________________ इंखिणी 559 अभिधानराजेन्द्रः भाग 2 इंगिणीभरण इंखिणिका हि कर्णमूले घंटिकां चालयन्ति ततो यक्षाः खल्वागम्यतासां कर्णेषु किमपि प्रष्टुर्विवक्षितं कथयंतीत्युक्तलक्षणे नैमित्तिकविशेषे, च (इंखिणियारूयं वा पुच्छा) इति आ० म०प्र०नि० चू०॥ इंखिणी-स्त्री०(इङ्किणी) अन्यनिन्दायाम्, (अह सेयकरी अनेसि इंखिणी) अथाऽनंतरमसौ अश्रेयस्करी पापकारिणी इंखिणीति निन्दा अन्येषामतो नकार्येति वृत्तिः / सूत्र०१ श्रु०२ अ०। इंग-पुं०(इङ्ग) इगि भावे घञ्। 1 चलने, 2 कम्पने, 3 इङ्गिते, च कर्तरि अच् / जङ्गमे, त्वया सृष्टमिदं सर्व, यच्चेङ्गं यच्च नेङ्गति भा०व० अद्भुते, चावाचा इंगाल-पुं०(अङ्गार) विगतधूमज्वाले दह्यमाने इन्धनादिके, उत्त० 36 अ०। अंगार इत्येतत् प्रकरणे एवंविधाः शब्दाः। इंगालकम्म-न०(अङ्गारकर्मन) अंगारकरणपूर्वकस्तद्विक्रय एवं यदन्यदपि वह्निसमारम्भपूर्वकं जीवानामिष्टकादिपाकरूपं तदङ्गारकर्म तस्मिन्, / / उपा० अ०१॥ इंगिअ (य)-न०(इङ्गित) प्रा० इगि भावेक्तः। चलने, हृद्गतभावावेदके, वाच० / निपुणमतिगम्ये प्रवृत्तिनिवृत्तिसूचके ईषद्भूशिरः कंपादिके आकारे चेष्टाविशेषे, उत्त०१ अ०॥"इंगिअचिंतियपत्थियवियाणिया" उत्त० अ०१। इङ्गितेन नयनादिचेष्टाविशेषेण चिन्तितंपरेण हदिस्थापित प्रार्थितं चाऽभिलषितं च जानन्ति यास्तथा ताभिरिति वृत्तिः / दशा० / "आलोइयं इंगियमेव णचा, जो छंदमाराहइ एस पुज्जो' / दश० अ० 3 उ०। अगोपांगादिमोटनात्मके स्वचित्तविकारसूचके चेष्टाविशेषे, च (न जं पियं इंगियपेहियं वा-इंगितमङ्गोपाङ्गादिमोटनं स्वचित्तविकारसूचकं तच स्त्रीणां न साधुना रागेण द्रष्टव्य मिति / उत्त०। इंगिअन्ज-पुं०(इंगितज्ञ) "ज्ञोत्र" पाद०२-सू० 83 इति सूत्रेण ञस्य लुग्वा / नयनादिचेष्टाविशेषज्ञे, प्रा० व्या०।। इंगिअण्णु-पुं०(इंगितज्ञ) नयनादिचेष्टाविशेषज्ञ, प्रा० व्या०1 इंगिअ(य)मरण-न०(इंगितमरण) इंगिते प्रदेशे मरणमिंगितमरणम्, मरणविशेष, तद्वक्तव्यता इंगिणीमरणशब्दे / ग0 पंचा० / दश० / इंगिणी-स्त्री०(इंगिनी) इंग्यते प्रतिनियतदेश एव चेष्ट्यतेऽस्याम नशनक्रियायामितीङ्गिनी श्रुतविहिते क्रियाविशेषे, तद्विशिष्ट यावत्कथिकानशनतपोभेदे, च। ध०३ अधि०। उत्त०। सम०। इंगिणीमरण-न०(इंगिनीमरण) इंग्यते प्रतिनियतदेश एव चेष्ट्यतेऽस्मामनशनक्रियायामिति इंगिनी श्रुतविहितः क्रिया विशेषस्तद्विशिष्टमनशनर्मिगिनी तया मरणमिङ्गिनी मरणम्। सम० 17 स०। तदुपलक्षितं वा मरणमिङ्गिनीमरणम् / / ध० 3 अधि० / उत्त०५ अ० / प्रव० / पण्डितमरणविशेषे, / तद्धिचतुर्विधाराहारस्य प्रत्याख्यातुनिष्पत्तिकर्मशरीरस्येङ्गितदेशाभ्यंतरवर्तिन एवेति। सम०१७ सातल्लक्षणं चेदम्॥"इंगियदेसंमिसयं, चउवि-हाहारचायनिष्फन्न / उव्वत्तणाइजुत्तं, नन्नेण उ इंगिणीमरणं" ||21|| स्या० 2 ठा०।। अत्र नियमाचतुर्विधाहारविरतिः परपरि-कर्मविवर्जनं च भवति / स्वयं पुनरिंगितदेशाऽभ्यंतरे उद्वर्तना-दिचेष्टात्मक परिकर्म यथासमाधि विदधाति / प्रव० द्वा० दश०संथा०॥ धर्मसंग्रहेऽपि "इंगिनीमरणं चेष्टा, वतामाहरवर्जनात् / / " आहारवर्जनात्सर्वाहारपरित्यागात् चतुर्विधाहारपरित्यागेनेत्यर्थः / इंगिनीमरणमुक्तलक्षणं चेष्टावतां परिमितचेष्टासहितानां सर्वाहारत्यागाद्भवति / अयं भावः / अस्य प्रतिपत्त्या तेनैव क्र मेणायुषः परिहाणिमवबुध्य तादृशसंहननाभावात्पादपोपगमन-कर्तृमशक्तः स्तोककालजीवितानुसारेण संलेखनां कृत्वा प्रव्रज्याकालादारभ्य च विकटनां दत्वा चतुर्विधाहारं नियमा-त्प्रत्याख्याति। तथाविधे एव च स्थाण्डिले एकाकी छायात उष्णं उष्णतश्च छायां संक्रामन्नितींगितदेशे सचेष्टः सम्य-पध्यानपरायणः प्राणान् जहाति / अयं च परकृतपरिकर्मरहितः स्वयं तत् करोति। ध०३ अधि०। अथ भक्तपरिज्ञातोऽस्याः को विशेष इत्याहआयप्परपडिकम्म, भत्तपरिन्नाय अणुण्णाता। परवजिया य इंगिणि, चउविहाहारविरई या॥ भक्तपरिज्ञायां वे अपरिज्ञाते तद्यथा आत्मना स्वयं परिकर्म परेण च इंगिनी पुनः परवर्जिता परस्तत्र परिकर्मन कार्यते। तथा भक्तपरिज्ञायां चतुर्विधस्य त्रिविधस्याहारस्य विरतिर्भवति इंगिन्यां तु नियमाचतुविधाहारविरतिः। परपरिकर्मविवर्जनमेव भावयतिठाणं निसीय तुवट्टण, इत्तरियाई जहा समाहीए। सयमेव य सो कुत्ति, उवसग्गपरीसहाय अहियासे॥ संघयणधितीजुत्तो, नवदसपुच्छा सुएण अंगावा। इंगिणियातोवगम, नीहारी वा अनीहारी।। स्थानं उर्ध्वस्थानं निषीदनमुपवेशनं च त्वग्वर्तनं शयनं एतानि इत्वरकाणि स यथासमाधि स्वयमेव करोति न तु परतः कारय-ति / तथा दिव्यादीन् उपसर्गान् क्षुधादिपरिसहांश्च सम्यगध्यास्तेसहते। तथाहि चतुर्विधाहारप्रत्याख्यानात्तस्य पानकमपि भव-ति / नाप्यपवादतश्चरमाहारदानमिति / तथा संहननेन त्रयाणामाद्यानामन्यतमेन धृत्या च युक्तस्थान श्रुतेन सूत्रतो यस्य पूर्वाणि नवदश वा केवलानि अंगानि। स इङ्गिनीमरणं प्रतिपद्यते / व्य० द्वि०१० उ०। निशीथचूर्णी तुजाव अव्यो णिच्छित्ति ताव णेयव्वं पंचधाउ लेउणं इंगिणीम-रणं / परणओ इंगिणीए आयं वेयावचं परो न कहेइणियमा चउविहाहारविरई जइ वहिं पडिवजइ तो अणीहारिमं अह गच्छे तो णीहारिमं पढमविइयसंघयणी पडिवज्जइ जेण अहीयं णवमपुटवस्स तइयं आयारवत्थु एक्कारसंगी वा पडिवज्जइ धितियवज्जकुड्डसामाणं सव्वाणि उवसग्गाणि अहियासेइ। नि० चू०११ उ०॥ इंगिनीमरणमाह - पव्वजादी काउं, नेयव्वं जाव होइवोच्छित्ती। पंच तुलेऊण तवो, इंगिणिमरणं परिणओ उ॥ प्रव्रज्यादिकं प्रव्रज्या शिष्या ग्रहणं व्रतारोहः अर्थग्रहणमनियतं वा संगच्छस्यपरिपूर्णस्य निवृत्तिं गच्छनिवृत्तिकरणेनचतीर्थस्या-व्यवच्छेदः कृतः तत आह। तावद् ज्ञातव्यं यावद्भवति व्यवच्छित्तिः तत्पयतं कृत्वा पंचतपः तत्र सत्वैकत्वबललक्षणानि तोलयित्वा स इंगिनीमरणं परिणतः प्रतिपन्नो भवति। व्य०१० उ०॥