________________ आहारगंगो 554 अभिधानराजेन्द्रः भाग 2 आहारपच तथाविधकार्योत्पतौ विशिष्टलब्धिवशादाह्रियते निवर्यते इत्याहारका | आहारजतित्ति-स्त्री. (आहारजतृप्ति) भोजनजनितबुभुक्षोपशमे, पंचा० अथवाऽऽहियंते गृह्यते तीर्थकरादि सभीपे सूक्ष्मजीवादयः पदार्था 630 // अनेनेत्याहारकं / कृबहुलमिति कर्मणि करणे वा णकः / यदवादि आहारजाइ-स्त्री०(आहारजाति)अभ्यवहार्यसामान्ये, पंचा०५० 'कजंमि समुप्पन्ने, सुयकेवलिणा विसिट्ठलद्धीए / जं इत्थ आहरिज्जइ, आहारजात-न०(आहारजात) अभ्यवहार्यसामान्ये पंचा० 10 10 भणंति आहारगं तं तु // 1 // " कार्य चेदं / पाणिदय-रिद्धिदरिसण, छम्मत्थो वग्गहण हेऊ वा संसयवुच्छे यत्थं, गमणं जिणपायमूलम्मि। आहारणीइ-स्त्री०(आहारनीति) संस्कृताहारभक्षणप्रकारे, ऋषभकर्मः / एतचाहारकं कदाचनापिलोके सर्वथा पि न भवति तद्याऽभवनं स्वामिनो गृहावासात् पूर्वमसंस्कृताहारेण आसन् ते च तदा जघन्यत एक समयमुत्कर्षतः षण्मासान् यावत् / उक्तंच "आहारगाई ऋषभस्वामिनाऽन्नाहारिणः कृताः इति उसभशब्दे उक्तं / आ. चू० // लोके छम्मासा जा न होति विकयाई / उक्कोसेणं नियमा, एवं समयं आहारणीहार-पुं०(आहारनिहार) विसर्जने, विङ्यिसर्जने, नि. चू२ऊ // जहन्नेणं,,जी०१प्र० / प्रज्ञा०२० पद : पं० सं०। द्वा० / आव / सूत्र। आहारपइण्णा- स्त्री०(आहारपरिज्ञा) आहारस्य परिज्ञाप्ररूप के आहारकशरीरं चतुः कृत्वा मोक्ष इति न सर्वस्य चतुर्दशपूर्विण इति / सूत्रकृतांगस्य 2 श्रु. द्वितीयेऽध्ययने, स्था० 7 ठा० / आव० / प्रश्र०२ (समुग्घाय) शब्दे / / ओगाहणशब्दे तदवगाहना / / आहारकाः अ / द्वा० // सदैवानाहारका विग्रह गतौ सदैवानाहारकाः भवन्ति, स्था०२ ठा० // | आहारपञ्चक्खाण-न०(आहारप्रत्याख्यान) सदोषाहारपरिहारे, तत्फलं आहारकशरीर वति, विशे० / / आहारकशरीरलब्धिसंपन्ने कल्प० / / यथा // आहारगंगोवंगणाण- न०(आहारकाङ्गोपाङ्गनामन्) अभोपाङ्गनाम- आहारपचक्खाणेणं भंते ! जीवे किं जणयइ? आहारपञ्चकर्मभेदे, यदुदयादाहारकशरीरत्वेन परिणतानां पुद्रला नामङ्गोपाङ्ग- क्खाणेणं जीवियासंसप्पओगं वेच्छिंदइ जीविया संसप्पओगं विभागपरिणतिरुपजायते, कर्म || वोच्छिंदित्ता जीवे आहारमंतरेण न संकिलिस्सइ / / 35 / / उत्त. आहारगजुगल-न०(आहारकयुगल) आहारशरीराहारकां गोपांङ्गलक्षणे 29 अ० // आहारकद्विके,कर्म। हेभदन्त !आहास्य प्रत्याख्यानेन सदोषाहारत्यागेन उपवासादिना आहारगणाम- न०(आहारकनामन्) आहारकनिबंधने नाम्नि कर्म / / जीवः किं फलं जनयति गुरुराह हेशिष्य ! आहारप्रत्याख्यानेन आशंसा आहारगदुग-न०(आहारकद्विक) आहारकशरीराहारकांगो पांगलक्षणे अभिलापस्तस्याः प्रयोगो व्यापारो जीवि ताशासंसप्रयोगस्तं व्यवच्छिनत्ति निवारयति जीविताशंसा रहितो मुनिन क्लेशभाक् स्यात् नामकर्मोत्तरप्रकृतिद्वयेऽर्थे, पं. सं. // इति भावः // आहरगलद्धि- स्त्री०(आहारकलब्धि) आहारकशरीरकरण शक्ती, आहारकशरीरं च हस्तप्रमाणमेकस्मिन् भवे, द्विः संसारे च चतुः दु-ति-चऊविहारेसुकप्पम् लघुप्रवचने यथाकृत्वस्तीर्थकरस्फीतिदर्शनार्थचतुर्मासाः / ग०२ अधि / प्रक० // भटुं धन्नं सव्वं, बदाम अक्खोडउच्छुगंडुलिया। आहारगवग्गणा-स्त्री०(आहारकवर्गणा)आहार एवाहारक स्तत्प्रायोग्य फलपक्कन्नं सव्वं, बहुट्विहं खाइमं मेयं / / 4 / / वर्गणा आहारकवर्गणा आहारकशरीग्रहणकप्रा योग्यवर्गणायाम कर्म. दंतवणं तंबोलं, चित्तं तुलसी कुहेडगाईयं // प्र / वग्गणाशब्दे स्वरूपं / महु पिप्पली सुंठि मरी, पण्णगं जाइफलाणं च // 49 / / आहारगसमुग्घाय - पुं०(आहारकसमुद्घात) आहारके प्रारम्भ माणे एलदुगं लविंगं अजमोयतियं तियं च अभयाणं / / समुद्धात आहारकसमुद्धातः / प्रवः || आहारकर्मविषये, पं० सं० // स कप्पुर-कविट्ठाई, हिंगुलवणयाण असणगं च / / 10 / / चतुर्दशपूर्वविद आहारकलब्धिमंत कचित्संदेहापगमाय तीर्थंकरांति- विडलवण बडिंगय्वुल, कंटकरुक्खाणच्छलिया सव्वा। कगमनार्थमाहारकशरीरं समुपादा तुंबहिरात्म-प्रदेशप्रवेशे, आचा० // फोफलकसेल्लपुक्खा, रजवासपण्णकूलगयच्छल्ली / / आहारकसमुद्घातस्तु जीवप्रदेशान् शरीरादेर्य हिनिष्क्रम्य तिव्वुय सुगंधि धण्णय, पत्तजडी पप्पडी वरट्टा य / / वाहल्यमात्रमायामतश्चसंख्येयानि योजनानि दण्ड निसृजति निसृज्य च रसजाई भेसज्जपमुहं साइमं अणेगविहं / / 12 / / यथा स्थूलाना-हारकशरीरनामकर्मपुद्गलान्शातयति / / स्था. ठा०७ / दुविहारे कप्पिज्जइ, पाणं साइमणेगहासव्वं // प्रज्ञा॥ तिविहारे पाणं, पुण चउहारे किमवि नो कप्पं // 53 / / आहारगसरीरकायप्पओग-पुं०(आहारक शरीरकायप्रयोग) / साइमगयासिमासि, न कप्पए तह पसंग दोसाओ / / आहारकशरीरनिवृत्तेः प्रधानेऽङ्गे / भ०८ श.१ उ / गुरुलवणहिंगुसींधव, जीरय धरणा वरट्टा य // 54 // आहारगुत्त-त्रि०(आहारगुत्त) अनतिमात्राऽस्निग्धाहारमोजिनि, आव०४ अजमो अतियं कविलु, आमलगं च तह कपूरकंदा य / / अ / सूत्रः // अंबोलगं च सूया, एमाइं असणववहारो // 55 // * सुहुमंपच्छावगहणहेउं, इति पाठो जीवाभिगम टीकायाम् / चउहारे रयणीए, कप्पिज्जइ जाणिमाणि वत्थूणि //