SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ इंदिय 582 अभिधानराजेन्द्रः भाग 2 इंदिय मेतदवसेयमितिचेदत आह यद्यस्मात्सर्वेषामपीन्द्रियाणा मुच्छ्याङ्गुलेन परिणामकारणम् त्रिगव्यूतादीनामादिशब्दात् द्विगव्यूतादि परिग्रहो | जिह्वेन्द्रियादिमानं सूत्रोक्तसंव्यवहारं विरुध्येत / यथानन्तरमेव भावितमिति। सम्प्रति कतिप्रदेशावगाहनोते प्रतिपादयति। सोइंदिए णं मंते ! कइ पदेसिए पण्णते ? गोयमा ! अणंतपदेसिए पण्णत्ते एवं जाव फासिंदिर सोइंदिए णं भंते ! कइ पदेसोगाढे पण्णत्ते ? गोयमा! असंखेज पदेसोगाढे एवं जाव फासिंदिए। (टीका न गृहीता) (4) इन्द्रियाणामल्पबहुत्वं तद्गुणाश्च / एते सिणं भंते ! सोइंदिय चक्खुइंदियघाणे दियजिम्भिदियफासिंदियाणं ओगाहणट्ठयाए पदेसट्टयाए ओगा हणपदेसट्ठयाए कयरे कयरेहिंतो अप्पा वागोयमा! सव्वत्थोवे चक्खिं दिए ओगाहणट्टयाए / सोइंदिय ओगाहणट्ठयाए संखिज्जगुणे / घाणिदिय ओगाहणट्ठयाए संखे जगुणे / जिभिदियओगाहणट्ठयाए संखिजगुणे / फासिंदिय ओगाहणट्ठयाए असंखेजगुणे / पदेसट्टयाए सव्वत्थोवे / चक्खिदिएपदेसट्टयाए सोईदिए पदेसट्टयाए संखेनगुणे / घाणिदिए पदेसट्टयाए संखेज्जगुणे / जिन्भिदिएपदेसट्टयाए / संखेज्जगुणे / फासिंदियपदेसट्टयाए असंखेजगुणे / ओगाहणपदेसट्टयाए सम्वत्थोवे / चक्खिदिए ओगाहणपदेसट्टयाए सोइंदिए ओगाहणट्टयाए संखेनगुणे। पाणिदिए ओगाहणट्ठयाए संखेज्जगुणे। जिभिदिए ओगाहण-ट्टयाएसंखेनगुणे फासिंदिए ओगाहणट्ठयाए अ-संखेनगुणे / फासिदिंयस्स ओगाहणट्ठयाएहिंतो चक्खिदिएपदेसट्टयाए अणंतगुणे / सोइंदिए। पदेसट्टयाए संक्खिजगुणे। घाणिदिए पदेसट्टयाए संखिजगुणे। जिभिदिए पदेसट्टयाए संखेनगुणे फासिंदिए पदेसट्टयाए असंखिजगुणे। (एएसि णं भंते ! इत्यादि) सर्वस्तोकं चक्षुरिन्द्रियमवगाहनार्थतथा किमुक्तं भवति सर्वस्तोकप्रदेशावगाढं चक्षुरिन्द्रियं ततः श्रोत्रेन्द्रियमवगाहनार्थतथा संक्षेपगुणमतिप्रभूतेषु प्रदेशेषु तस्यऽवगाहनाभावात् ततोऽपि घ्राणेन्द्रियमवगाहनार्थतया संख्येयगुणमतिप्रभूतेषु प्रदेशेषु तस्यावगाहनोपपत्तेस्ततोऽपि जिह्वेन्द्रियमवगाहनार्थतया असंख्येयगुणं तस्याङ्गुल-पृथक्त्वपरिमाणविस्तारात्मकत्वात् यस्तु दृश्यते पुस्तकेषु पाठः संख्येयगुण इति सोऽपि पाठो युक्तयुपपन्नत्वात्तथाहिचक्षुरादीनित्रीण्यपीन्द्रियाणि प्रत्येकमगुलासंख्येयभागविस्ता-रात्मकानि जिह्वेन्द्रियं त्वगुलासंख्येयपृथक्त्वविस्तार-मतोऽसंख्येयगुणमेव तदुपपद्यते नतु संख्येयगुणमिति ततः स्पर्शनेन्द्रियमसंख्येयगुणम् / तथा ह्यङ् गुलपृथक्त्वप्रमाणविस्तारं जिह्वेन्द्रियंप्रथक्त्वं द्विप्रभृत्या नवभ्यः स्पर्शनन्द्रियं तु शरीर प्रमाणमिति सुमहदपि तदुपपद्यते संख्येयगुणमिति / यस्तु बहुषु पुस्तकेषु दृश्यते पाठोऽसंख्येयगुणमिति सोऽपपाठो युक्ति-विकलत्वात् / तथा ह्यात्माङ्गुलप्रथक्त्वपरिणामं जिह्वे न्द्रियं शरीरपरिमाणं तु स्पर्शनेन्द्रियशरीरमुत्कर्षतोऽपिलक्षयोजनप्रमाणं ततः कथमसंख्येयगुणमुपपद्यत इति। अनेनैव क्रमेण प्रदेशा-र्थतयापि सूत्रम् भावनीयम्। उक्तप्रकारेणैव चोभयसूत्रमपि। इदानी मिन्द्रियगुणविषयकं सूत्रमाह। सोइंदियस्सणं भंते ! केवतिया कक्खडगरुयगुणा पणत्ता? गोयमा ! अणंता कक्खडगरुयगुणा प.एवं जाव फासिंदियस्स सोइंदियस्स णं भंते ! के वइया मउयलहुयगुणा पणत्ता ? गोयमा ! अणंता / एवं जाव फासिंदियस्स, एतेसि णं भंते ! सोइंदियचक्खिदियघाणिदिय जिभिदिय फासिंदियाणं कक्खडगरुयगुणाणं मउयलहुयगुणाणं कक्ख-डगरुयगुणमउयलहुगुणाणय कयरे कयरेहिंतो अप्पा वा.? गोयमा ! सम्वत्थो वा चक्खिदियस्स कक्खडगरुयगुणा। सोइंदियस्स कक्खडगरुयगुणा अणंतगुणा / धाणिंदियस्स- कक्खडगुरुयगुणा अणंतगुणा / जिम्भिदियस्स कक्खडगरुयगुणा अणंतगुणा / फासिदियस्स कक्ख-डगरुयगुणा अणंतगुणा / मउयलहुयगुणाणं सव्वत्थो वा फासिंदियस्स मउयलहुयगुणा जन्मि-दियस्स मउयलहुयगुणा अणंतगुणा / घाणिदियस्स मउयलहुयगुणा अणंतगुणा / सोइंदियस्स मउय-लहुयगुणा अणंतगुणा / चक्खिदियस्स मउयलहुय-गुणाअणंत गुणा / कक्खडगरयगुणाणं मउयलहूय गुणाण य सवत्थो वा चक्खिदियस्स कक्खडगरुयगुणा / सोइंदियस्स कक्खडगरुयगुणा अणंतगुणा / घाणिदियस्स कक्खडगरुयगुणा अणंतगुणा / जिभिदियस्स कक्खडगरुयगुणा अणंतगुणा / फासिंदियस्स कक्खडगरुयगुणा अणंतगुणा / फासिंदियस्स कक्खडगरुयहिंतोतस्सचेव मउयलहुयगुणा अणंतगुणा। जिभिदियस्स मउयलहुयगुणा अणंतगुणा / धाणिदियस्स मउयलहुयगुणा अणंतगुणा / सो-इंदियस्स मउयलहुयगुणा अणंतगुणा / चक्खिदियस्स महुयलहुयगुणा अणंत गुणा। यानि कर्कशगुरुगुणादि सूत्राणि तानि पाठसिद्धानि नवर मल्पबहुत्वे चक्षुःश्रोत्रघ्रायणजिह्वार्पशनेन्द्रियाणां यथोत्तरं कर्कशगुरुगुणा अमीषामेव च पश्चानुपूर्त्यां यथापूर्व मृदुलघुगुणा अनन्तगुणास्तथैव यथोत्तरं कर्कशतथा यथापूर्वं चातिकोमलतयोपलभ्यमानत्वात्युगपदुभयाल्पबहुत्वसूत्रे फासिंदिय-कक्खडगरुयगुणेहिंतो तस्स चेव मउयलहुयगुणा अणंतगुणा इति सरीरेहिं कति पया एव, प्रदेशा उपरि वर्तिनः शीतातपादिसम्पर्कतः कर्कशा वर्तन्ते। अन्ये तुबहवः तदन्तर्गता अपि मृदव इतिघटन्ते। स्पर्शनेन्द्रियस्य कर्कशगुणेभ्यो मृदुलधुगुणा अनन्तगुणा इति। प्रज्ञा०१५ पद। (5) अमून्येव संस्थानादीन्यल्पबहुत्वपर्यन्तानि द्वाराणि नैरयिकादिकेषु चिन्तयति।। नेरइयाणं भंते ! कइ इंदिया पण्णत्ता ! गोयमा ! पंच इंदिया पण्णत्ता तंजहा सोइंदिए जाव फासिं दिए / नेरइया
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy