________________ इंदवागरण 575 अभिधानराजेन्द्रः भाग 2 इंदिय इंदवागरण-न० (इन्द्रव्याकरण) शब्दशास्त्रभेदे, कल्प०। अहोनिवासीणंट' // 45|| संघसू०। (स्वरूपमधिपतयश्च अणिय शब्दे) / तच्च भगवत ऋषभदेवस्य समये संजातम् / / जंबूमंदरोत्तर वर्तिन्यां रक्तवतीम्महानदी समुफ्या-त्याम्महानद्याम् / अह तं अम्मा पियरो, जाणित्ता अहियअट्ठवासं तु। स्था० 10 ठा०। कयकोउयलंकारं, लेहायरियस्स उवणेति // इंदा-स्त्री० (इन्द्रा) इदिरन् इन्द्रवारुण्याम, राजनि० शच्याम, शब्दर०॥ अथ भीषणानन्तरं कियत्कालातिक्र मे भगवन्तमधिकाष्ट वर्ष वाच० / / जम्बूमन्दरोत्तरवर्त्तिन्या रक्तवती महानदी समुपयान्त्याम्भमातापितरौ ज्ञात्वा कृतानि कौतुकानि रक्षादीनि अलङ्काराश्च केयूरादयो हानद्याम, स्था० १०ठा०।धरणस्य नागकुमारेन्द्रस्य स्वनामख्यातायस्य स तथा तं प्रवरहस्तिस्कन्धगतंतु परितो-मुक्ताजालमाल्यदाम्ना | यामग्रमहिष्याम्, स्था०६ ठा०। छत्रेण ध्रियमाणेन चामराभ्यां वीज्यमा नै मित्रज्ञातिपरिजनसमेतं *ऐन्द्री-स्त्री० इन्द्रो देवता यस्याः सा ऐन्द्री। पूर्वस्यान्दिशि स्था। 100 लेखाचार्याय उपाध्यायाय उपनयतः / पाठान्तरं वा "उवणीसु" ठा० / भ० / विशे०। "इंदा विजयदाराणुसारतो" ! ऐन्द्री दिक् उपनीतवन्तौ उपाध्यायस्य महा-सिंहासनं रचितं अत्रान्तरे देवराजस्य विजयद्वारानुसारतः प्रतिपत्तव्या यत्र विजयद्वारं सा ऐन्द्रीति भावार्थः / खल्वासनकम्पो बभूव। अथावधिनाच प्रयोजनविधि विज्ञाय अहोखल्य- आ०म०वि०मा यारुचकात् विजयद्वारानुसारेण विनिर्गता दिक्सा ऐन्द्री। पत्यस्नेहविलिति बुवनत्रयगुरुं प्रति मातापित्रोर्येन भगवन्मपि एन्द्री नामपर्वेत्यर्थः / / आ०म०वि०॥ लेखाचार्यायापनेतुमभ्युद्यताविति संप्रधार्यागत्य च उ पाध्या- इंदाणी-स्त्री० (इन्द्राणी) इन्द्रस्य पत्नी / डीप आनुक् च / इन्द्र यपरिकल्पिते वृहदासने भगवन्तं निवेश्यशब्दलक्षणं पृष्ठवान्। कल्प० / / स्याग्रमहिष्याम, / स्था०४ ठा०। अमुमेवार्थ प्रतिपादयति। इंदायरिय-पु० (इन्द्राचार्य) योगविधिकारके स्वनामख्यातेआचार्ये, सक्को य तस्समक्खं, भयवंतं आसणे निवेसित्ता। जैन२०॥ सदस्स लक्खणं पुच्छे, बागरणं अवयवा इंदं / / इंदासण-पु० (इन्द्रासन) इन्द्र आत्मा अस्यते विक्षिप्यतेऽनेन असु क्षेपे शक्रो देवराजस्तत्समक्षं लेखाचार्यसमक्षं भगवन्तं तीर्थक रमासने करणे ल्युट्। (सिद्धि) संविदावृक्षे तत्सेवने हि आत्मनो विक्षिप्तत्वात्तस्य निवेश्य शब्दलक्षणं पृच्छति भगवता च व्याकरण मभ्यधायि। तथात्वम्। पञ्चमात्रिकस्य प्रस्तावे आदिलघुके शेषगुरुद्वयात्मके प्रथमे "व्याक्रियन्ते लौकिका सामयिकाश्च शब्दा अनेनेति व्याकरणं" भेदे, वाच०॥ शब्दशास्त्रं तदवयवाः केचन उपाध्यानेय गृहीतास्ते च संदर्भितास्ततः / इंदाहिट्ठिय-त्रि० (इन्द्राधिष्ठित) इन्द्रयुते, "इंदाहिट्ठिया" इति / ऐन्द्रं व्याकरणं संजातम्। आ० म०वि०1आच० चू०॥ इन्द्राधिष्ठितातधुक्तत्वादिति। भ०३श०१ उ०।"दशकप्पा इंदहिट्ठिया इंदसत्तु-पुं० (इन्द्रशत्रु) इन्द्रः शत्रुःशातयिता यस्य। वृत्रासुरे, वाच०॥ पण्णत्ता" / सौधर्मादीनामिन्द्राधिष्ठितत्वमेते-ष्विन्द्राणां निवासादिति इंदसम्म (न)-पुं० (इन्द्रशमन्) आस्थिकग्रामस्थस्य शूल- वृत्तिः। स्था० 10 ठा०। पाणियक्षस्यार्च के ब्राह्मणे, "इन्द्रशर्मा भृतिन्दत्वा ग्राम्यैस्त-स्यार्चकः इंदाहीण-त्रि० (इन्द्राधीन) इन्द्रवश्ये, भ०३ श०१ उ०। कृतः" इति।आ० क०।आच०च्छ! "तत्थ इंदसम्मो नाम पडियारगो इंदाहीणकज-त्रि० (इन्द्राधीनकार्य्य) इन्द्रवश्यकार्ये, भ०३ श०१ उ०। कओ" |आ०म० द्वि०। मोराकसन्निवेशस्थे स्वनामक्याते गृहपतौ च इंदिय-न० (इंन्द्रिय) इदि परमैश्वर्य इदितो नुम् इन्दनादिन्द्र आत्मा (तत्कथा महावीरस्य मोराकसन्निवेशं गतस्य विहारसमयेमहावीरशब्दे (जीव) सर्व विषयोपलब्धि (ज्ञान) भोगलक्षणपरमैश्वर्ययोगात्तस्य लिङ्गं वक्ष्यते) चिन्हमविनाभाविलिङ्गसत्तासूचनात् प्रदर्शना-दुपलम्भाद् व्यञ्जनाच इंदसलह-पुं० (इन्द्रशलभ) इन्द्रजातःवर्षाकालजातशलभः / इन्द्रगोपे, जीवस्य लिङ्गमिन्द्रियलिङ्गमिन्द्रिय-विषयोपलम्भात् ज्ञापकत्वसिद्धिः वाच०॥ तत्सिद्धौ उपयोगलक्षणो जीव इति जीवत्वसिद्धिः / अष्ट० / आ० म० इंदसिरि-स्त्री० (इन्द्रश्री) पंचालदेशस्यथकाम्पिल्यनगरनिवासिनो ब्रह्म द्वि०। तेन दृष्ट सृष्टं जुष्ट दत्तमिति वा इन्द्रियम्।स्था०५ ठा०। इन्द्रियमिति (राज) दत्तस्य भार्यायाम्, उत्त० 13 अ०। निपातनसूत्राद्रूपनिष्पत्तिः नं० / जी० / विशे० / पा० / पं०सं०। *ऐन्द्रश्री-स्त्री० इन्द्रोजीवस्तस्येयमैन्द्री सा चासौ श्रीश्चन्द्रश्रीः / / इन्द्रशब्दादियप्रत्यय इति / प्रज्ञा० 15 पद | आ० चू० / / आत्मगुणलक्ष्म्यान्, 'ऐन्द्रश्रीसुखमग्नेन, लीलालग्नमिवाखिलम् श्रोत्रादौ, / उत्त० 16 अ० / सूत्र०) नयनवदनजघनवक्षःस्थ सचिदानन्दमग्नेन, पूर्ण जगदवेक्ष्यते।१।" अष्ट०१प्र०। लनाभिकज्ञादौ, उत्त०१६ अ० "नो निग्गंथे इत्थीणं इंदियाइंमणोहराई इंदसे ढि-स्त्री० (ऐन्द्र श्रेणि) इन्द्राणामियमैन्द्री सा चासौ श्रेणि श्चेति | मणोरमाइं आलोइत्ता निज्झाइत्ता भवति" उत्त०। ऐन्द्रश्रेणी। इन्द्रपंकी, "ऐन्द्रश्रेणिनता प्रतापभवनं भव्याङ्गिनेत्रामृतं इंदो जीवो सव्वो-वलद्धिभोगपरमेसरत्तणउ। सिद्धान्तोपनिषद्विचारचतुरैः प्रीत्या प्रणामी कृता / मूर्तिः स्फूर्तिमती सोत्ताइभेयमिदिय-मिह तल्लिंगाइ भावाउ॥ सदा विजयते जैनेश्वरी विस्फुरन्मो होन्मा-दघनप्रमादमदिरामत्तैर- इदिपरमैश्वर्ये इन्दनात्परमैश्वर्ययोगादिन्द्रोजीवः परमैश्वर्यमस्य कुत इत्याह नालोकिता" ||1|| प्रति०। (सव्वो इत्यादि) आवरणाभावे सर्वस्यापि वस्तुन उपलम्भानाभावेषु इंदसेणा-स्त्री० (इन्द्रसेना)६तका इन्द्रस्थ कटके, "गंधव्वनट्ट हयगय- सर्वस्यापि त्रिजगद्गतस्य वस्तुनः परिभोगाचपरमश्वरोजीवइतितस्यपरमैश्वर्य रहभडअपिवाप्पसव्वइंदाणं / वेमाणियाणि वसहा, महिसाय तस्येन्द्र स्य जीवलिङ्गं चिन्हं तेन दृष्टं वा निपातनादिहेन्द्रियमुच्यते