्द्रियाः असंज्ञिसंज्ञि-भेदभिन्नाश्च पंचेन्द्रियाः एते च सर्वोपि प्रत्येकमपर्याप्ताश्च / तत्र एक स्पर्शनलक्षणमिन्द्रियं येषां ते एकेन्द्रियाः पृथिव्य-प्लेजोवायुवनस्पतयः ते प्रत्येकं द्विधा सूक्ष्मा बादराश्च तत्र सूक्ष्मनामकर्मोदयात् सूक्ष्माः सकललोकव्यापिनः बादरनामकर्मोदयात् बादरा लोकप्रतिनियतदेशवर्तिनः। तथा द्वेस्पर्शनरसनलक्षणे इन्द्रिये येषां ते द्वीन्द्रियाः शंखश्च सूक्तिका-चंदनक कपर्दक जलूकी क्रमि गंडोलक पूत्तरकादयः। तथा त्रीणि स्पर्शन-रसन-घ्राणलक्षणानि इन्द्रियाणि येषां तेत्रीन्द्रियाः यूकामत्कुण-गर्दभेन्द्रगोप-कुंथु-मक्कोट-पिपीलि-उदेहिका कर्पा-सास्थिकअपुस-वीजक-तुस्थुरुकादयः। चत्वारि स्पर्शनरसन-घ्राणचक्षुर्लक्षणानि इन्द्रियाणि येषां ते चतुरिन्द्रियाः / भ्रमरमक्षिका दंश-मशक-वृश्चिककीट-पतंगादयः। पंचस्पर्शनरसन घ्राणचक्षुः श्रोत्रलक्षणानि इन्द्रियाणि येषां ते पंचेन्द्रियाः / मत्स्य-मकर मनुजादयः ते च / द्विभेदाः / संज्ञिनोऽसंज्ञिनश्च तत्र संज्ञानं संज्ञा चेतनवद्भाविनावश्यंभावपर्यालोचनं सा विद्यते येषां तेसंज्ञिनः विशिष्टस्मरणादिरूपमनोविज्ञानभाज इत्यर्थः / यथोक्तं / मनो विज्ञान विकला असंज्ञिनः एते च सर्वोपि प्रत्येक सपर्याप्ताश्च / पं. सं०१ द्वा० अनिन्द्रिया अपर्याप्ताः केवलिनः सिद्धश्चेति। स्था०६ ठा० / एकेन्द्रियादीनाम्बहवो भेदास्तत्तच्छब्देऽपि दृष्टव्याः (इन्द्रियमाश्रित्य बन्धोदयसत्तासंबन्धानां विचारः 'कम्म' शब्दे) रेतसि, वीर्य, च / वाच / *ऐन्द्रिय-त्रि. इन्द्रियेण प्रकाश्यते अण् / इन्द्रियप्रकाश्ये प्रत्यक्षात्मके ज्ञानभेदे, तस्येदं अण् इन्द्रियसंबंधिनि, वाच / इंदियअवाय-पु. (इन्द्रियापाय) इन्द्रियैरपाय ईहितस्य निर्णयरूपोऽध्यवसायः इन्द्रियापायः। ईहितं शाङ्गएवायम् / शाङ्गएवायमित्यादिरूपेन्द्रियैः कृतेऽवधारणात्मके निर्णये,। "कइविहेणं भंते! इंदियअवाए पण्णत्ते सोइंदिए अवाए जाव फासिंदिय अवाए एवं नेरइयाणं जाव वेमाणियाणं जस्स जइ इंदिया अस्थि / प्रज्ञा० 15 पद। इंदियउग्गहणा-स्त्री. (इन्द्रियावग्रहणा) इन्द्रियैः परिच्छेदे, सच परिच्छेदो ऽपायादिभेदादनेकधेति। तद्भेदादि प्रज्ञापना याम् यथाकइविहाणं भंते / इंदियओगाहणा पण्णता? गोयमा। पंचविहा इंदियओगाहणा पण्णत्ता तंजहा-सोइंदिय ओगाहणा जाव फासिंदिय ओगाहमा एवं नेरइयाणं जाव वेमाणियाणं नवरं जस्स जइइंदिया तस्सतइ अत्थि।। (कतिविहेत्ति)। कतिविघं कतिप्रकारं भदन्त ! इद्रियैरवग्रहणं परिच्छेदे प्रज्ञप्तः। प्रज्ञा 15 पद। (अपायेहा वग्रहादयस्तत्तच्छब्दे द्रष्टव्याः)। इंदियउवओगद्धा-स्त्री. (इन्द्रियोपयोगाद्धा) इन्द्रियोपयोगस्याद्धाकाले, सच यावन्तं कालमिन्द्रियैरुपयुक्त आस्ते तावत् काल इति। प्रज्ञा० 15 पद। कति विहाणं भंते ! इन्दियउवओगद्धा पण्णत्ता ? गोयमा ! पंचविहा इंदियउवओगद्धा पण्णत्ता तंजहा सोइंदियउव ओगद्धा जाव फासिंदियउवओगद्धा एवं नेरइयाणं जाव वेमाणियाणं नवरं जस्स जइ इंदिया अस्थि / एतेसि णं मंते / सोइंदिय चक्खिदियघाणिं दिय जिभिदिय फासिं दियाणं जहनियाए उवओगद्धाए उको सियाए उवओद्धाए जहन्नुकोसियाए उव ओगद्धाए कयरे कयरेहिंतो अप्पा वा 4 गोयमा! सव्वत्थो वा चक्खिदियस्स जहनिया उवओगद्धा सोइं दियस्स जहन्निया उवओगद्धा विसेसाहिया, धाणिंदि यस्स जहन्निया उवओगद्धा विसेसाहिया, जिभिदि यस्स जहनिया उवओगद्धा विसेसाहिया, फासिंदियस्स अप्पासोईदिउवओग