________________ आउक्खय 33 अमिधानराजेन्द्रः भाग 2 आउजीव हायंति पमत्ताणं, नय णं अबुहा वियाणंति / / 19 / / (74) तिन्नि सहस्से सगले, छच्च सए उडुवरो हरइ आउं| हेमंते गिम्हासु य, वासासु य होइनायव्वं // 20 / / (75) वाससयं परमाउं, इत्तो पन्नास हरइ निहाए। इत्तो विसए हायइ, वालत्ते वुड्डभावे य॥२९ / / (76) सीउण्हपंथगमणे, खुहा पिवासा भयं च सोगे य। नाणाविहाय रोगा, हवंति तीसाइ पच्छद्धे // 22 / / (7) एवं पंचासीई, नट्ठा पण्णरसमेव जीवंति। जे हुंति वाससइया, नयसुलहा वाससयजीवा // 23 / / (78) एवं निस्सारे मा गुसत्तणे जीविए अहिवडते। न करेह चरणधम्म, पच्छा पच्छाऽणुतप्पिह हा / / 24 / / (79) 'पिच्छह' ति-भो भव्या:! यूयं पश्यत- ज्ञानचक्षुषा वि लोकयत आयुष: क्षयमहोरात्र क्षीयमाणस्य समये समये आवीचीमरणेन त्रुट्यमानस्येति / / 18 / / 'राई' ति-अहोरात्रेण त्रिंशन्मूहूर्ता भवन्ति, मासेन नवशतानि 900 मुहूर्तानि, तानि प्रमत्तानां- मद्यादिप्रमादयुक्तानां 1 सुभूम- 2 ब्रह्मदत्तादीनामिव हीयन्ते न चाऽबुधा-मूर्खा विजानन्तीति / / 19 / / "तिन्नि' त्तित्रीणि सहस्राणि षट्शताधिकानि 3 सकलानि-संपूर्णानि मुहूर्तानि हेमन्ते -शीतकाले भवन्ति / एतत्प्रमाणमायुर्जीवानां हेमन्ते उडुवर:- सूर्यो हरति, एवं ग्रीष्मे वर्षासु च ज्ञातव्यं भवति / / 20 / / (तं.) 'वास' त्ति- सांप्रतं जीवानां परमायु:उत्कृष्टजीवितं वर्षशतं प्रवाहेण ज्ञातव्यम् / इतो वर्षशतात् निद्रया पञ्चाशद्वर्षाणि 50 हरति-गमयति, जीवः इत:शेषपशाशदर्षतः विंशतिवर्षाणि 20 हीयन्ते यान्ति-प्रमादिनाम् कथम् ?- बालत्वे दशकं 10. वृद्धत्वे दशकं 10 चेति // 21 / 'सीउ' त्ति-शीतोष्णपथगमनानि, तथा क्षुधा पिपासा भयंच शोकश्च नानाविधा रोगाश्च भवन्ति, त्रिंशत: पश्वार्द्ध त्रिंशत्पश्चा- पञ्चदशवर्षरूपं तस्मिन् को भावः? -शेषत्रिंशतः पशदश 15 वर्षाणि जीवानां शीतोष्णपथगमना-दिभिर्मुधा यान्तीति / / 22 / / एवं पूर्वोक्तप्रकारेण पञ्चाशीतिवर्षाणि नष्टानि 85, धर्म विना विकथानिद्रालस्यवतां मुधा गतानि, कथम् ?- निद्रया पञ्चाशद्वर्षाणि (50), बालत्वे दश (10), वृद्धभावे दश (10), शीतादिभिः पञ्चदश (15) एवं सर्वाणि पञ्चाशीतिवर्षाणि (85), इति ये जीवा वर्षशतिका:- वर्षशतप्रमाणा भवन्ति ते जीवा पञ्चदश 15 वर्षाणि जीवन्ति, अन्यानि मृतप्रायत्वात्। न च वर्षशतजीविनो जीवा: प्राप्यन्ते। किंभूता: सुखेन- अनायासेन लभ्यन्ते इति सुलभाः; सर्वथा सुखिन इत्यर्थः / उक्तं च- "आयुर्वर्षशतं नृणां परिमितं रात्रौ तदद्ध गतं, तस्यार्द्धस्य परस्य चार्द्धमपरं बालत्ववृद्धत्वयोः। शेषं व्याधिवियोगदु:खसहितं सेवादिभिर्नीयते, जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम्" / / 2 / 23 / / एवम्- उक्तप्रकारेण निस्सारे असारे मानुषत्वेमनुजत्वे तथा जीविते आयुषि रत्नकोटिको टिभिरपि अप्राप्ये अधिपतति; समये समयेक्षयंगच्छति सतीत्यर्थ: न कुरुत यूयं चरणधर्मज्ञानदर्शनपूर्वकं देशसर्वचारित्रं 'हा' इति- महाखेदे, पश्चाद्आयु:क्षयानन्तरम्- आयु:क्षयचरमक्षणे वा पश्चात्तापं कायवाङ्गनोभिर्महाखेदं करिष्यथ नरकस्थशशिराज्जवदिति // 24 / तं / / "समस्तसत्त्वसंघानां क्षयत्यायुरनुक्षणम् / आममल्लकवारीव, किं तथापि प्रमाद्यसि // 1 // पञ्चा०१ विवः / मरणे, प्रश्न.१ आश्रद्वार। उत्त आउक्खेम-न (आयु:क्षेम)। आयुष: क्षेममिति। आयुष: सम्यक्-पालने, जीविते च / आचा। जं किंचि वुक्कम जाणे, आउक्खेमस्स मप्पणो। तस्सेव अंतरऽद्धाए, खिप्पं सिक्खेज्ज पंडिए॥६॥ एतदुक्तं भवति- आत्मायुषो यत्क्षेमं- प्रतिपालनोपायं जानीत तं क्षिप्रमेव शिक्षत्। (आचा.) यदिवा-आत्मन: आयुःक्षेमस्य- जीवितस्य / आचा०१ श्रु०८ अ०८ उ। आउजीव- पुं. (अब्जीव) आप एव जीव:। स्थावरजीवविशेषे, अबाश्रितो वा जीव:। उदकाश्रिते जीवे च / सूत्र. 1 श्रु.११ अ। तद्भेदा यथादुविहा आउजीवाओ, सुहुमा बायरा तहा। पज्जत्तमपज्जत्ता, एवमेए दुहा पुणो ||84 || बायरा जे उपज्जत्ता, पंचहा ते पकित्तिया। सुद्धोदये य उस्से य, हरितणु महिया हिमे // 5 // एगविहमनाणत्ता, सुहुमा तत्थ वियाहिया। सुहुमा सव्वलोयम्मि, लोगदेसे य बायरा / / 6 / / तिसृणां गाथानामर्थ:- अब्जीवास्तु द्विविधा:- सूक्ष्माः, तथा बादरा अपि। पर्याप्ता, अपर्याप्ताश्च / एवमेते द्विविधा: पुनर्वर्तन्ते इति शेषः / / 84 // अथ पुनर्बादरा ये पर्याप्ता अब्जीवास्ते पञ्चधा प्रकीर्तिताः। (उत्त) तत्र सूक्ष्मा अप्कायजीवा एकविधा अनात्वात्तीर्थकरैव्याख्याताः। तत्र सूक्ष्मा अप्कायजीवा: सर्वस्मिन्- चतुर्दशरश्चात्मके लोके वर्तन्ते, बादरा अप्कायजीवा लोकस्यैकदेशे वर्तन्ते / / 6 / / , १-'सुभूम' वृत्तान्तं 'माण' शब्दे षष्ठे भागे विस्तरतो करिष्यते / २-ब्रह्मदत्तवृत्तं 'बंभदत्त' शब्दे पञ्चमभागे करिष्यते / 3-3600 / /