SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ इंगियारसंपराण 560 अभिधानराजेन्द्रः भाग 2 (अस्य सविचाराविचारत्वसपरिकर्माऽपरिकर्मत्वनिर्दारित्वा- गुरुभावपरिज्ञानमेव कारणे कार्योपचारा-दिगिताकारशब्देनोक्तं तेन निहारित्वानि मरणशब्दे।) संपन्नो युक्तः स इत्युक्तविशेषणान्वितो विनीतो विनयान्वित इति (अस्य पण्डितमरणेषु मध्यमत्वं पण्डियमरण शब्दे)। सूत्रपरामर्शेनोच्यते। तीर्थकृद्रणधरादिभिरिति गम्यते। उत्त० 1 अ०। इंगिनी मरणं विशिष्टतरधृति संहननवतामेव भवतीति इंगुई-स्त्री०(इंगुदी) वनस्पतिविशेषे, तत्फलेन तैलविधानं भवतीति / पण्डियमरणशब्दे। - आचा० अ० उ०॥ इंगिनीमरण ञ्चाणक्यः प्रतिपन्नस्तद्यथा / / इंत-त्रि०(यत्) आगच्छति, (इंतस्स पञ्चुगच्छणया) आगच्छतो पाडलिपुत्तंमि पुरे, चाणको नाम विस्सुओ आसी। गौरस्याऽभिमुखं गमनमिति भ० / श०१४ उ०३॥ सवारंभनिवत्तो, इंगिनीमरणं अह निवत्तो।। इंद-पुं०(इन्द्र) इन्दतीतीन्द्रः / अनु० / इदि परमैश्वर्ये इति पाटलीपुत्रे पुरे चाणक्यनामा मन्त्री विश्रुतः ख्यात आसीत् धात्वनुसारादिन्दनादिन्द्र आत्मा / संर्वद्रव्योपलब्धिसर्वोपभोगसर्वारम्भनिवृत्तः त्यक्तसर्वराज्यव्यापारः इंगिणीमरणं इंगित- रूपपरमैश्वर्ययोगात्। आत्मनि, (जीवे) नं० १द्रा०। आ०म० स्था०। भूप्रदेशादहिर्निर्गमरूपं मरणमथ निवृत्तः सुप्तः आस्त ततः गोवाटके इन्दो जीवो सव्वोवलद्धिभोगपरमेसरत्तएओ। इंगिनीमरणं प्रतिपद्य तस्मिन्करीषे सुप्तः इंगिनीमरणेन व्यवस्थितः / इदम्।। इदिपरमैश्वर्ये इन्दनात्परमैश्वर्ययोगादिजीवः। परमैश्वर्यमस्य कुत इंगियदेसंमि सयं चउट्विहाहारवाय निप्पन्नं / इत्याह (सव्वो) इत्यादि आवरणाभावे सर्व स्यापि वस्तुन अप्पडिकम्मे नियमा अन्नेण य इंगिणीमरणं / उपलंभान्नानाभावेषु सर्वस्यापि त्रिजगद्गतस्य वस्तुनः परिभोगाच इह यचाणक्यस्य इंगिनीमरणं भणितं न पुनरिंगनीमरणमेव यतः परमेश्वरो जीव इति तस्य परमैश्वर्य्यम् / विशे०। श्रावकाणां पादपोपगमेंगिनीमरणनिषेधः। यदाह। इन्दनादिन्द्रः परमैश्वर्ययुक्त इत्यर्थः एवं भूतेन चार्थेन युक्तमिदं नाम। "सव्वाविय अजाउ, सव्वे वियपढमसंघयणवजा। सव्वे वि देसविरया, परमार्थतस्त्रिदशाधिपे एव वर्तते तस्य तात्विक-परमैश्वर्ययुक्तत्वात्। पचक्खाणओ मरंति" इति ! संथा आ० म०प्र० / अनु०॥ इन्द्रः शक्रः पुरन्द-रः / सूत्र०२ श्रु०७ अ०। इंगिनीमरणविधानम् यथा अष्ट०। राज०। सहस्राक्षः। प्रति०। इति पर्यायाः। परमैश्वर्ययोगादिन्द्रः प्रभौ, (परमेश्वरे,) स्था० ठा०४। महति, च / स्था०४ ठा० / इंगिणिमरणविहाणं, आएवजंतु विअडणं दाओ ऐश्वर्यान्विते त्रि० नृपमात्रे, उपमितसमासे उत्तरपदस्थ: संलेहणं च काओ, जहासमाही जहाकालं / / श्रेष्ठत्वद्योतकमनुजेन्द्रः वारणेन्द्र इत्यादि। वाच०। इंगितमरणविधानमेतदाप्रव्रज्यमेव प्रव्रज्याकालादारभ्य विकटनां इन्द्रशब्दस्य निक्षेपः स्थानाङ्गे दर्शितो यथा० कृत्वा संलेखनां च कृत्वा यथासमाधि द्रव्यतो भावतश्च यथा कालमिति तओ इन्दा पण्णत्ता तंजहा नामिन्दे ठवणिदे दटिवदे।। गाथार्थः। (तओ इन्देत्यादि) व्याख्या सा च सुकरैवन वरं। पचक्खइ आहारं, चउव्विहं णियमओ गुरुसमीवे। नामेन्द्रः। इंगिअदेसंमि तहा, चिटं पि हु इंगिअंकणइ // प्रत्याख्यात्याहारमशनादिचतुविधं नियमात्तान त्रिविधं गुरु समीपे इन्दनादैश्वर्यादिन्द्रः नाम संज्ञा तदेव यथार्थ-मिन्द्रत्यक्षरात्मकमिन्द्रो नामेन्द्रः / अथवा सचेतनस्याचेतनस्य वा यस्येन्द्र इत्ययथार्थ नाम इंगितदेशे तथा परिमिते चेष्टामपींगितं करोतीति गाथार्थः / क्रियते सनामनामवतोर-भेदोपचारात् नाम चासाविन्द्रश्चेति नाभेन्द्रः। उव्वत्तइ परिअत्तइ, काइअमाईस होइ विभासाउ। अथवा नाम्नैवेन्द्र इति इन्द्रार्थ शून्यत्वान्नामेन्द्र इति। किपि अप्प णचि, अख्खं जइ नियमेण धिइबले उ॥ नामलक्षणं पुनरिदम्। उद्धर्तते परावर्तते कायिकादिषु भवति विभाषा प्रकृतिमात्मसात्करोति "यद्वस्तुनोऽभिधानं, स्थितमन्यार्थे तदर्थनिरपेक्षं / / वा न वा कृत्यमप्यात्मनैव युक्ते। उपाधि-प्रत्युपेक्षणादिनियमेन धृतिबली पर्यायानभिधेयं, च नाम यादृच्छिकं च तथा" ||1|| इति स भगवानिति गाथार्थः / पं०व०२ द्वा०। अथमर्थः यद्वस्त्वित्यादिना यथार्थमिन्द्रइत्याद्युक्तं स्थित-मिथ्यादिना (इङ्गितमरणवक्तव्यता मरणशब्दे वक्ष्यते) त्वयथार्थं गोपालादाविन्द्रेत्यादियादृच्छिकमनर्थकं डित्यादीति। अथवा इंगियागारसंपण्ण-पुं०(इंगिताकारसंप्रज्ञ) इंगितं निपुणमतिगम्य यदिन्दनाद्यर्थनिरपेक्ष गोपालादि वस्तुन इन्द्र इत्यादिकमभिधानमप्रवृत्तिनिवृत्तिसूचक मिषद् भूशिरःकंपादि आकारः स्थूलधीसंवेद्यः यथार्थतया शक्रादावन्यत्रार्थे स्थितं तन्नामेति / इन्द्रादिवस्तुनोवाऽप्रस्थानादिभावाभिव्यंजको दिगवलोकनादिः अनयोर्द्वन्द्वे इंगिताकारौ भिधानमिन्दनाद्यर्थनिरपेक्षं सगोपालादावन्यत्रार्थे स्थितं तन्नामेति / सम्यक् प्रकर्षण जानातीति इङ्गिता कारसंप्रज्ञः। इङ्गिताकारयोः प्रकर्षण स्था०३ ठा०। ज्ञातरि, / उत्त०१ अ०। अत्ताभिप्पायकया, सत्ता चेयणमचेयणे वावि। इंगिताकारसंपन्न-पुं० (इंगिताकाराभ्यां) संपन्नो युक्तः इंगिता- ठवणादीनिरविक्खा, केवलसत्ताउ नामिंदो। कारसंपन्नः / इंगिताकारभ्यां युक्ते, उत्त० 1 अ०। चेतनेऽचेतने वा द्रव्ये या आत्माभिप्रायेण स्वेच्छया इन्द्रइंगियागारसपण्णो, से वीणीए त्ति वुच्चइ'' इंगिताकारीता-वदर्थात् प्रभृतिसंज्ञा कृता साऽपि स्थापनादिसापेक्षा स्यादत आह / गुरुगतौसम्यक् प्रकर्षणजानाति इंगिताकारसंप्रज्ञः यद्वा इंगिताकाराभ्यां स्थापनादीनां स्थापनाद्रव्यभावादीनां निरपेक्षा / कि मुक्तं
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy