SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ इंदिय 583 अभिधानराजेन्द्रः भाग२ इंदिय णं भंते ! सोइंदिए किं संठिए पण्णत्ते ? गोयमा ! कलं बुयासंठाणसंठिए पण्णत्ते / एवं जहा ओहिया वत्तव्वयो भणिया तहेव नेरइयाणं पि अप्पा वा बहुया वादोण्णिवि नवरंनरइयाणं मंते ! फासिंदियस्स किं संठिए पण्णत्ते गोयमा ! दुविहे पण्णत्ते तंजहा भवधारिणिज्जे य उत्तर वेउदिवए य तत्थ णं जेसे भवधारिणिज्जे सेणं हुंडगसंठाण संठिए तत्थ णं जे से उत्तर विउविएते चेव सेसंतं चेव। असुरकुमाराणं भंते ! कइइंदिया पण्णत्ता ? गोयमा! पंचिंदिया पण्णत्ता एवं जहा ओहियाणं जाव अप्पाबहुगाणि दोणि विनवरं फासिंदिए दुविहे पण्णत्ते तं जहा भव धारिणिज्जे उत्तरवेउदिवए य तत्थणं जे ते भवधारिणिज्जे से णं समचउरससंठाणसंठिए पण्णत्ते तत्त्थणजे ते उत्तरवेउविए सेणं नाणासंठाणसंठिए सेसंतंचेव एवं जाव थणियकुमाराणं। पुढविकाइयाणं भंते ! कइ इंदिया पण्णता ? गोयमा ! एगे फासिंदिए पण्णत्ते पुढविकाइयाणं भंते ! फासिदिए किं संठाणसंठिए पण्णत्ते ? गोयमा ! मसरचंदसंठाणसंठिए पण्णत्ते पुढविकाइयाणं फासिदिए केवइयं बाहल्लेणं पण्णत्ते ? गोयमा ! अंगुलस्स असंखेजइभागं बाहल्लेणं पण्णत्ते पुढबिकाइयाणं फासिं दिए के वइयं पोहत्तेणं पण्णत्ते ? गोयमा ! सरीरप्पमाणमेत्तेणं पण्णत्ते पुढविकाइयाणं फासिंदिए कतिपदेसे पण्णत्ते ? गोयमा ! अणंतपदेसिएपण्णत्ते पुढविकाइयाणं भंते ! फासिं दिए कह पदे सोगाढे पण्णते ? गोयमा ! असंखेज्जपदेसोगाढे पण्णत्ते एतेसि णं भंते ! पुढविकाइयाणं फासिंदियस्स ओगाहणट्ठयाए पदेसट्टयाए कयरे कयरेहितो अप्पा वा? गोयमा! सव्वत्थो वा पुढविकाइयाणं फासिंदिए ओगाहणट्टयाए तेचेव पदेसट्टयाए अणन्तगुणे। पुढविकायियाणं भंते ! फासिंदियस्स केवइया कक्खडगरुयगुणा पण्णत्ता ? गोयमा ! अणंता एवं मउयलहुयगुणा वि एतेसि णं भंते ? पुढ विकाइयाणं फासिं दियस्स कक्खड गरुयगुणाणं मउयलहुयगुणाणं कयरे कयरेहिंतो अप्पा वा ? गोयमा ! सव्वत्थो वा पुढविकाइयाणं फासिंदियस्स कक्खडगरुयगुणा तस्स चेव मउयलहुयगुणा अणंतगुणा एवं आउक्काइयाणं विजाव वणस्सइकाइयाणं नवरं संठाणे इमो विसेसो दहटवो आउकाइयाणं वि वुगविंदुसंठाणसंठिएपण्णत्ते / तेउकाइयाणं सूइकला-पसंठाणसंठिए पण्णत्ते। वाउकाइयाणं पडागारसंठाण संठिए पण्णत्ते / वणस्सइकाइयाणं णाणासंठाण संठिए पण्णत्ते / बेइंदियाणं भंते ! कइइंदियां पण्णत्ता ! गोयमा ! दो इंदिया पण्णत्ता तंजहा जिम्मिदिए य फासिंदिए य दोण्हं पि इंदियाणं संठाणं बाहल्लं पोहत्तं पदेस ओगाहणा य जहा ओहियाणं भणिया तहा भाणियवा नवरं फासिं दिए हुंडसंठाणसंठिए पण्णत्ते इमो विसेसो एतेसिणं मंते ! बेइंदियाणं जिभिदियफासिं दियाणं ओगाहणट्ठयाए पदे सहयाए उगाहणपदेसट्टयाए कयरे कयरेहिंतो अप्पा वा 4 ? गोयमा। सव्वत्थोवे बेइंदियाणं जिभिदिए ओगाहणट्ठयाए फासिंदिए ओगाहणट्ठयाए असंखेजगुणे पदेसट्टयाए सव्वत्थोवे बेइंदियाणं जिभिदिए पदेसहयाए फासिंदियपदेसट्टयाए असंखेनगुणे ओगाहणपदेसट्टयाए सम्वत्थोवे बेइंदियस्स जिभिदिए ओगाहणट्टयाए फासिं दिय ओगाहणट्ठयाए असंखेजगुणे फासिंदियस्स ओगाहणट्ठयाएहितो जिभिदियपदेसठ्ठयाए अणंतगुणे फासिंदिएपदेसट्टयाए असंखेज्जगुणे बेइंदियाणं भंते / जिभिदियस्स केवइया कक्खडगरुयगुणा प.? गोयमा ! अणंता एवं फासिंदियस्स वि एवं मउयलहुयगुणा वि एतेसि णं बेइंदियाणं जिम्मिदियफासिंदियाणं कक्खडगरुयगुणाणं मउयलहुयगुणाणं कक्खडगरुयगुणाणं मउयलहुयगुणाण य कयरे कयरे हिंतो अप्पा वा 4? गोयमा ! सध्वत्थो वा बेइंदियाणं जिम्मिदियस कक्खडगरुयगुणा फासिदियस्स कक्खडगरुयगुणा अणंतगुणा फासिंदियस्स कक्खडगरुयगुणेहितो तस्स चेव मउयलहुयगुणा अर्णतगुणा जिम्भिदियस्स मउयलहुयगुणा अणंतगुणा एवं जाव चउरिदियत्ति नवरं इंदियपरिवुद्धिकायव्वा तेइंदियाणं घाणिदिए थोवे चाउरिदियाणं चक्खिदिए थोवे सेसं तं चेव / पंचिंदियतिरिक्खजोणियाणं मणुस्साण य जहा नेरइयाणं नवरं फासिंदिए छव्विहसंठाणसंठिए पण्णत्ते तंजहा समचउरंसोणिग्गोहपरिमंडले सादिखुजे वामणे हुंडे वाणमंतरजोइसियवेमाणियाणं जहा असुर कुमाराणं // नेरइयाणं भंते! इत्यादि।सुगमनवरं नेरइयाणं भंते फासिदिए किंसंठिए पन्नत्त इत्यादि। द्विविधं हि नैरयिकाणां शरीरं भवधारणीयमुत्तरवैक्रिय चतत्र भवधारणीयं तेषां भवस्वभावत् एव निर्मूलं विलुप्तपक्षोत्पादितसकलग्रीवादिरोमपक्षशरीर-वदतिबीभत्ससंस्थानोपेतं यदप्युत्तरवैक्रिय तदपि हुण्डसंस्थानमेव तथाहि यद्यपि तेवयमतिसुन्दर शरीरं विकुर्विष्याम इत्यभिसन्धिना वैक्रियशरीरमारभन्ते तथापि तेषां अत्यन्ताशुभं तथाविध-नामकर्मोदयादतीवाशुभतरमेवोपजायते इति असुरकुमारसूत्रे, भवधारणीयं समचतुरस्रसंस्थानं तथा स्वाभाव्यात् उत्तरवैक्रियन्तु नानासंस्थितं स्वेच्छया तस्य निष्पत्तिभावात् प्रथिव्यादिविषयाणि तु सूत्राणि सुप्रतीतान्येव प्रज्ञा०१५ पद।। (6) इन्द्रियाणां च वर्तमानार्थग्राहकत्वम् अत्थे य पडुप्पण्णे, विणियोगे इंदियं लहइ।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy