________________ इंदभूइ 574 अमिधानराजेन्द्रः भाग 2 इंदवसु सामो पेतत्वात् वज्रर्षभनाराचं तत्संहननमस्थिसंचयवि किंविधः संस्तत्र विहरीतत्यह आह (उड्ढुजाणुत्ति) ऊर्ध्व जानुनी शेषोऽनुत्तमसामर्थ्यायोगाद्यस्यासौ वज्रर्षभनाराचसंहननः / अन्ये तु यस्यासावूर्वजानुः शुद्धपृथिव्यासनवर्जनादौपग्रहिकनिषद्याया कीलिकादिमत्त्वमस्थ्नामेव वर्णयन्ति अयश्च निन्धवर्णोऽपि स्यादित्यत अभावाचोत्कुटुकासन इत्यर्थः (अहोसिरेत्ति) अधोमुखो नोर्द्ध तिर्यग्वा आह (कणयपुलयनिघसपम्हगोरे) कनकस्य सुवर्णस्य (पुलगत्ति) यः विक्षिप्तदृष्टिः किंतु नियतभूभागनियमितदृष्टिरिति भावः / / पुलको लवस्तस्य यो निकषः कषपट्ट के रेखालक्षणः तथा (पम्हत्ति) (झाणकोट्ठोवगएत्ति) ध्यानं धय॑ शुक्लं वा तदेव कोष्ठः कुसूलो पद्मपक्ष्माणि केसराणि तद्वद्रौरो यःस तथा। वृद्धव्याख्या तु-कनकस्य ध्यानकोष्ठस्तमुपगतस्तत्र प्रविष्ठोध्यानकोष्ठोपगतोयथाहि कोष्ठके ध्यानं न लोहादेर्यःपुलकः सारो वर्णतिशयस्तत्प्रधानो यो निकषो रेखा तस्य प्रक्षिप्तमविप्रसृतं भवत्येवं स भगवान् ध्यानतो विप्रकीर्णेन्द्रियान्तःयत्पक्ष्म बहुलत्वं तद्वद्गौरो यः स तथा अथवा कनकस्य यःपुलकोद्भूतत्वे करणवृत्तिरिति (संजमेणंति) संचरेण (तवसत्ति) अनशनादिन चशब्दः सति बिन्दुस्तस्य निकषो वर्णतः सदृशोयः स तथा (पम्ह त्ति) पद्यं तस्य समुच्चचार्थो लुप्तोऽत्र द्रष्टव्यः संयमतपोग्रहणं चानयोः प्रधानमोक्षाङ्गत्व चेह प्रस्तावात्केसराणि गृह्यन्ते ततः पद्मवद्गौ रो यः स तथा / ततः ख्यापनार्थं प्रधानत्वं च संयमस्य नवकर्मानुपादानहेतुत्वेन तप सश्च पदद्वयस्य कर्मधारयः अयश्च विशिष्ट चरणरिहतोऽपि स्यादित्यत आह पुराण-कर्मनिर्जरणहेतुत्वेन भवति चाभिनवकर्मानुपादा नात् पुराण(उग्गतदेत्ति) अग्रमप्रधृष्यं तपोऽनशनिद यस्य स उग्रतपाः यदन्येन कर्मक्षपणाच सकलकर्मक्षयलक्षणो मोक्ष इति / / (अप्पाणं भावेमाणे प्राकृतपुंसान शक्यते चिन्तयितुमपितद्विधेन तपसा युक्त इत्यर्थः (दित्त विहरइ इति) आत्मनां वासयं स्तिष्ठतीत्यर्थः / भ०१२०१ उ०। चंद्र।। तवेत्ति) दीप्तं जाज्वल्यमानदहन इव कर्मवनगहनदहनसमर्थतथा पद्मग्रहणेन पद्मकेस राण्युच्यन्तेअवयवेसमुदायोपचारात्यथा देवदत्तस्य ज्वलिंत तपोधर्मध्यान्नादि यस्य स तथा (तत्ततवेत्ति) तप्तं तपो थेनासौ हस्ता ग्ररूपोऽवयवोऽपि देवदत्तः तथा च देवदत्तस्य हस्ताग्रं स्पृष्ट्वा लोको तप्ततपाः एवं हिन तेन तत्तपस्तप्तं येन कर्माणि सन्ताप्यन्ते न तपसा वदतिदेवदत्तो मया स्पृष्ट इति०।सू०प्र० पा० चन्द्र० (गणधर शब्देऽस्य स्वात्माऽपि तपोरूपः सन्तापितो यतोऽन्यस्यास्पृश्यमिव जातमिति मातापितृपुरादीनि) (महातवेत्ति) आसं-शादोषरहितत्वात् प्रशस्ततपाः (उरालेत्ति) भीम | इंदभेसज्ज-न० (इन्द्रभेषज) इन्द्रेण प्रकाशितं भेसजम् / शुण्ठ्याम्। उग्रादिविशेषण विशिष्टतपःकरणात्पाईस्था नामल्पसत्त्वानां भयानक शब्दरत्ना वाच०। इत्यर्थः / अन्ये त्वाहुः / / (उरालेत्ति) उदारः प्रधानः (घोरेति) घोरो इंदमह-पु० (इन्द्रमह) इन्द्रः शक्रस्तस्य महःप्रतिनियतदिवसभावी उत्सव निघृणः परिषहेन्द्रियादिरिपुणविनाशमाश्रित्य निर्दय इत्यर्थः / / अन्ये इन्द्रमहः / प्रतिनियतदिवसभाविनि इन्द्रसन्तोषार्थे महोत्सवरूपे त्वात्मनिरपेक्षं घोरमाहुः (घोरगुणेत्ति) घोरा अन्यैर्दुरनुधरा गुणा महामहभेदे, जी०३ प्र०।०।ज्ञा० आचा०रा०।"इंदमहेश्वा" / मूलगुणादयो यस्य स तथा (घोरतवस्सित्ति) घोरैस्तपोभिः भ० श०९ उ०३३ // विपा०। इंदमहो आसोयपुण्णिमाए भवतीति। स्तपस्वीत्यर्थः (घोरबंभचेरवासित्ति) घोरं दारुणमल्प आ० चू० अ०४ / / आव० स्था०। प्रव०नि० चू०1"इंदाइमहापायं सत्त्वैर्दुरनुचरत्वाद्यद्ब्रह्मचर्य तत्र वस्तुं शीलं यस्य स तथा पइनियता ऊसवा होति" || उत्सवाः प्रायः प्रतिनियता वर्षमध्ये (उच्छूढसरीरेत्ति) उच्छूढं उज्झितमिवोज्झितं शरीरं येन प्रतिनियतमाविन इन्द्रादिमहा इति। आ० म०प्र०।अयंच भरतकालादेव तत्संस्कारत्यागात्स तथा (संखित्तविउलतेय लेसेत्ति) संक्षिप्त प्रवृत्त इति / आ०म०प्र० (प्रवृत्तिकारणमिंदज्झया शब्दे)। शरीरान्ती नत्वेन ह्रस्वतां गता विपुला विस्तीर्णा इंदमहकामुग-पु० (इन्द्रमहकामुक) इन्द्रमहे वर्षादिकाले कामुकः अनेक योजनप्रमाण क्षेत्राश्रितवस्तुदहनसमर्थत्वात्तेजोलेश्या कामयिता। कुक्कुरे, वर्षादावेव तेषां व्यवायधो लोकप्रसिद्धः। वाच० // विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा / इंदमुद्धाभिसित्त-पु०(इन्द्रमूर्छाभिषिक्त) एकैकपक्षस्य पञ्चदशदिवसेषु मूलटीकाकृता तु (उच्छूढसरीरसंखित्तविउलतेयलेसेत्ति) कर्मधारयं स्वनामख्याते सप्तमे दिवसे, "इंदमुद्धा-भिसित्तेय' चं० 10 पाहु०। कृत्वा व्याख्यातमिति (चउद्दसपुवित्ति) चतुर्दश पूर्वाणि विद्यन्ते यस्य ज्यो०। जं०॥ तेनैव तेषां रचितत्वादसौ चतुदर्शपूर्वी अनेन तस्य श्रुतकेवलितामाह स इंदय-पु० (इन्द्रक) इन्द्रशब्दार्थे, स्था०६ ठा०। चावधिज्ञानादिविकलोपि स्यादत आह (चउनाणेवगणएत्ति) केवलज्ञानवर्जन-ज्ञानचतुष्कसमन्वित इत्यर्थः उक्तविवेषणद्वययुक्तोऽपि इंदयणिरय-पु० (इंद्रकनिरय) निरयेन्द्रकमहानिरये, स्था०६ ठा०! कश्चिन्न समयश्रुतविषयव्यापिज्ञानो भवति चतुर्दशपूर्वविदां षट् इंदराय-पुं० (इन्द्रराज) इन्द्रे,"घणसमए इंदरायस्स'' ति०॥ स्थानकपतितत्वेन श्रवणादित्यत आह (सव्वक्खरसन्निवाइत्ति) सर्वे च इंदलट्ठि-स्त्री (इन्द्रयष्टि) इन्द्रके तौ, निव्वत्तमहे व्व इंदलट्ठी ते अक्षरसन्निपाताश्च तत्संयोगाः सर्वेषां चाक्षराणां सन्निपाताः विमुक्कसंधिबंधणा / ज्ञा० 1 अ०॥ सर्वाक्षरसन्निपातास्ते यस्य जेयतया सन्ति स सर्वाक्षरसन्निपाती। इंदवइरा-स्त्री० (इन्द्रवजा) स्यादिन्द्रवज्रा यदि तौ जगौ गः उक्ते श्राव्याणि वा श्रवणसुखकारीणि अक्षराणि साङ्गत्येन नितरां वदितुं ___ द्वादशाक्षरपादके वर्णवृत्तभेदे, वाच०। वृत्तर०॥ शीलमस्येति श्राव्याक्षरसन्निवादी स च एवं गुणविशिष्टो भगवान् | इंदवंसा-स्त्री (इन्द्रवंशा) स्यादिन्द्रवंशा ततजैरसंयुतैः वृत्त 20 उक्त विनयराशिरिव साक्षादिति कृत्वा शिष्याचारत्वाच्च (समणस्स भगवओ ___ द्वादशाक्षरपादके वर्णवृत्तभेदे, वाच०॥ महावीरस्स अदूरसामंते विरहतीति) योगस्तत्र दूरंच विप्रकष्ट सामन्तञ्च इंदवसु-स्त्री० (इन्द्रवसु) पांचालदेशस्थकांपिल्यनगरनिवासि-ब्रह्मदत्तस्य सनिकृष्ट तन्निषेधाददूरसामन्तं तत्र नातिदूरे नातिनिकट इत्यर्थः / भार्यायाम्। उत्त० 13 अ०॥