________________ आहार 553 अभिधानराजेन्द्रः भाग 2 आहारग वाक्यशेषः ततः का नो हानिरिति चेत् भवति विशेषविवेकः अस्ति च शेषाहारभेदपरित्यागः न्यायोपपन्नत्वात् प्रेक्षापूर्व नेत्यर्द्ध कुक्कुट्या पठ्यते अर्द्ध प्रसवाय कल्पत इत्यपरिणतानां श्रद्धा च न जायते एवं सामान्यविशेषभेदनिरूपणया सुखाव सेयं सुखश्रद्धेयं च भवतीति गाथार्थः / / 38 // तथा चाह-असणंगाहा, असनं पानकं चैव खादिम स्वादिमंतथा / एवं प्ररूपिते सामान्यविशेषभावनाख्याते तथ्यावबोधात् श्रद्धा प्रवर्तते उपलक्षणार्थत्वाद्दीयते पाल्यते च सुख मिति गाथार्थः / 40 / / उपस्कृतसंपन्नादिना आहारचातुर्विध्यम् चउविहे आहारे पं.तं. उवक्खरसंपन्ने उवक्खड संपन्ने सभावसंपन्ने परिजुसिय संपन्ने || उपस्क्रियतेऽनेनेत्युपस्करो हिग्वादिस्तेन संपन्नो युक्त उपस्क रसंपन्नस्तया उपस्करमुपस्कृतं पाक इत्यर्थस्तेन संपन्न ओदनकमंडकादिः उपस्कृतसंपन्नः पाठान्तरेण नो उपस्कारसंपन्नो हिंग्वादिभिरसंस्कृत ओदनादिः / स्वभावेन पाकं विना संपन्नः सिद्धः द्राक्षादिः स्वभावसंपन्नः (परिजुसियत्ति) पर्युषितं रात्रिपरिवसनं तेन संपन्नः इड्डरिकादिः यतस्ताः पर्युषिता-कलनीकृता आम्लरसा भवंति। आहारस्य लौकिकालौकिकोत्तरिकाश्च भेदाः (पिंडशब्देवक्ष्यंते) पिंडरूपत्वात् तस्य। आहारपरिश्रावणम् / / / सूत्र-जे भिक्खू असणं वा४अणागाढे परिसावेइ परिसावंतं वा साइज्जइ / / 184 // जे भिक्खू परिसावियस्स असणं वा / तया पमाणं वा मुंजप्पमाणं वा विंदुप्पमाणं वा आहारं आहारेइ आहारंतं वा साइजइ / / 185|| अश् भोजनो / खाद भक्षणे / पा पाने / स्वद आस्वादंनेएते चतुरो तिण्णि दो अण्णयरं वा जे रातो अणागाढेण आगाढं अणागाढं तंमि जो परिवसावेति तस्स चउगुरुं आणाति विराहणा य भवति इमा निज्जुत्तिगाहा। जे भिक्खू असणादि,रातो अणागाढणिक्खवेजाहि सो आणा अणवत्थं मिच्छत्तविराहणं पावे / 175) (आगाढचातुर्विध्यमागाढशब्दे) अणागाढे इमं सुत्तं अणागाद परिवसावेति तस्स य सोहि संजमो य विराहणादोसा य तत्थ संजमे इमा विराधणा / / संमुच्छंति तहिं वा, अण्णे आगंतुगावलग्गंति / परनोपरगलमाणा, विसएमेव असणादि / / 189|| असणादिए परिवेसाविते किमिरसगादीपाणा संमुच्छंति अण्णे वा मुच्छियमसगमक्कोडपिवीलिगादी पडति तक्कों ति परंपरतो वा भवंतितं परिवासिदव्वं मच्छियगपइंगमुसगा दिताति, मच्छियातो गिहिकोइलिया तक्केति, गिहकोइलगं मजारो तक्केति, मज्जारं साणो तक्केति, एस तक्कंति, परंपरओ अह च भायणं परिगलिति तत्थ वि परिगलितं एवं चेव तक्केत्त परंपरओ, अत्र मधुवेंदोपाख्यानं दृष्टव्यं एसा संजमविराहणा लाला तया विसो वा, उंदरपिंडी व पडणसुक्कंवा / घरकोइलसत्तेजा पिवीलगा मरणतो णाणं / / 192 / / भत्ते पाणे वा परिवासियवविते सप्पादिणा जंघासणेण लालाविससंमिस्सा मुक्को हवेजातया विसेण वा फंसितं हवेजा तेहिं वासगतेहिं दीयं निसंठं तं पडेजा / घरकोइलो वा सुत्तेज्जा गिहकोकिल अवयवसंमिस्सेण भुत्तेण पोट्टे किलगिहकोइला संमुच्छंति मुइंगा संमुदि वा पडिपायत्थ मुइंगासु मेहा परिहायति / मेहापरिहाणीए णाणं विराहणा सेसेसु आयविराहण परियावणा परियावणादि जाव चरिमं पावती वितियपदे आगाढो कारणे निक्खिवंतो अदोसो तंच इमं // वितियपदं गेलण्णो, अट्ठाणो मे य उत्तमट्टय / एतेहि कारणेहि, जयणाए णिक्खमे भिक्खू / / 193 // गिलाणस्स पदं दिण्णं अलभंते अट्ठाण पावं नाणं असंथरणे दुब्भिक्खे य असंथेरंते उत्तमट्ठपडिवन्नस्स असमाहाणे तक्खणमलंभे एवमादिकारणेहिं जयणा ते परिवासेज्जा इमा जयणागाहा // सवडपमुहे वा, ददरमतणातीअपरिभुजंते / उंदरभए सरावं, कंटियठवरिअहेभूति / / 194 / / लाउए सवोढं उज्जतिअप्पमुहे वाकुडमुहादिसुतत्थबोढुंचम्मेण धणेण वा चीरेण दद्दरेति दद्दरासतिसरावादीपिधाणं दातुंसंधिभयणेण लिंपति छगणेण मट्टियाए वा ततो अव्वा बाहे एगंत गवेंति, जत्य उंदरभयं तत्थ सिक्कं एकातुंचेहासेतवेंति, जदिरजएउंदरा अवतरंति तत्थंतरा सरावं ठवेंति, कंटकाउ काउंवा कद्दमे उद्धंमुहा करेंति / एसा उवरिरिक्खा भूमिठियस्सवा अहोभूती करेंतिपरिगलणभया चेहासट्ठियस्स अहोभूती करिजति जत्थ पिवीलिगभयं तसगायणस्थि रजवा मूसगेहि छिदेण भयं तत्थिमा आलयविही। ईसिं भूमिमपत्तं, असणं वा विच्छिणरक्खहा // पडिलेहउभयकालं, अगीय अंतरं न अण्णंतु / 175 / भूमिए ईसिं अपत्तं रज्जूए उसारेंति आसण्णं वाहेट्ठा अणप्फिडतं ठवंत्ति किमेवं ठविज्जति जदि मूसगेण रजूछिजति तो सपाणभोयणं पडितं पिण भिजति ररिकयं भवति पुव्वा वरासुय सज्जासु पडिलेहपमजणा करेंति अगीतगिलाणा जत्थ वसहीए, तत्थ उवेंति ते वा अगीय- गिलाणा अण्णत्थ ठवेत्ति / नि० चू,१९ उ. / / आहारप्रतिपादकत्वात्प्रज्ञापनाया अष्टाविंशे पदे, च / प्रज्ञा.१ पद // आहारएसणा- स्त्री०(आहारौषणा) आहारस्य एषणा ग्रहणाद् गवेषणादिग्रहणस्तदर्थसूचकत्वादाहारैषणा / दूमपुष्पिका नाम नि दशवैकालिकस्य प्रथमे अध्ययने, दश०१ अ // आहारओ-अव्य(आहारतस्) ल्यप् लोपे कर्मणि पंचमी / आहारमाश्रित्येत्यर्थे, "आहारओ पंचकवजणेण" आहार माश्रित्य पञ्चकं वर्जयन्ति / "लसणं पलांडुः करमीक्षीरं गोमां सं मद्यं चेत्येतत्पंचकवर्जनेन मोक्षं वदन्ति / " सूत्र 1 श्रु०७ अ० // आहारग-न०(आहारक) चतुर्दशपूर्वविदाऽऽहियतेगृह्यते इत्याहारकमथवा ऽऽहियन्ते गृह्यन्ते के वलिनः समीपे सूक्ष्म जीवादयः पदार्था अनेनेत्याहारकम् / अनु विशे० / स्था० / वा०२ / शरीर भेदे, स. / अणाहारगशब्दे दंडकमुक्तम् / / ओ जो लो मप्रक्षेपाहाराणामन्यतमाहारमाहारयतीति आहारकः / अनाहारक विलक्षणे जीवे, कर्म || चतुर्दशपूर्वविदा