________________ इंदणक्खत्त 566 अभिधानराजेन्द्रः भाग२ इंददत्त० णावसरे (ठाण) शब्दे / इन्द्रयष्टिस्थापनाय कृते स्थाने च। जेणेव इन्दट्ठाणे तेणेव उवागए। (इंदट्ठाणेत्ति) यत्रेन्याष्टिरूर्वी क्रियत इति। अन्त०। इंदणक्खत्त-न०(इन्द्रनक्षत्र) इन्द्रस्वामिकं नक्षत्रम्। ज्येष्ठानक्षत्रे, तस्य तत्स्वामिकत्वात्तथात्वम्। इन्द्रनामकं नक्षत्रम्। फाल्गुनीनक्षत्रे च। वाच०। इंदणाग-पुं०(इन्द्रनाग) वसंतपुरस्थे स्वनामख्याते श्रेष्ठिकुमारे, तेन च बालतपसा सामायिकं लब्धमिति (सामाइय) शब्दे / आ० म० द्वि० / / इंदणील-पु०(इन्द्रनील) इन्द्र इव नीलः श्यामः / वाच० / खरबादरपृथिवीकायात्मके नीलरत्नविशेषरूपे मणिविशेषे, उत्त० सूत्र० २श्रु० 3 अ०। राजा जी०। प्रज्ञा० / कल्प० / औप०। (नीलम) इति ख्याते भरकतमणौ, तल्लक्षणमुक्तं रत्नपरीक्षायाम् / 'क्षीरमध्ये क्षिपेन्नीलं क्षीरचेन्नीलतां व्रजेत्। इन्द्रनील इति ख्यातं सर्व्वरत्नोत्तमोत्तमम्" वाच०। इंदतोया-स्त्री०(इन्द्रतोया) इन्द्रमैश्वर्यान्वितं तोयमस्याः, इन्द्रेण पूरितं तोयमस्या वा / गन्धमादनसमीपस्थे नदीभेदे // इन्द्रतोयां समासाद्य गंधमादनसन्निधौ / भा०प०२४ वाच०॥ इंददत्त-पु०(इन्द्रदत्त) स्वनामख्यातेऽभिनंदनजिनस्य प्रथमभिक्षादातरि, सम०२४ स०।आ० म०ावासुपूज्यजिनस्य पूर्वभवके एतन्नामधेये च / सम०२४ स० // इन्द्रपुरनगरस्थे स्वनामख्याते नृपे, तत्कथा मानुष्यदुर्लभत्वे। तितिक्षायाम् शीले चसम्भवति आ० म०।आ० क०। आ० चूल। उत्त०। पं०व०। आव० / व्य०। विपा०। नि० चू० / इन्द्रपुरं नगरं इंददत्तो राया। इति / आ० चू०२ अ०। इन्द्रपुरे इंददते या व्य०२ खं०६ उ०। इंद पुरइंददत्ते, वावीससुआ सुरिंददत्ते अ। महुराए जिअसत्तू सयंवरो निय्बुई एव // oll अस्य व्याख्या // कथानकादवसेया! तचेदं। इदंपुर नगरं इंददत्तो राया तस्स इट्ठाणं देवी से वावीसं पुत्ता अन्ने भणंति एगाए देवीए ते सव्वे रन्नो पाणसमा अन्ना एक्का धूया अमच्चस्स साजं परिणय तेण दिट्ठा सा अन्नया कयाइ न्हाया स माणी अत्थइ ताहे रायाए दिट्ठा का एसा तेहिं भणियं तुज्झं देवी ताहे सो ताए समं एक रत्तिपुत्तो वेलाजंच रायाए उल्लवियं सत्तंकारो तेण तं पत्तए लिहियं सो य सारवेइ नवन्हं मासाणं दारओ जाओ तस्स दारचेडाणि तदिवस जायाणि तं अग्गियओ पव्वयओ वहुलिया सागरग ताणि सह जायाणि तेण कलायरियस्स उवणीओ तेण लेहाइयाओ बावत्तरिकलाओगहियाउ जाहे ताओ गाहेइ आयरिओताहे ताणि कट्ठति किं ठिय पुव्वपरिचएण ताणि रोडेंति सो वि ताणि न गणेइ गहियाओ कलाओ ते अन्ने गाहिजंति बावीसं पि कुमारा जस्स ते अप्पिजंति आयरियस्सतं पिट्टति मत्थएहिं य हणंति अह उवज्झाओते पिट्टेइ अपढ़ते ताहे सहें ति माइमिस्सिगाणं ताहे ताओ भणंति / किं सुलभाणि पुत्तजम्माणि ताहे न सिक्खियाइ उय महुराय जितसत्तुराया तस्स सुया निव्वुइनाम कन्नगा सा अलंकियपन्नाउवणीया राया भणइ जो ते रोयइ सो ते भत्ता ताहे ताए नायं जो सूरो वीरो वक्रतो सा पुण रज्जे देज्जा ताहे सा तं बलवाहणं गहाय गया इंदपुरं नगरं रायसपुत्ता बहवे अहवा दूओ पयविउ ताहे आवाहिया सव्वे रायाणो ताहे तेण रायाणएण सुयं जहासाए हहतुहाउसियपडागं नगरं कयं रंगो कओतत्थ चक्कं तत्थ एगमि अक्खे अटुं वक्काणि तेसिं पुरउ धूया ठविया सा पुण पुच्छिमि विधेयव्वा राया सन्नद्धो निग्गतो सहपुत्तेहिं ता हे सा कन्ना सव्वालंकारभूसियाए मंडिया से अत्थए सो रंगो रायाणय ते पत्तेयदंडभटभोयणा जारिसो दोवती ए ए तत्थ रन्नो जेट्टपुत्तो सिरिमालीनामकुमारो भणिओ एस दारिया रज्जं च भोत्तव्वं सो वि तुट्ठो अहं नूणं अन्नेहितो रातिहिं अब्भहिओताहे सो भणति विदेहित्ति ताहे सो अकयकरणो तस्स समूहस्समज्झेतंधणुघेत्तुं चेवन दातेइ किहविणेण गहियं तेण जंतो वव्वइत्तो वच्चउत्ति कडं मुंडं तं भग्गं एवं कासइणा अरयंवो लीणं कासइ दो तिन्नि अन्नेसिं वाहिरेण चेवणिति तेण वि अमचेण सो णत्तगो ण साविओ तदिवसमाणिओ तत्थ अत्थइ ता राया ओहयमणसंकप्पो करयलपल्लत्थमुहो अहो अयं लोयमज्झे पुत्तेहिं धरिसिओत्ति अत्थइ ताहे सो अमचो पुच्छइ किं तुज्झ देवाणुप्पिया ओ हया जाव ज्झायह ताहे सो भणइ एएहिं अप्पहाणो कओ ताहे भणइ अत्थि पुत्तो अन्नो वि तुद्यं कहिं कहिं सुरिंददत्तो नाम कुमारो तं सो वि ताव विन्नासेउ ताहे तं राया पुच्छइ कहं मम एरिसो पुत्तो ताहे ताणि सिट्ठाणि रहस्साणि ताहे राया तुट्ठो भणइ सेयं तवपुत्ता एते अट्ठवक्को भेत्तूण रजसोक्खं निवुत्तिदारियं पावित्तए ताहे सो कुमारो ठाणं आलीढं ठाउऊण गेहइ धनुलक्खाभिमुहं सरं संधेइ ताणि तस्स रूवाणि ते य कुमारा सव्व ओरोडावेंति अन्ने यदोन्निपुरिसा असिव्वग्गहत्थो ताहे सो पणामं रन्नो उवज्झायस्स य करेइ सो वि से उवज्झाओ भयं दाएइ एए दोन्नि पुरिसा जइ फिडसि सीसं ते फिडइ तेसिं दोन्नवि पुरिसाणं तेण चत्तारितेय वावीसं अगणेतो ताणं अट्ठन्ह रहचक्काणं छिंदाणि जाणिऊण एगम्मि छिदे नाऊण अप्फिडयाए दिट्ठिए तंमि लक्खत्तेण अन्नमियमणं आऊणमाणेण साधीतीया अच्छिमि विद्धा तत्थ उकुट्ठसीहनादसाधुक्कारो दिन्नो एसा दवतितिक्खा एस चेद विभासाभावे वि उपसंहारो / जहा कुमारोतहा साहू, जहा ते चत्तारितहा चत्तारि कसाया, जहा ते वा वीसं कुमारा तहा वावीसं परीसहा, जहा ते रूवे मणूसा तहा रागदोसा, जहा पुत्तलिगा विधेयव्वा तहा आराहणा, जहा निव्वु त्तिदारिया तहा सिद्धितितिक्खत्ति गयं // आव०४ अ०! "आसीदिन्द्रपुरं नाम, नगरं गुरुकं गुणैः। तत्राभवच्छ्रियामिन्द्र, इन्द्रदत्तो महीपतिः // 11 // प्रीतिपात्रः कलत्राणां, तस्य द्वाविंशतिः सुताः / / बभूवुर्भूमिपालस्य, प्राणेभ्योऽप्यतिवल्लभाः // 2 // अन्या भार्या भवत्तस्य, भूपस्यामात्यपुत्रिका / सा च तेन परं दृष्टा, पाणिग्राहं प्रकुंवता // 3 // अथान्यदा कदाचित्सा, ऋतौ स्नाता विलोकिताः // राज्ञा पृष्टाश्च पार्श्वस्था, यथैषा कस्य का च भोः // 4 // ते ऊचुर्देव देवी ते, ततो राजा तया सह॥ रात्रिमेकामुदासाथ, तस्या गर्भोऽभवत्तदा // 5 // साच पूर्वममात्येन, भणिताऽऽसीद्यदा तव / / गर्भो भूतो भवेद्भद्रे, तदा त्वं मे निवेदयः / / 6 / / ततः सा गर्भसंभूति, राजसंवासवासरं॥ मुहूर्तराजजल्पं च पितुः सर्वंन्यवेदयन्।७।। सत्यंकाराय तत्सर्वं, व्यलिखत्सोऽपि पत्रके / / सम्यक् तां पालयामास, काले चाजनि दारकः // 8 // तदिने दासरूपाणि, ययुश्चत्वारि तद्गृहे //