________________ आहु 556 अभिधानराजेन्द्रः भाग 2 आहिय द्वीपः / कल्प० / अहिर इतिख्याते शूद्रजातीये, सूत्र०१ श्रु०१ अ॥ #आहेण-न विवाहोत्तरं वधूप्रेवशे वरगृहे क्रियमाणे भोजने / आचा०२ आहु-त्रि०(आहोतृ) दातरि, / ज्ञा० 1 अ० / औ / श्रु.१ अ०४ उ० // आहुणिज्ज-त्रि०(आहवनीय)सम्प्रदानभूते ज्ञा० 1 अ / औ० // आहे वन- न०(आधिपत्य)अधिपतेः कर्माधिपत्यम्-रक्षार्थम् जं. / कल्प० / स. ! भ० / प्रज्ञा० / आ० / भ० म. फ आहुणिज्जमाण- त्रि०(आधूयमान) कम्पमाने विद्रवमुपागते, / ज्ञा०९ | 30 / ज्ञा० / वि० / स्वामितायाम् / स्था०७ग / तदा-श्रितलोकेभ्यः अ। औ० // आधिक्येन तेष्ववस्थायित्वे, औ० / / आहुणिय-पुं०(आधुनिक)अष्ठाशीतेर्महाग्रहाणां पंचमे, दो आहुणिया, आहेवण-न०(आक्षेपण) पुरक्षोभादिकरणे, प्रश्र०२द्वा० // स्था०५ वा० / कल्प | जं / सू० / प्र० // आहोहिय-पुं०(आधोऽवधिकः) नियतक्षेत्रयित्वेविषयाव धिज्ञानिनि / / आहूय-त्रि०(आहूत) कृताव्हाने, वाच. / अउ० / भ७ श०७ उस प्रज्ञा ! आहूय-अव्य, उपादायेत्यर्थे, (कम्मआहूय जंच्छणं) कर्माहूय / / आचा० / | *आभोगिकः पुं०-आभोग उपयोगः स प्रयोजनं यस्य तदा भोगिकम् आहेऊ-अव्य० (आधातुं) आधानं कुर्तमित्यर्थे / सूत्र०, 1 श्रु०७ अ०। उपयोगप्रधाने, / कल्प० // इति श्रीमद्वृहत्सौधर्मातपागच्छीय-कलिकालसर्वज्ञकल्पप्रभुश्रीमद्भट्टारक - जैन श्वेताम्बराऽऽचार्य श्री श्री 1008 श्रीविजयराजेन्द्रसूरीविरचिते अभिधानराजेन्द्र "आकारादिशब्दसङ्कलनम्" समाप्तम्॥