________________ इंदिय 579 अभिधानराजेन्द्रः भाग 2 इंदिय णामसंख्यातत्वात् एवं शेषसूत्रेभ्वप्युपयुज्य वक्तव्यं नवरं मनुष्यसूत्रे असंखिज्जा वा अणंता वा / एगमेगस्स णं भंते ! नेरइयस्स "सियसंखेज्जा" इह सम्मूर्छिभमनुष्याः कदाचित्सर्वथा न सन्ति विजयवेजयंतजयंतअपराजितदेवत्तेके वइया दटिंवदिया तदन्तरस्य चतुर्विंशतिमुहूर्तप्रमाणस्य प्रागभिधानात्, तत्र यदा अतीता ? नत्थि केवइया बद्धेल्लगा ? नत्थि / केवइया पृच्छासमये सर्वथा न सन्ति तदा संख्येयानि गर्भजमनुष्याणां पुरक्खडा ? कस्सइ अत्थि कस्सइ नत्थि जस्स अस्थि अट्ठ संख्येयत्वात् / यदा तु संमूञ्छिमाअपि सन्ति तदा असंख्ये-यानि। वा सोलस वा / सव्वट्ठ सिद्धदेवत्ते अतीता नत्थि, बद्धेल्लगा सर्वार्थसिद्धमहाविमानदेवाः संख्येया बादरत्वे महाशरीरत्वे च सन्ति नत्थि, पुरक्खडा कस्स अस्थि कस्सनत्थि जस्स अस्थि अट्ठ। परिमितक्षेत्रवर्तित्वात् ततो बद्धानि पुरस्कृतानि वा तेषां द्रव्येन्द्रियाणि एवं जहा नेरइए दंडओ नीतो तहा असुरकुमारेणवि नेयव्वो संख्येयानि॥ जाव पंचिंदियतिरिक्खजोणिएणं नवरं जस्स सहाणे जइ एगमेगस्स णं भंते ! नेरइयस्स नेरइयत्ते केवइया दटिव दिया बद्धिल्लगा तस्सतइ माणियवा। एगमेगस्सणं भंते ! मणुस्सस्स अतीता ? गोयमा ! अणंता / केवइया वद्धेल्लगा ? अट्ठ। नेरइयत्ते केवइया दटिवदिया अतीता? गोयमा! अणंता केवयिा केवइया पुरक्खडा? गोयमा ! कस्सइ अस्थि कस्सइ नत्थि। बद्धेल्लगा नत्थि केवइया पुरक्खडा? कस्सइ अस्थि कस्सइ नत्थि जस्स अत्थि अटुं वा सोलसंवा चउवीसं वा संखेज्जावा जस्स अत्थि अट्ठ वा सोलस वा चउवीसं वा संखिज्जा वा असंखेजा वा अणंता वा। जाव एवं पंचिंदियतिरिक्खजोणियत्ते असंखिज्जा वा अणंता वा / एगमेगस्स णं भंते ! नेरइयस्स असुरकुमारत्ते के वइया दटिवदिया अतीता? गोयमा ! नवरं एगिदिय बिगलिंदियएसु जस्स जत्ति पुरक्खडा तस्स तत्तिया भाणियव्वा / एगमेगस्स णं भंते ! मणुस्सस्स मणुस्सत्ते अणंता / केवइया वद्धेल्लगा ? गोयमा ! नत्थि / केवइया केवइया दविदिया अतीता ? गोयमा ! अणंता। केवलइया पुरक्खडा? गोयमा ! कस्सइ अस्थि कस्सइ नत्थि / जस्स बद्धेल्लगा ! गोयमा ! अट्ठ, केवइया पुरक्खडा कस्सइ अस्थि अस्थि अट्ठ वा सोलस वा चउवीसंवा संखेज्जा वा असंखेचा वा कस्सइ नत्थि जस्स अत्थि अह्र वा सोलसं वा चउवीसं वा अणंता वा / एवं जाव थणियकुमारत्ते / एगमेगस्सणं संखिजावा असंखिज्जावा अणंता वा। वाणमंतरजोइसिय जाव भंते ! नेरइगस्स पुढविकाइयस्स के वइवा दर्टिवदिया गेवेज्जगदजेवत्ते जहा नेरइयत्ते / एगमेगस्स णं भंते ! मणुस्स्स अतीता ? गोयमा ! अणंता / के वइया बद्धेल्लगा ? विजय-वेजयतजयंतअपरजियदेवत्ते केवइया दविदिया अतीता? गोयमा ! णत्थि केवइया पुरक्खडा? गोयमा! कस्सइ अत्थि गोयमा ! कस्सइ अत्थि कस्सइ नत्थि जस्स अत्थि अहं वा कस्सइ णत्थि जस्स अस्थि एक्कोवा दो वा तिन्निवा संखेज्जा वा सोलसं वा। केवइया बद्धेल्लगा णत्थि / केवइया पुरक्खडा असंखेला वा अणंता वा / एवं जाव वणस्सइकाइयत्ते / कस्सइ अस्थि कस्सइ नत्थि जस्स अस्थि अटुं वा सोलसं एगमेगस्सणं भंते ! नेरइयस्स वेइंदियत्ते केवइया दविदिया वा। एगमेगस्स णं भंते ! मणुस्सस्स सवह सिद्धगदेवत्ते केवइया अतीता? गोयमा ! अणंता? केवइया बद्धेल्लगा ? गोयमा ! ददिदिया अतीता? गोयमा ! कस्सइ अत्थि कस्सइ नत्थि णत्थि, केवइया पुरक्खड़ा ? गोयमा ! कस्स अत्थि कस्स जस्स अत्थि अह, केववइया बद्धेल्लगा णत्थि, केवइया नत्थि / जस्स अत्थि दो वा चत्तारि वा छ वा संखिज्जा वा पुरक्खडा कस्सइ अत्थि कस्सइ नत्थि जस्स अस्थि अट्ठ / असंखिजा वा अणंता वा / एवं तेइंदियत्तेवि नवरं पुरक्खडा वाणमंतरजोइ सिया जहा नेरइए। सोहम्मगदेवेवि जहा नेरइए चत्तारिवा अट्ठ वा वारस वा संखिज्जा वा असंखिञ्जा वा अर्णता नवरं सोहम्मगदेवस्स विजयवेजयंतजयंतअपराजियदेवत्ते वा। एवं चरिंदियत्तेवि नवरं पुरक्खडा छ वा वारस वा अट्ठारस केवइया अतीता? कस्सइ अस्थि कस्सइ नत्थि जस्स अस्थि वा संखिज्जा वा असं खिज्जा वा अणंता वा / अट्ठ के वतिया बद्धेल्लगा णत्थि, के वतिया पुरक्खडा पंचिंदियतिरिक्खजोणियत्ते जहा असुरकुमारत्ते। मणुस्सत्ते वि कस्स अत्थि कस्सइ णत्थि जस्स अस्थि अट्ट वा सोलस एवं चेव नवरं केवइया पुरक्खडा अट्ठवा सोलस वा चउवीसं वा वा / सस्वट्ठसिद्धदेवत्ते जहा ने रइयस्स एवं जाव संखेजा वा असंखेजा वा अणंता वा, सव्वेसिं मणुस्सवजाणं | गेवेज्जगदेवस्य सव्वट्ठसिद्धदेवत्ते ताव नेयव्वं / एगमेगस्सणं पुर क्खडा मणुस्सत्ते कस्सइ अत्थि कस्सइ नत्थित्ति एवं न भंते ! विजयवेजयंतजयंतअपराजियदेवस्स नेर इयत्ते वुबइ। वाणमंतरजोइसियसोहम्मगजाव गेवेज्जगदे वत्ते अतीता केवइया दविया अतीता? गोयमा ! अणंता, के वइया अणंता। बद्धेल्लगानत्थि। पुरक्खडा कस्स अत्थिकस्सनत्थि | बद्धेल्लगा ? णत्थि, केवतिया पुरक्खडा? नत्थि / एवं जस्स अस्थि अटुं वा सोलसं वा चउवीसं वा संखिज्जा वा | जाव पंचिंदियतिरिक्खजोणियत्ते / मणुस्सत्ते अणंता