________________ 558 अभिधानराजेन्द्रः भाग 2 इंखिणिया० इह फलसिद्धी णियमा,एस चिय होइ आणत्ति। नैष / प्रकारे, 'इति मदमदनाभ्यां रागणिः स्पष्टरागाः" माध० इत्यनेनोचितकरणेन फलसिद्धिरिति वृत्तिः / पंचा०६ बृ० इह प्रकाशार्थे, "इतिहरि" इत्यादौ अव्ययी०। इदमर्थे, विरोधिसिद्धमितिविजामणुसंचरे' इतीत्वेवंरूपां विद्यां सम्यग् ज्ञानपालन रूपामन्विति कर्तुमुद्यतं / प्रकरणे, इति कृत्यमिति कर्तव्यम् इति वृत्तम्। वाच० / / इण लक्षीकृत्य संचरेत् सम्यक्संयमाऽध्वीन यायादिति, इत्येतत्पूर्वोक्त गतौ भावे क्तिन् / आव० / गतौ; संथा० / चेष्टायाम् / आव० / ज्ञाने, नीत्योचावचस्थानोत्पादादिकामिति वृत्तिः आचा०१ अ०३ उ० / वाच०। प्रवृत्तौ, च स्त्री० / स्था०। द्वा०८। "थिरसंघयणं तिकटुत्तं अणुप्पविसामि'' इति कृत्वा इति हेतोस्तदनु / इह (ति) कह-त्रि०(इतिकथ) इति इत्थं कथ यस्य / प्रविशामिति वृत्तिः। भ० 15 श० 1 उ० "अधारणिज्जमितिकट्ठ तुरए | अर्थशून्यवाक्यप्रयोक्तरि, अश्रद्धेयवचने, वाच०। निगिण्हइ" इति कृत्वा इति हेतोरित्यर्थः। भ०१३ श०७ उ०। समाप्तौं, इइ (ति) कायव्वया-स्त्री०(इतिकर्तव्यता) इत्येवं रूपा कर्तव्यानां भावः ज्ञा०२ अ०ा परिसमाप्तिप्रदर्शने, "से हुमुणी परिण्णाय कम्मेति बेमि' कर्तव्यता। इतिशब्द एतावानयमात्मपदार्थविचारः कर्मबन्ध हेतुविचारश्व सर्वत्रानाकुलता, यतिभावाव्ययपरा समासेन। सकलोद्देशकेन परिसमापित इति प्रदर्शकः आचा० 1 अ०१ उ० सूत्र० / कालादिग्रहणविघौ, क्रियेति कर्तव्यता भवति / / सम० / विपा० / वाक्यसमाप्तौ, इति शब्दो वाक्यसमाप्त्यर्थ इति। इत्युक्तलक्षणं क्रियायाम्, इति कर्तव्यता माह (सर्वत्रेत्यादि) सर्वत्र विशे०। यथा-“गिहत्थधम्माओ चुकंति' गादर्श०। वाक्यार्थसमाप्तौ सर्वस्मिन्ननाकुलता निराकुलता अत्वरा यते भविः सामापंचा०। यथा- "से अट्ठी संजयोत्ति' इति शब्दो व्यवस्थितवाक्यार्थ यिकरूपस्तस्याऽव्ययपराव्ययाभावनिष्ठाऽनाकुलता वा यतिपरिसमाप्तौ, प्रश्न० सं० द्वा० 4 // अधिकारपरिसमाप्तिद्योतके, यथा भावाव्ययपरा न किंचिद्यतिभावाद् व्येत्यपगच्छतीति कृत्वा तथोच्यते "से केणटेणं भंते। एवं इइ भरहे वासे'।। इति सूत्रेण नामार्थ प्रच्छतो विशेष्यत्वात् क्रियाभिसंबध्यते समासेन संक्षेपेण कालादिग्रहणविधी गौतमस्य प्रति वचनाय "तच्थणं विणीआए रायहाणीए भरहे णाम राया कालस्वाध्यायादिग्रहणविधिविषया क्रिया चेष्टा स्वशास्त्रप्रतिद्धा चाउरंतचक्कवट्टी समुप्पज्जित्था" इत्यादिसूत्रैर्भरतचरित्रं प्रपञ्चितं तच इतिकर्तव्यता भवति इत्येवं रूपा कर्तव्यानां भावः कर्तव्यतोच्यते परिसमाप्तमित्यर्थः / जं०।स्वरूपपरामर्श, अस्माद्धे तोरित्यर्थे, उत्त०। षो०३ विव०। जाणाहि मे जायण जीविणोत्ति, सेसावसेसं लभओतवस्सी। इइ (ति) ह-अव्य० (इतिह) इति एवं ह किल द्वन्द्वः / उपदेशपरंपरायाम् जानीतावगच्छत (मेत्ति) सूत्रत्वात् मां (जायजीविणोत्ति) याचनेन ___ यथाऽत्र वटे यक्ष इत्युपदेशपरंपरैव न तु केनापि दृष्ट्वा तथा कथितमिति जीवनं प्राणधारणमस्येति याचनजीवनं आर्षत्वादिकारः पठ्यते च | तस्य प्रसिद्धिमात्रमा इति होचुवृद्धाः। सि० कौ० / वाच०। "जायणजीविणोत्ति' इतिशब्दः स्वरूपपरामर्शकस्तत एवं स्वरूपं इइ (ति) हास-पुं०( इतिहास) इतिह पारम्पर्योपदेश आस्तेऽस्मिन्। यतश्चैवमतो मह्यमपि ददध्वमिति भावः / कदाचिदुत्कृष्टमेवासौ यावत् आस् आधारेघञ्-६त० वाच० पुराणे,-(इतिहास पचमाणं) इतिहासः इति तेषामाशयः स्यादत आह। अथवा जानीत मा याचनजीवितं याचनेन पुराणं पंचमो येषां ते तथेति / कल्प० / इतिहासः पुराणमुच्यते इति / जीवनशीलत्वात् द्वितीयार्थे षष्ठी। पावन्तरे तु प्रथमा। इतीत्यस्माद्धे औप० / पुरुषस्य द्वासप्ततिकलान्तर्गते कलाविशेषे, कल्प० तोः किमित्याह-शेषा विशेषमुद्धरितस्थाप्युद्धरितमन्तः प्राप्तमित्यर्थः। "धर्मार्थकाममोक्षाणामपुदेशसमन्वितम् / पूर्ववृत्तकथायुक्तमितिहासं लभतां प्राप्नोतु तपस्वी यतिर्वराको वा। उत्त०१२ अ०॥ प्रचक्षते' / उक्तलक्षणे पुरावृत्तप्रकाशके भारतादिग्रंथे, // वाच०। जामिएगे इत्यादिषु इतिशब्दो हेत्वर्थे, स्था० 3 ठा०॥ इओ (त्तो)(एत्तो) अव्य० (एतस्) इदम्-तसिन् इशादेशः "तो दो प्रकाशने, निदर्शने, प्रकारे, अनुकर्षे, प्रकरणे, स्वरूपे, सान्निध्ये, तसो वा" प्रा०॥बा२।१६०॥ इति प्राकृतसूत्रेण तो दो इत्यादेशौ विवक्षानियमे, मते, प्रत्यक्षे, व्यवस्थायाम, परामर्श, माने, प्रकर्षे, उपक्रमे वैकल्पिकौ / पंचाशके / एत्तो इति। अस्मादित्यर्थे, वाच० (इओ चुतेसु च। तत्र स्वरूपद्योतकता त्रिधा॥"शब्दस्वरूपद्योतकता प्रातिपदिकार्थ दुहमट्ठदुग्गं) इतः स्थानाच्युतो जन्मान्तरं गत इति। सूत्र०१ श्रु०१० द्योतकता वाक्यार्थद्योतकताचेति तत्र शब्दस्वरूपद्योतकत्वे तद्योगेन अ०॥ (इउ आउक्खए चुया) इतो मनुष्यजन्मनः सकाशादायुः क्षये प्रथमा "वीरेतिमङ्गलंनामयस्य वाचि प्रवर्तते ॥"अतएव गवित्याह, मरणे सतिच्युता इति प्रश्न०१ द्वा०। (एतोऽणाभोगमि विपण्णवणिजो भूसत्तायमितीदृशमिति" भर्तृहरिः / / प्रातिपदिकार्थद्योतकत्वे प्रथमा। इमो होइ) एतोत्ति इतोऽस्मादाज्ञारुचित्वात् प्रज्ञापनीयो भवतीतियोगः / "क्रमादमुनारद इत्यबोधिसः" (इत्यादौ) माघ०। वदन्त्यपाणैतिच पंचा०३ वृ०॥ इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम्। 'इतो निषीदेति तां पुराविदः / कुमारसम्भ० / वाक्यार्थद्योतकत्वेन प्रथमा / विसृष्ट भूमिः" || कुमा०। प्रयुक्तमप्य स्वमितो वृथा स्यात्" रघुः / निपातेनाभिहिते प्रातिपदिकार्थे एव प्रथमाविधानात् / वाक्यस्य च वाच०। शक्त्या लक्षणया वा एकार्थबोधकत्वाभावेन प्रातिपदिकत्वाभावात्।। इंखिणिया - स्त्री० (इंखिणिका) परनिन्दायाम् / "अदु इंखिणिया भूसत्ता-यामितीदृशं' भर्तृ०। "श्रुतार्थस्यपरित्यागादश्रुतार्थस्य कल्प- उपाविया'' इंखिणिया परनिंदा तु शब्दस्यैवकारार्थत्वात् पापिकैव नात् / प्राप्तस्य बाधादित्येवं परिसंख्या त्रिदोषिका,, मीमांसकाः / तत्र दोषवत्येव अथवा स्वस्थानादधमस्थाने पातिकेति वृत्तिः। सूत्र०१ श्रु० हेतौ इतीवधारामवधीर्य,, / नैष०। 'इति स्म सा कारुतरेण लेखितं' | 2 अ०।