SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ इंदिय 578 अमिधानराजेन्द्रः भाग 2 इंदिय दविदिया पणत्ते ? गोयमा! अट्ठदविदिया पण्णत्ते, तंजहादो सोत्ता दो नेत्ता दो घाणा जीहा फासे / नेरइ याणं भंते ! कइ दविदियापण्णत्ता ? गोयमा ! अहाएते चेव एवं असुरकुमाराणं जाव थणियकुमाराण वि। पुढविकाइयाणं भंते ! कइदविदिया पण्णत्ता ? गोयमा ! एगेफासिंदिए पण्णत्ते / एवं जाव वणस्सइकाइयाणं / बेइं दियाणं भंते ! कइदविदिए पण्णत्ते? गोयमा! दो दविदियापण्णत्ता, तं जहा फासिंदिए य जिम्मिदिए य। तेइंदियाणं पुच्छा, गोयमा ! चत्तारि दटिबंदिया पण्णत्ता दो घाणा जीहा फासिं-दिए / चउरिंदियाणं पुच्छा, गोयमा ! छदटिवदिया पण्णत्ता, तं जहा-दो नेत्ता दो घाणा जीहा फासे सेसाणं जहा नेरइयाणं जाव वेमाणियाणं / एगमेगस्स णं भंते! नेरइयस्स केवइया दविदिया अईया ? गोयमा ! अणंता / केवइया वद्धेल्लगा ? गोयमा ! अट्ठ। केवइया पुरक्खडा ? गोयमा ! अट्ठ वा सोलस वा सत्तरस वा संखेज वा असंखेज वा अणंता वा / एगमेगस्स णं मंते ! असुरकुमारस्स केवइया दविदिया अतीता? गोयमा ! अणंता / केवइया बद्धेल्लगा? अट्ठा केवइया पुरक्खडा? अहवानव वा संखिज्जा वा असंखिज्जा वा अणंता वा / एवं जाव थणियकुमाराणं ताव माणि यव्वं / एवं पुढविक्काइयआउक्काइयवणस्सइकाइयस्स वि नवरं केवइया बद्धेल्लगत्ति पुच्छा, एवं उत्तरं एके फासिंदिए दविदिए एवं तेउक्काइय / वाउक्काइयस्स वि नवरं पुरक्खडा नव वा दस वा / एवं वेइंदियाण वि नवरं बद्धेल्लगपुच्छाए, दोपिण। एवं तेइंदियस्स वि बद्धे ल्लगा चत्तारि / एवं चउरिंदियस्स वि नवरं बद्धेल्लगा / पंचिं दियतिरिक्खजोणियमणुस्सवाणमंतरजोइसिय सोहम्मीसाण-गदेवस्स जहा असुरकुमारस्स / नवरं मणु स्सस्स पुरक्खडा कस्सइ अस्थि कस्सइ नत्थि जस्स अस्थि अट्ठ वा नव वा संखिजावा असं खिजा वा अणंता वा / सणंकु मारमाहिंदबंभलंतगसुक्कसहस्सार आ णयपाणयआरणअघुयगेविजग-देवस्स जहा नेरइय स्स / एगमेगस्स णं भंते ! विजय-वेजयंत-जयंत ---अप राजियदेवस्स केवइया ददिवदिया अतीता? गोयमा! अणंता, केवइया बद्धेल्लगा ? अह / केवइया पुरक्खडा ? अट्ठवासोलसवाचउवीसावासंखेज्जावा। सव्वट्ठसिद्धगदेवस्स अतीता अणंता बद्धेल्लगा अट्ठपुरक्खडा अट्ठानेरइया णं मंते ! केवइया दव्विंदिया अतीता ? गोयमा ! अणंता / केवइया बद्धेल्लगा? गोयमा! अणंता। केवइया बद्धेल्लगा? गोयमा! असंखि-ज्जा / केवइया पुरक्खडा? गोयमा ! अणंता / एवं जाव गेवेज्जगदेवाणं नवरं मणुस्साणं बद्धेल्लगा सिय संखिज्जा सिय असंखिज्जा विजयवे जयंतजयंत अपराजियदेवाणं पुच्छा, गोयमा ! अतीता अणंता बद्धेल्लगा असंखिज्जा पुरक्खडा असंखिजा सव्वट्ठसिद्धगदेवाणं पुच्छा, गोयमा! अतीता अणंता वा बद्धेल्लगा संखिज्जा पुरक्खडा संखेजा। (कइविहाणं भंते इंदिया पण्णत्ता इति) द्रव्येन्द्रियं सुगम प्राग भावितत्वात् / (कइविहेणं भंते ! दविदिया पन्नत्ता इति) द्रव्येन्द्रियसंख्याविषयं दण्डक सूत्रच पाठसिद्धम् / एकै क जीवविषयातीतबद्धपुरस्कृतद्रव्येन्द्रियचिन्तायाम्-यो नैरयिकोऽनन्तरमनुष्यत्वमवाप्यसेत्स्यति तस्य मानुषभवसम्ब-धन्धीन्यष्टी, यः पुनरन्यतरभवे तिर्यक् पञ्चेन्द्रियत्वमवाप्य तत उद्वृत्तो मनुष्येषु गत्वा सेत्स्यति तस्याष्टौ तिर्यक्-पञ्चेन्द्रियभवसम्बन्धीन्यष्टौ मनुष्यभवसम्बन्धीनीति षोडशायः पुनरनन्तरं नरकादुद्वृतस्तिर्यक् पञ्चेन्द्रियत्व मवाप्यतदनन्तर मेकभवे पृथिवीकायादिको भूत्वा मनुष्येषु समागत्य सेत्स्यति तस्याष्टौ तिर्यक्पञ्चेन्द्रियभवसम्बन्धीनि एकं पृथिवीकायादि भवसम्बन्धि अष्टौ च मनुष्यभवसम्बन्धीनि इति सप्तदश संख्ये यकालं संसारावस्थाविनःसंख्येयानि असंख्येयकालमसंख्येया नि अनन्तकालमनन्तानि, असुरकुमारारसूत्रे-पुरक्खडा अट्ठ वा नव वा इत्यादि / तत्रासुरभवादुवृत्त्यानन्तरभवे मनुष्यत्वभवाप्य सेत्स्यत्यतोऽष्टो, असुरकुमारादयस्त्वीशानपर्यन्ताः पृथिव्यब्वनस्पतिषूत्पद्यन्ते ततो योऽनन्तरभवे पृथिव्यादिषु गत्वा तदनन्तरं मनुष्यत्वमेवाप्य सेत्स्यति तस्य नव संख्येयादिभावना प्राग्वत् पृथिव्यवनस्पतिसूत्रे पुरक्खडा अट्ठ वा नव वेति / / पृथिव्यादयो ह्यनन्तरमृद्धृत्य मनुष्येपूत्पद्यन्ते सिद्ध्यंति च तत्र योऽनन्तरभवे मनुष्यत्वमवाप्य सेत्स्यति तस्य मनुष्य भव सम्बन्धीन्यष्टौ यस्त्वनन्तरमेकं पृथिव्या भवमवाप्य तदनन्तरं मनुष्यो भूत्वा सेत्स्यति तस्य नव तेजोवायवोऽनन्तरमुवृत्ता मनुष्यत्वमेव न प्राप्नुवन्ति द्वित्रिनतुरिन्द्रि यात्स्वनन्तरं मनुष्यत्वमवाप्नुवन्ति परं न सिद्ध्यन्ति, ततस्तेषां सूत्रेषु जघन्यपदे नवनवेति वक्तव्यं शेषभावना प्रागुक्तानु सारेण कर्तव्या, मनुष्यसूत्रे पुरस्कृतानिद्रव्येन्द्रियाणि कस्यापि सन्ति कस्यापि नसन्तीति तद्भव एवसिद्ध्यतो न सन्ति शेषस्य सन्तीतिभावः यस्यापि सन्ति सोऽपि यद्यनन्तरभवे भूयोऽपि मनुष्यो भूत्वा सेत्स्यति तस्याष्टौ याः पुनः पृथिव्याघेकभवान्तरितो भूत्वा सिद्धिगामी तस्यनव शेभभावना प्राग्वत्। सनत्कुमारादयो देवा अनन्तरमुवृत्ताःन पृथिव्यादिष्वायान्ति किन्तु पञ्चेन्द्रियेषु ततस्ते नैरयिकवद्धवक्तव्याः तथाचाह - "सणंकुमारमाहिंद बंभलोयलं तगसुक्कसहस्सार आणय पाणय आरण अचुय गेवेञ्जगदेवस्सय जहा नेरइयस्स" विजयादिदेवचतुष्टयसूत्रेषु योऽनन्तरभवे मनुष्यत्वमवाप्य सेत्स्यति तस्याष्टौ यः पुनरेकवारं मनुष्यो भूत्वा भूयोपि मनुष्यत्वमवाप्य सेत्स्यति तस्य षोडश यस्त्वपान्तराले देवत्वमनुभूय मनुष्यो भूत्वा सिद्धिगामी तस्य चतुर्विंश-तिर्मनुष्यभवेऽष्टौ देवभवेऽष्टौ भूयोपि मनुष्यभवे अष्टाविति संख्येयानि संख्येयं कालं संरारावस्थायिन इह विजयादिषु चतुर्भुगताः प्रभूतमसंख्येयमनननतंवा कालं संसारे नावतिष्ठन्तेततःसंखेज्जा वा इत्येवोक्तं "मा संखेज्जा अणंता वा' अति सर्वार्थ सिद्धस्त्वनन्तरभवे नियमतः सिद्ध्यति तत स्तस्याऽजघन्योत्कृष्टपुरस्कृता अष्टाविति / बहुवचनचिन्तायां नैरयिकसूत्रे बद्धानि द्रव्ये न्द्रियाणि असंख्ये ययानि नैरयिका
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy