________________ आहारपज्जत्ति 555 अभिधानराजेन्द्रः भाग 2 आहीर समभागकया तिहला, भूनिंबोसीर चंदणयं / / 16 / / आहारिजस्समाण- त्रि०(आहरिष्यमाण) अनागते काले आहारं गोमुत्तं कडुरोहिणी, वग्धी अमया य रोहिणी तुग्गा / / करिष्यमाणे भ,१श / ऊ / गुग्गुलवया करीरय, लिंबपंचग भासगणो / / 57 / / अहारित्तए-अव्य० अहर्तुम् अभ्यवहर्तुमित्यर्थे आचा० / तह आसगंधि बंभी, चीडहलिद्दा य कुंदरुकुठ्ठा / / आहारित-त्रि०(आहारित)भुक्ते, तं० / / आहारत्वेनगृहीते, अनु० // विसनाइ य धमासो, बोलय बीया अरिहा य / / 58 / / आहारेयव्व-त्रि०(आहर्तव्य)अभ्यवहार्ये स्था०३ ठा० / / मींडल मजिट्ठकंकेलि, कुमारि कथेरं बेरकट्ठा य / / आहारेमाण-त्रि०(आहारयत्) अभ्यवहरति, स्था०६ वा. आचा० / / कप्पारुबीय पत्तय, अगुरुतुरुष्काय तंतु वडा / / 59 / / आहारेसणा- स्त्री. (आहारैषणा)अभ्यवहर गवेषणायांदश 1 अ / धवखयरपलासाई, कंटकरुक्खाणबुल्लियासाणा / / आहारोवचय-त्रि०(आहारोपचय) आहारेणोपचयोऽस्य / आहारोजं कडुयरसपरिगयं, आहारं पिच्छ अणाहारं ||60 / / पचिते, "आहारोवचया देहा परीसहपभंगुरा'' आचा०७ अ०२ उ० / इचाइ जं अणिटुं, पंकुवमंतं भवे अगाहारं // आहारोवचिय-त्रि०(आहारोपचित) आहाररूपतया संचितेषु, भ, 16 जं इच्छाए भुंजइ, तं सव्वं हवइ आहारं ||61 / / श,२उ / आहारपञ्जत्ति-स्त्री. (आहारपर्याप्ति) आहारपुगलग्रहणपरिणमन- आहावणा-स्त्री. (आभावना) उद्देशमात्रे अपरिगणनायाम् पिं / / हेतावात्मनः शक्तिविशेषे, -पं० सं० // यथा बाह्यमा हारमादाय आहि-पुं०(आधि) शारीरमानसपीडाविशेषे, षो०१५ विव० / खलरसरूपतया परिणमयति साऽऽहारपर्याप्तिः / कर्म 40 / दर्शक / मनः पीडायां, I भ.१ श०१ उ० / जी०१०। नं / प्रज्ञा, 1 पद || प्रक, / / पर्याप्ति म शक्तिस्तत्र यथा आहिंडग-पुं०(आहिण्डक)भ्रमणशीले गच्छनिर्गतसाधौ, औ० / शक्त्या करणभूतया भुक्तमा हारंखलरसरूपंच या करोति सा // वृ०१ऊ / इदानीमाहिंडकान् प्रतिपादयन्नाह || आहारपूइ- स्त्री (आहारपूति) (असिवे ओमोयरिए, रायढे भए वगेलन्ने / अद्धाण रोहए वा गहणं आहारपूइए 309) इत्युक्तक्षणायामाहारशुझौ, उवएस अणुवएसा, दुविहा आहिंडगा समासेणं / नि, चू.१ उ.1 उवएसदेसदसण, थूभाई हुंति णुवएसा / / 27 / / आहारपोसह-पुं०(आहारपोषध)आहारः प्रतीतस्तद्विषय स्तन्निमित्तं तत्र एके उपदेशहिंडका अपरे अनुपदेशहिंडका एवमेतत् द्विधा अहिंडका पोषधश्वाहारपोषधः / आहारविशेषत्यागे, "आहा रपोसहो दुविहो, देसे मुणितव्यास्तत्र उवदेसन्ति / द्वारपरामर्शः (देस-दसणत्ति) देशदर्शनार्थ द्वादशवर्षाणि यः पर्यटतिस सूत्रार्थी गृहीत्वा एति उपदेशहिंडका सव्वे य देरो स अभुगाविगतिआयंविल एकसि वादो वा१ सव्वे चउविहोत्ति अनुपदेशत्वमी भवंति (थूभाई होंति णुवएसा) स्तूपादिगमनशीला आहारो अहोरत्तं पचक्खा" आव-६अ, ! आहारपोषधो देशतो विवक्षिते अनुपदेशा हिंडकाः और / व्यः / विकृतेरवि कृते एवाऽऽम्लस्यवा सकृदेव द्विरेव वा भोजनमिति सर्वतस्तु चतुर्विधस्याहारस्याहोरात्रं यावत्प्रत्याख्यानं ध, 2 अधि / आहिंडिऊण-अव्य०(आहिड्य) परिभ्रम्येत्यर्थे, / संथा / आहारसण्णा- स्त्री (आहारसंज्ञा) द्वेदनीयोदयात्कावलि काद्याहारार्थ आहिक्क- न०(आधिक्य) सजातीयपरिणामप्राचुर्ये / द्वा०।। पुद्गलोपादानक्रियैव संज्ञायतेऽनया तस्या नित्याहारसंज्ञा / / भ७ श.८ आहिदेविय- न०(आधिदैविक) यक्षराक्षसग्रहाद्यावेश हेतुके दुः खादौ, उ / स्था, 10 वा. / / आहारा-भिलाषरूपे क्षुद्वेदनीय प्रभवे स्था, ठा, // आत्मपरिणामविशेषे, कर्म || अभिलाषश्च ममैवरूपं वस्तु पुष्टिकारि आहिभोतिय- न०(आधिभौतिक) मनुष्यपशुपक्षिभृगसरी सृपस्थावतद्यदीदमवाप्यते ततः समीचीनं भवतीत्येवं शब्दार्थोल्लेखानुबद्धः रनिमित्ते दुः खादौ, स्था,वा० / / स्वपुष्टिनिमित्तभूत-प्रतिनियत वस्तुप्राप्त्यध्यवसायरूपः / जी, प्रा। आहिय-त्रि०(आख्यात) प्रतिपादिते, कथिते, / सूत्र.१ श्रु।स्था० अनुः / प्रज्ञा 7 उ आख्यानकप्रतिबद्धे, सू-प्र० / आविर्भाविते, भावे क्तः अभिप्राये, संज्ञाशब्दवक्तव्यता (सण्णा) शब्दे / इहमेगेसि आहियं / सूत्र, / / श्रु अ चउहिं वाणेहिं आहारसण्णा समुप्पज्जइ / तं जहा ओमकोट्टयाए *आहित-त्रि प्रवचन ऋषिभाषितादौ आत्मनि वा व्यवस्थिते सूत्र०छुहावेयमिजस्स कम्मस्स उदएणं मईए तदट्ठोवओगेणं / / स्था, व्यवस्थापितै, स्था० 4 वा० / निवेशिते, जं / ढौकि ते, अनुष्ठिते, / सूत्र, / प्रयोगविश्रसाभ्यां स्वकर्मपरिणत्या वा जनिते। आचा० / ४वा / / समंताद्वितेच,सूत्र // टी,- अवमकोष्ठतया विक्तोदरतया मत्या आहारकथाश्रवणा आहियग्गि-पुं०(आहिताग्नि) कृतावसथादिब्राह्मणे, दश अ९ उ.१। दिजनितया तदर्थोपयोगेन सततमाहारचिन्तयेति / / अग्निं गृहीत्वा ऋषभचितायां स्थापितवन्तस्तेन कारणे-नाहिताग्रयः आo आहारतृष्णाक्ये कर्मणि, मोहाभिव्यक्तचैतन्यस्य, द्वा० 30 द्वा। म.प्र.॥ आहारादिचागणुट्ठाण- न०(आहारादित्यागानुष्ठान) भोजन देह- / आहियविसे सत्त- न०(आहितविशेषत्व) शेषपुरुषवचनापेक्षया सत्काराऽब्रह्मव्यापारपरिहारकरणे / पंचा, 10 10 // शिष्टोत्पादनमतिविशेषतायां / रा० / सत्यवचनातिशये, / सम। आहारिजमाण-त्रि०(आहियमाण) संगृह्यमाणे, अभ्यवहि यमाणेच, भ, आहीर- पुं० (आभीर) गो चारिप्रधाने देशभेदे / कल्प. १श, उ. ।।खाद्यमाने, स्था,१० ठा, / | (आभीर देशे अचलपुरासन्ने कृष्ण वे णानद्यो मध्ये ब हा मा