________________ अर्हम्। अभिधानराजेन्द्रः। इo इइ(ति०) (इकार) इ-पुं० (इ) अस्य विष्णोरपत्यम् अ० इञ् कामदेवे, गायत्री। एका० सहि रुक्मिण्यां विष्णोरंशात् कृष्णात् जातः / तत्कथा च यथा-रुक्मिण्यां वासुदेवाच, लक्ष्म्यां कामो धृतव्रतः / शम्बरानतकरो जज्ञे, प्रद्युम्नः कामदर्शनः / हरि० 163 अ० / एवं व्युत्पत्तिमत्त्वेन कामदेवस्यैव इशब्दार्थता नाभिलाषस्येति बहवः / कामदेवदैवत्याच अभिलाषे औपचारिक इत्यन्ते। वाचाकम्पे, सायके, सर्प, सरसीरुहकेसरे,। शक्रचापे, बाणे कमलायाम, रचनायाम, क्षोणीभृत्कुहरे, पद्मदले, ज्ञाने, गतौ च / एका०। नञर्थकस्य अइत्यस्येदम् अइञ्। भेदे 3 सरोषोक्तौ, 5 निराकरणे, 5 अनुकम्पायाम्, 6 गदे,७ विस्मये, 8 निन्दायाम् / सम्बोधने, च / अव्य० चादि / निपातैकाच् कत्वात् अस्य प्रगृह्यसंज्ञा तेनइ इन्द्र इत्यादौ न सन्धिः / वाच० वाक्यालंकारे, च। सहि निपातः पादपूरणाय प्रयुज्यते ''इड्डी वा जुई वा' इ शब्दो निपातो वाक्यालङ्कारार्थ इति। औप०। ज्ञा०१अ०।"उसभेइवा पढमरायाइ वा, पढमभिक्खा यरे इवा, पढमजिणे इवा पढमतित्थंकरे इ अ" क० सू० इकारः सर्वत्र वाक्यालंकारे इति वृत्तिः। कल्प०। (सुत्तमि अणुण्णाई इह इं पुण अत्थतो (निसेहेह) व्य० / इ पादपूरणे इति वृत्तिः व्य०५ उ०॥ तथा चाह वररुचिः स्वप्राकृतलक्षणे / 'इजेरापादपूरणे इति' आ० म० द्वि० / "इह ई भणिया पुरिसजाया'' | व्य० सू० / इ इति पादपूरणे इति वचनात् सानुस्वारता प्राकृतत्वात् / प्राकृते हि पदान्ते सानुस्वारता भवतीति। व्य०१ उ०। इ इगतौ--स्वादि० सकर्म० अनिट्अयति ऐषीत् इयाय ईयतुः ईयुः इययिथ इयेथ आयन्। इई इति प्रश्लेषात् अयं च धातुः कटी गतौ इत्यत्र लब्धः / सि० कौ०। वाच०॥ इ (क्) इक् स्मरणे इति वचनादिति भ० 1 श०२ उ० / अधिपूर्वक एव कित्। कित्करणमधीगर्थेत्यादौ विशेषार्थम्। अदादि० पर० सक० अनिट् अध्येति अध्यैषीत्। वाच०। इ(छ) इङ्-अध्ययने 'इङ् अध्ययने इति वचनादिति" भ०१श०१ उ०॥अध्ययने अधिपूर्व एव डित् अदा० आत्म० सक० अनिट् अधीते अधीयीत अध्यष्ट / वाच०। इ (ण) इण गतौ "इण गताविति वचनादिति भ०१श०१ उ० // णित् इडो भेदार्थम् अदा०पर० सक० अनिट् एति इतः यन्ति इयात् इहि ऐत् आयत् अगात्। वाच०॥ इ (त)-त्रि० (इत्) एति गच्छति इक्विप् गत्वरे, व्याकरणोक्ते प्रक्रियाकालोचारिते अस्थायिनि वर्णभेदे, यथा तिप् सिप इत्यादी पकारादि / वाच०। इ(स)-त्रि०(इष) इष् इच्छायांछिपा इच्छायुक्ते 1 कर्मणि विप् इष्यमाणे, २त्रि०३ अन्ने, इष्यते इष् अन्तर्भूतण्यर्थेकर्मणि क्विप, 4 एषणीये, इष् - गतौ भावे क्विप् / 5 यात्रायाम्, स्त्री० वाच०। इह (ति)-अव्य० (इति) इण क्तिन् 1 आद्यर्थे "गई इय' इति शब्दआद्यर्थस्ततश्च 'गइइंदियकाए'' इत्यादि द्वारकलापे-ऽवधिर्वक्तव्य इति / विशे० / इयत्ताप्रदर्शने, माने० वाच० (सम्मत्तंति) इति शब्दः इयत्ताप्रदर्शनार्थः एते क्षुधादयः सम्यक्त्वान्ता द्वाविंशतिरिति न न्यूनाधिकाः परिषहा भवन्ती-ति। प्रव०५४ द्वा०। उपप्रदर्शने, "महया जणसद्देइवा" इह संधिप्रयोगादितिशब्दे द्रष्टव्यः सचोपदर्शने इतिवृत्तिः / ज्ञा०१अ०। "इति चोदकदिट्ठतं पडिहंतुं कधिज्जते ससब्भावो उवदं सणे इति,,।नि० चू०३ उ०॥ औप० स्था० ठा० 3 / सूत्र०२ श्रु०४ अ० / विशे०। "इचेवं संवच्छरियं थेरकप्पं" इतिः रूपप्रदर्शने तं पूर्वोपदर्शितं सांवत्सरिक स्थविरकल्पमिति वृत्तिः। कल्प०नि० चू०४ उ०। "असोगवणेइ वा" इति शब्द उपप्रदर्शने अनुस्वारलोपः संधिश्व प्राकृतत्वादिति भ० 1 श०१ उ01 औप० / प्रश्न० 1 गच्छा० / "इति भो इति भोत्ति ते अण्णमण्णस्स किच्चाई। करणिज्जाई पञ्चणुब्भवमाणा विहरंति" (इति भोत्ति) एतत् कार्यमस्ति भोशब्दश्चामन्त्रणे इति। भ० 3 श०१ उ०॥"उल्लेखे'' इतिशब्द उल्लेखार्थ इति।२०। "तएणं से पालए देवे तस्स णं दीवस्स जाणवि माणस्स अंतो बहुसमरमणिज्जं भूमिभागं विउव्वइ से जहा नामए आलिंगपुक्खरेइ वा'' इत्यादि इति। शब्द उपमाभूतवस्तुपरिसमाप्तिद्योतक इति आ० म०प्र०। इति शब्दाः सर्वेऽपिस्वस्वोपमाभूतवस्तुसमाप्तिद्योतका इति,जंगा राय०॥"तत्थ णं जे ते किण्हाभणीतणा य तेसि णं अयमेया रूवेवण्णा वासे पण्णत्ते तंजहा से जहा णामएजीमूतेइ वा' इत्यादि सूत्रं इतिशब्द उपमाभूतवस्तुनामपरिसमाप्तिद्योतकः इति। जं०॥ एवकारार्थे, अहवा इतिशब्द एवकारार्थे दट्ठव्व इति नि० चू०२ अ०॥"अहवा इतिसद्दो एवार्थे' नि० चू० अ०१५ // एवं प्रकारार्थे, उक्तप्रकारेणेत्यर्थे, षो० प्र० 10 / "महब्भयं दुःक्ख त्ति बेमि" || इतिशब्द एवमर्थे, एवमहं ब्रवीमीत्यर्थः / आचा०६ अ०1 अमुना प्रकारेणेत्यर्थे, / सूत्र०२ श्रु०४ अ० / "मिच्छा पावयणेति य इत्येवं प्रकारे" स्था० ठा०६ / / पूर्वक्रान्तपरामर्श, / / "इतिकम्मंपरिण्णाय,, इतिः पूर्व प्रक्रान्तपरामर्शक इति। आचा०२ अ०६ उ०।। उचियं खलु कायध्वं, सवत्थ सया णरेण बुद्धिमता।