SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ इंदिय 177 अमिधानराजेन्द्रः भाग२ इंदिय वृत्तद्विषयग्र हणसमर्थे शक्तिरूपमुपकरणं द्रव्येन्द्रियमुच्यते इति शेषः। जंकिर वउलाईणं,दीसइ सेसेंदिओवलंभो वि॥ यथा खङ्गस्य छेत्री शक्तिर्वा दाहादिकासक्तिस्थतेदमपि तेण त्थि तदावरण-क्ख ओवसमसंभवो तेसिं / / 1 / / श्रोत्राद्यन्तर्निवृत्तर्विषयग्रहणसमर्थशक्तिरूपं द्रष्टव्यम्।तन्ति-निवृत्तिरेव यस्मात् किल बकुलचंपकतिलकविरहकादीनां वनस्पति विशेषाणां तत्तच्छक्तिरूपत्वान्न पुनर्भेदान्तरमित्याशंक्याह / तदपीन्द्रियान्तरं स्पर्शनाच्छेषाणि यानि रसनघ्राणचक्षुःश्रोत्रलक्षणा नीन्द्रियाणि द्रव्येन्द्रियस्य भेदान्तरमित्यर्थः कुत इत्याह (जमित्यादि) यस्मादिह तत्संबन्ध्युपलम्भो दृश्यते तेन ज्ञायते तेषामपि बकुलादीनां कदम्बपुष्पाधाकृतेमा सगोलकाकारायाः श्रोत्राद्यंतर्निवृत्ते | तदावरणक्षयोपशमसंभवो रसनादीन्द्रियावार ककर्मक्षयोपशमस्य या शब्दादेविषयच्छेत्री शक्तिस्तस्या वातपित्ता-दिना उपघाते विनाशे सति। च यावती मात्रा अस्तीति अन्यथा हि बकुलस्य श्रृंगारितकामिनीयथोक्तांतर्निवृत्तिसगावेतिनशब्दादिविषयं गृह्णाति जीवन इत्यतो ज्ञायते वदनाप्र्पितचारुमदिरागण्डूषेण चंपकस्यातिसुरभिगन्धोदकसेचनेन अस्त्यन्तर्निवृत्ति-शक्तिरूपमुपकरणेन्द्रियं द्रव्येन्द्रियस्य द्वितीयो भेद तिलकस्य कामिनीकटाक्षविक्षेपेण विरहकस्य पञ्चमोद्रारश्रवणेन इति। विशे० "इंदियाणि दुविहाणि दविदियाणि भावेदियाणि अ पुष्पपल्लवादि संभवो न घटेत। विशे० // यद्यपि द्रव्यरूपं भावरूपं ददिवदियं दुविहं णिव्वत्तणाए उवकारणे य णि त्तव्वणाएजहा लोहकारो चेत्थमिन्द्रियमनेकप्रकार तथापीह बाह्यनिर्वृत्तिरूपमिन्द्रियं पृष्टमव भणितो एतेण लोहेण परसुं वासिं थोभणयं च णिवत्तेहिंति तेण णं गहाय गन्तव्यं तदेवाघृित्य व्यवहारपृवत्तेः तथाहि बकुलादयः पञ्चेन्द्रिया इव ततेहिं पमाणेहिं खंडियाणि जाव कम्मस्स समत्थाणि सा णिव्वत्तणा भावेन्द्रि-यपञ्चकविज्ञानसमन्विता अनुमानतः प्रतीयन्ते तथापि न ते कजसमत्थाणि जायाणि उवगरणाइं" // आ०चू० 2 अ० / / पञ्चेन्द्रिया इति व्यवहियंते बाह्येन्द्रियपञ्चकासंभवात्। जी०१प्र०! भावेन्द्रियमपिद्विधा लब्धिरुपयोगश्च तत्र लिब्धः श्रोत्रेन्द्रियादि पंचिंदियव्य बउलो, नरोय्व सव्वविसयोवलंभाउ॥ विषयस्तदावरणक्षयोपशमः उपयोगः स्वस्वविषये लब्ध्यनुसारेणात्मनः तह विन भण्णइपंचें-दिओत्ति वझिदियाभावा / / 1 / / परिच्छेदव्यापाराः / जी०१प्र०।"भावें दियं दुविहं लद्धिए उवओगत्तो | पंचेंद्रिय इव बकुल इति प्रतिज्ञा सर्वेषामपि शब्दरूपादिवि य जाणि जेण जीवेण लद्धाई इंदियाणि सा लद्धा एगिदियाणं एगा शेषाणामुपलम्भादिति हेतुः नरवदिति दृष्टान्तः / ननु बकुलस्य फासिंदियलद्धि दियाणं तेइंदियाणं चउरिदियाणं पंचेंदियाणं पंचविहो रसनेन्द्रि योपलम्भ एवोक्तस्तत्कथमस्य सर्वविषयोपलम्भसंभव इति उवओगोजाहे जेण इंदिएण उवजुञ्जत्ति सव्वजीवाय किर उवओगं पडुचइ सत्यम् मुख्यस्तावत्स एव संभवति गौणवृत्त्या तु शेषेन्द्रियविषयोपएगिदिया" आ०-घू०२ अ०। लम्भोऽप्यस्य संभावते शृङ्गारितस्वरूप तरुणीमदिरागंडूषार्पणात्तस्यां च तनुलतास्पर्शाधररस चंदनादिगन्धशोभनरूपमधुरोल्लापलक्षणानां तदाह॥ पञ्चानामपीन्द्रि यविषयाणां संभवादिति अन्यथा वा पञ्चेन्द्रियत्वमस्य लद्धवओगो भाविंदियं तु लद्धित्ति जो खउवसमो। सुधिया भावनीयं तडॅकेन्द्रियो बकुलः कथं प्रसद्धिः पञ्चेन्द्रियोऽपि होइ तदावरणाणं, तल्लामे चे सेसं पि॥१॥ कस्मान्न व्यपदिश्यत इत्याह। तथापि पञ्चेन्द्रियोऽसौ न भण्यते बाह्यानां लब्ध्युपयोगो भावेंद्रियं तत्र यदावरणानां तेषामिन्द्रियाणा निवृत्त्यादि द्रव्येन्द्रियाणामभावादिति // मावारककर्मणां क्षयोपशमो भवति जीवस्य सा लब्धिः शेषमपि अमुमेवार्थ कुंभकार व्यपदेशदृष्टांतेन समर्थयन्नाह।। द्रव्येन्द्रियं तल्लाभ एव लब्धिप्राप्तावेव भवतीति द्रष्टव्यमिति // सुत्तो विकुंभनिव्यत्ति, सत्तिजुत्तोत्ति जह सघडकारो। उपयोगः क इत्याह॥ लद्धे दिएण पंचें-दिओ तहाबज्झिरहिओ वि॥ जो सविसयवावारो, सो उवओगो सचेगकालम्मि॥ सुबोधार्थामिन्द्रियाणां लाभक्रम उच्यते। तत्र यदा द्रव्येन्द्रियसामान्य एगेण होइ तम्हा, उवओगाओ उसवो वि||१|| भावेन्द्रियसामान्यं वाश्रित्य पृच्छ्यते तदा तल्ला मे चैव "सेसं-पित्ति" यः श्रोत्रादीन्द्रियस्य स्वविषये शब्दादौ परिच्छेद्य व्यापारः स उपयोगः / प्रागुक्तवचनाल्लब्धिमाश्रित्य प्रथमं भावेन्द्रियलाभस्ततो द्रव्येन्द्रियलाभ स चैकस्मिन्काले एकेनैव श्रोत्राद्यनन्तरेण इन्द्रियेण भवतिन बुद्ध्यादिभिः इति द्रष्टव्यम् / यत्तु द्रव्येन्द्रियभावेन्द्रिय-सामान्याद्भिन्नः कृतो लाभः तस्मादुपयोगमाश्रित्य सर्वो पि जीव एकेन्द्रि य एव सर्वस्मिन्काले पृच्छ्यते विशेषरूपतया पृछ्यते इत्यर्थः तदित्थं द्रष्टव्यं देवादीनामप्येकस्यै व श्रोत्राद्यनन्तरेन्द्रियोपयोगस्य सद्भावादिति / प्रथममिन्द्रियावरणक्षयोपशमरूपा लब्धिर्मवतिततो बाह्यान्तरभेद भिन्नं यधुपयोगतः सर्वोपि जीव एकेंद्रियस्तॉकेंद्रियो द्वींद्रिय इत्यादिर्भेदः निर्वृत्तेः शक्तिरूपमुपकरणं तदनन्तरं चेन्द्रियार्थोप योग इत्येतदेवाह / / कथमागमनिर्दिष्ट इत्याह-- लाभकम्मे उलद्धी, निबउवगरणउवओगो। एगेंदियाइभेया, पडुच सेसेंदियाणि जीवाणं / / या दव्वेदिय भाविं-दिय सामन्नओ कओ मिन्नो / / अहवा पडुच लद्धिंदियं पिपंचेदिया सव्वे / / 1 / / व्याख्यातार्था तदेवव्याख्यातमिंद्रियस्वरूपम्। विशे० नं०। तं०। आ० अतो जीवानामे के न्द्रियादयो भेदाः शेषाणि निवृत्त्युपकरण म० द्वि०। प्रज्ञा०। जी०। स्था०। पा० / अष्टOI आचा०। लब्धीन्द्रियाणि प्रतीत्य द्रष्टवंय तानि यस्य यावन्ति तावद्भिर्व्यपदेश इति द्रव्येन्द्रियभावेन्द्रियभेदाः यथान तूपयोगतः अथवा लब्धीन्द्रियमप्याश्रित्य वक्ष्यमाण-युक्तितः सर्वे कतिविहा णं भंते ! इंदिया पण्णत्ता ? गोयमा ! दुविहा पृथिव्यापदयोऽपि जीवाः पञ्चेंद्रिया एवेति कुतः सर्वे पञ्चेंद्रिया इत्याह। पण्णत्ता, तं जहा दविदिया य भाविंदिया य। कहणं भंते !
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy