________________ इंदिय 581 अभिधानराजेन्द्रः भाग 2 इंदिय गोयमा ! अणंता, केवइया बद्धल्लगा असंखेडा, केवइया पुरक्खडा अणंता / एवं जहा दविदियासु पोहत्तेणं दंडओ मणिओ तहा भाविदिएसु पोहत्तेण दंडओ माणियप्वो / नवरं वणस्सइकाइयाणं बद्धेल्लगावि अणंता॥ एगमेगस्सणं भंते ! नेरइयस्स नेरइयत्ते केवइया भाविंदिया अतीता ? गोयमा ! अंणता, बद्धेल्लगा पंच,पुरक्खडा कस्सइ अस्थि कस्सइनत्थि जस्स अस्थिपंच वादसवापन्नरस वा संखेजावा असंखेजावा अणंता वा / एवं असुरकुमाराणं जाव थणियकुमाराणं / नवरं बद्धेल्लगा नत्थि | पुढाविकाइयत्ते जाव बेइंदियत्ते जहा ददिवदिया, तेइंदियत्ते तहेव नवरं पुरक्खडा तिण्णिवाछवानव वा संखेजा वा असंखेना वा अणंता वा। एवं चउरिदियत्ते वि नवरं पुरक्खडा चत्तारिवा अहवाबारस वा संखेखावा असंखेडा वाअणंता वा। एवं तेचेव गमोचत्तारिनेयव्वो,जेचेव दटिवदिएस नवरं ततिय-गमो जाणियटवो, जस्स जइ जे इंदिया ते पुरक्खडे सु मुणेयटवा, चउत्थगमो जहे व दविदिया जाव / सबह सिद्धगदेवाणं सवठ्ठसिद्धगदेवत्ते केवतिया भार्विदिया अतीता / नत्थि / बद्धेल्लगा संखेजा पुरक्खडा नस्थिति। (एगमेगस्सणं भंते नेरइयस्स नेरइयत्ते इत्यादि कस्सइ अस्थि कस्सइ नत्थित्ति) यो नरकादुद्वृत्तो भूयोऽपि नैरयिकत्वं नावाप्स्यति तस्य न भवन्ति यस्त्ववाप्स्यति तस्य सन्ति सोपि यद्येकवारमागामी ततोऽष्टी द्वौ वारी चेत्तर्हि पोशड यदि वा त्रीश् वारान् ततश्चतुर्विंशतिसंख्येयानि वारान् आगामी न संख्येयानीत्यादि मनुष्यत्वचिन्तायां कस्सइ अस्थि कस्सइ नत्थि इति न वक्तव्यं मनुष्यागमनस्यावश्यंभावित्वात् ततो जधन्यपदेऽष्टौ / उत्कर्षतोऽनन्तानीति वक्तव्यं विजयवेजयंत जयंतापराजितचिन्तायामी तानि द्रव्येन्द्रियाणि न सन्ति कस्मादिति चेदुच्यते इह विजयादिषु चतुर्युगतोजीवो नियमात्तत उद्त्तोनजातुचिदपि नैरयिकादिपञ्चेन्द्रियतिर्यक् पर्यवसानेषु तथा व्यन्तरेषु ज्योतिष्केषु मध्ये समागमिष्यति तथा स्वाभाव्यान्मनुष्येषुसौधर्मादिषु वा गमिष्यति तत्रापि जघन्यतएकं द्वौ वा भवानुत्कर्षतः संख्येयान्न पुनरसंख्येयाननन्तान्वा ततो नैरयिकस्य विजयादित्वे अतीतानि द्रव्येन्द्रियाणि न सन्तीत्युक्तं पुरस्कृतान्यष्टौ षोडश वा विजयादिषु द्विरुत्पन्नस्यानन्तरभवे नियमतो मोक्ष गमनात् / एवं यथा नैरयिकत्वादिषु चतुर्विंशतौ स्थानेषु चिन्ता कृता तथा असुरकुमारादीनामपि प्रत्येकं कर्तव्या / पूर्वोक्तभावनानुसारेण स्वयमुपयुज्य परिभावनीया भावेन्द्रिय-सूत्राण्यपि सुगमान्येव केवलं द्रव्येन्द्रियगतभावनानुसारेण तत्र भावना भावयितव्या इति / प्रज्ञा० 15 पद। तत्र यानिद्रव्येन्द्रियाणि तानि जीवानां पर्याप्तौ सत्त्यां भवन्ति यानिच भावेन्द्रियाणि तानि संसारिणां सर्वावस्थाभावीनीति-तं. (2) इन्द्रियाणां बाहुल्य-पृथक्तप्रदेशावगाहना-स्तद्धा तवेदना च॥ तब बाहुल्यादि यथासोइंदिए णं भंते ! के वइयं बाहल्लेणं पण्णते ? गोयमा ! अंगुलस्स असंखेजइभागे बाहल्लेणं पण्णत्ते एवं फासिदिए (सो इंदिएणं भंते! केवइयं बाहल्लेणं पण्णत्ते इत्यादि) इदमपि पाठसिद्धं उक्तश्चायमर्थोऽन्यत्रापि "बाहल्लतो य सव्वाइं अंगुलअसंखेजभागमिति" अत्राह-यघड्गुलस्यासंख्येयभागो बाहुल्यं स्पर्शनेन्द्रियस्य ततः कथं खङ्गारिकाद्यभिधाते अन्तःशरीरस्य वेदनानुभवः तदेतदसमीचीनं सम्यग् वस्तुतत्त्वा परिज्ञानात्त्वगिन्द्रियस्य विषयः शीतादयः स्पर्शाः यथा चक्षुषो रूपं गन्धो घ्राणस्य स्पर्दनं च खङ्गारिकाद्यभिघाते अन्तः शरीरस्य शीतादिस्पर्शवेदनमस्ति किन्तु के वलं दुःख वेदनं तच्च दुःख-रूपवेदनामात्मा सकलेनापि शरीरेणानुभवति न केवले न त्वगिन्द्रियेण ज्वरादिवेदनावत् ततो न कश्चिद्दोषः अथ शीतल-पानकादिपाने अन्तःस्पर्शवदनाप्यनुभूयतेततः कथंसा घटा-मटाट्यते इति उच्यते-इहत्वगिन्द्रियं सर्वत्रापि प्रदेशपर्यन्तवर्त्ति विद्यते तथा पूर्वसूरिभिः व्याख्यानात्तथा चाह मूलटीकाकारः सर्वप्रदेशपर्यन्तवर्तित्वाच त्वचोभ्यंतरोऽपि शुषिरस्योपरि त्वगिन्द्रियस्य भावादुपपद्यतेततः शीतस्पर्शवेदनानुभवः / / प्रज्ञा०१५ पद (तदृधातवेदनापिलेशतोव्याख्याता) (3) इन्द्रियाणां पृथुत्वं तदवगाहनाच। पृथुत्वविषयं सूत्रमाह।। सोइंदिए णं भंते ! केवइयं पोहत्तेणं पण्णत्ते ? गोयमा ! अंगुलस्स असंखेजइमागे पोहत्तेणं पण्णत्ते एवं चक्खिदिए घाणिदिए वि जिम्मिदिएणं पुछा, गोयमा! अंगुलपुहत्तेणं पण्णत्ते फासिदिएणं पुच्छा, गोयमा ! सरीरममाण मेत्तेणं पण्णते। (पोहत्तेणं पण्णत्ते इत्यादि) इह पृथुत्वं स्पर्शनिन्द्रियव्यति रेकेण शेषाणामिन्द्रियाणामात्माङ्गुलेन प्रतिपत्तव्यं स्पर्शनेन्द्रियस्य उच्छ्यांगुलेन। ननु देहाश्रितानीन्द्रियाणि देहश्वोच्छ्याङ्गुलेन प्रमीयते "उस्सेहपमाणतो मिणसुदेहमितिवचनात्" ततः इन्द्रियाण्यप्युच्छ्या गुलेन मातुं युज्यन्ते / नात्मागुलेनेति / तदयुक्तम् जिहादीनामुच्छ्यांगुलेन पृथुत्वं प्रमिताभ्युपगमे त्रिगव्यूतीनां मनुष्यानां रसाभ्यवहारोच्छेद प्रसक्तेस्तथाहि-त्रिगव्यूतादीनां मनुष्यानां षड्गव्यूतादीनांच हस्त्यादीनांस्स्वशरीरानुसारितया अतिविशालानि मुखानि जिह्वाश्च ततो यधुच्छ्याङ्गुलेन तेषांक्षुरप्राकारतयोक्तस्याभ्यन्तरनिर्वृत्त्यात्मकस्य जिहेन्द्रियस्यागुलपृथुत्वलक्षणो विस्तारः परिगृह्यते तदाअल्पतथा नतत्सर्वं जिह्नांव्याप्नुयात् सर्व-व्यापित्वाभावे चयोऽसौ बाहुल्येन सर्वात्मना जिह्वाया रस-वेदनलक्षणप्रतिप्राणप्रसिद्धो व्यवहारः स व्यवच्छे दमाप्नुयादेवं घ्राणादिविषयेपि यथायोगं गन्धादिव्यवहारोच्छेदो भावनीयः तस्मादात्माङ्गुलेन जिहादीनां पृथुत्वमवसेयं नोच्छ्यांगुलेनेति। आह च भाष्यकृतः "इन्द्रियमाणे विणय, भणियज्जं जंति गाउयाईणं / जिभिदियाइमाणं, संववहारं विरुज्झेज्जा" अस्या अक्षरगमनिका तत उच्छ्यांगुलमिन्द्रियमानोपि आस्ता मि-न्द्रियविषयपरिणाम चिन्तायामित्यपिशब्दार्थः। भजनीयं विकल्पनीयं क्वापि गृह्यते इत्यर्यः किमुक्तं भवति स्पर्शनेन्द्रिय पृथुत्वपरिणामचिन्तायां ग्राह्यमन्येन्द्रियपृथुत्वपरिणामचिन्तायां न ग्रां तेषामात्माङ्गुलेन परिणामकारणादिति कथ