________________ आहार 552 अभिधानराजेन्द्रः भाग 2 आहार जिंबपडोलादीयं सति लाभे जं व परिवसति // 39 // हट्ठोणिरोगो णिव्याधितो समत्तो तस्स जो आहारो असणाइचउव्विहो तं परियासिउं जो भुंजति चउभंगेण तस्सपच्छित्तं / इमं / गा-आहारे चउभंगे, चउगुरुगेतरे व चउलहुगा / / सुत्तं पुण तदिवसं जो धुवति अचेतणा पलासो ||40 // आहारे परियासिते चउसु चउगुरुगं इतरे अणाहारिमेसु चउसु विभंगेसु चउलहुं इमे पुण सुत्तं जो तद्देवसियं अचित्तंधुविओ भुंजति तस्स भवति अणाहारियं परियासियं पडुच्च भण्णति // गा-भयणपदाण चउण्हं, अण्णतराएण जो तु आहारे / णिवपडोलादीयं, सो पावति आणमादीणि / / 41 // चउरोभंगा भयणापदात्तेहिं जो आहारेति तस्स आणादिदोसा संफाणंति सुत्तपदंतेस्सिं मावक्खा // गा.- सतिणव उसिणेणव, वियडेणं धोवणानुफंसण्णा / अहवा जायं धोवति, संफाहो एगहाणेगाहं / / 42 / / एगाहाणेगाहं एगाणेगदिवसपिंडिताणि धोवति इमा विराहणा। गा.-छट्ठवतविराधणता, पाणादीया समुच्छंति / तदिवसधोवणवा, तं णिस्सितघाती भुजंतो / / 43 / / छटुं रातीभोयणवयं तं विराहिज्जति मच्छियातिपाणा तत्थतिलिंति ते गिहिकोइलिया तिणंति किजंतेसु वा पिंडिएसु कुंयुमाती संमुच्छति / आद्य शब्दः तर्कणादिदोषादिप्रतिपादनः यथा गवाद्यां ब्राह्मणान् परिभोजयेत् एते परिवासितेदोसा इने तद्देवसिते वि लिंबपत्ताति अणट्ठा घेत्तुं धोविउं भुजंतस्स तण्णिसियपाणिघातो भवति धावंतस्स य प्लावणदोसो अतो तद्देवसियंपि ण कप्पति भुंजिउं कारणाकप्पति // वितियपदं गेलण्णो, वेजुवएसे य दुल्लभंदव्वं / दविसंजत्तणाए, वीयं गीयत्थसंविग्गे / / 44 // गिलाणकारणे वेज्जुवदेसेण संफाणे दुल्लभं दव्वं वा अणेगदिवसे संफाणेतितद्देवसियं पुण परसंफाणियं गेण्हंति असति अप्पणा वि संफाणेति तद्देवसिंयमि अलभंते वितियमिति आगाढे पओयणे गीतत्थे संविग्गे सविगरणं पि करेज तं पुण पित्तादिरोगाणं पसमणट्ठा इमं गेहे // पउमप्पलमाउलुंगे, एरंडे चेव णिबुपत्ते य / वेज्जुवदेसे गहणं, गीतत्थे विकरणं कुञा // 45 // पित्तुंदए य पउमप्पलासपिणं वाए निंबाए मातुलुंगं वा एरंडो संभेणिं च पत्ता तद्दिवस जयणाएत्ति / अस्य व्याख्या / वेब्रुवएसे गहणति / वितियं संविग्गेत्ति / अस्य व्याख्या / गीयत्थे विकरणं कुजाएतदेवार्थं स्फुटतरं करोति // संफाणितस्स गहणं, असती घेत्तूण अप्पणा धोवे / तद्दिवसिगिलंभासति, णेगा विणिसातु संफाणो 1145 || तदेवसियस्स अलाभे अणेगदिवसे वि करेति // निचू०२ उ०॥ (सचित्तवृक्ष मधिष्ठायनाहारः कार्य इति सचित्तरुक्खशब्दे / ) (आहारग्रहणविधिः-गोयरचरिया, शब्दे // ) संसार चक्कवाले, सवे ते पुग्गलामए बहुसो / अहारिया य परिणा-मियाय न यहं गओ तत्तिं / / 25 / / आहारनिमित्तेणं, अह यं सव्वेस नरयलोएस / उववन्नोमिय बहुसो, सव्वासु य मिच्छजाईसु / 23 / / आहार निमित्तेणं, मिच्छा गच्छंति दारुणे नरए / सचितो आहारो, न खमइमणसा वि पच्छेउं / / 24 / / महा. प. // आहियते इत्याहारः / ओदनादौ, |सूत्र || 1 श्रु.प्र. अ./ चउविहे आहारे प.तं असणे पाणे खाइमे साइमे // स्था०४ वा. // अट्ठविहे आहारे पण्णत्ते तं // मणुण्णे असणे पाणे खाइमे साइमे अमणुण्णे असणे पाणे खाइमे साइमे / स्था०८ वा. // असणं पाणगं चेव, खाइमं साइमं तहा। एसो आहारविही, चउविहो होइ नायव्वो || 36 / / अशनं मंडकौदनादि पानं चैव द्राक्षापानादिखादिम फलादि स्वादिम गुडादिएष आहारविधिश्चतुर्विधो भवति ज्ञातव्य इतिगाथार्थः / आव / ६अ। सांप्रतं समयपरिभाषया शब्दार्थनिरूपणायाह / / आसुंखुहं समेइं, असणं पाणाणुवग्गहे पाणं / खे माइ खाइमंति, साएइ गुणे तओ साइ / / 37 / / सम्वो वि अ आहारो, असणं सटवो वि बुचई पाणं / सव्वो वि खाइमंति अ, सव्वो वि अ साइमं होई // 38 / / जइ असणं चि असवं, पाणगमविवञ्जणंमि सेसाणं / हुवइ असेसविगेगो, त्तेण विभत्ताणि चउरोवि / 39 / असणं पाणगं चेव, खाइमं साइमं तहा / एवं परूविरं मीस- दहि ओ जे मुही होइ // 40 // (आसुति) आशु शीघ्रं क्षुधां बुभुक्षां समयतीति अशनम् / तथा प्राणानामिन्द्रियादिलक्षणानामुपग्रहे उपकारे यद्वर्तते इति गम्यते तत्पानमिति / खमित्याकाशंतच मुखविवरमेव तस्मिन्मातीतियतस्ततः खादिमम् ।स्वादयतिगुणान् रसादीन संयमगुणान्या यतस्ततः स्वादिमं / हेतुत्वेन तदेवास्वादयतीत्यर्थः / विचित्रनिरुक्तिपाठाभ्रमति रौति तभ्रमरइत्यादिप्रयोगदर्शनात्साधुरेवाऽयमन्वर्थः इतिगाथार्थः // 37 // उक्तः पदार्थ पदविग्रहस्तु समासभाक् पदविषय इतनिोक्तः अधुना चालना-माह || (सव्वो वि यत्ति) यद्यनंतरोदितपदार्थपेक्षया अशनादीनीति / यतः सर्वोऽपि चाहारश्चतुर्विधोऽपि तथा / अशनं सर्वोऽपि चोच्यते / पानकं सर्वोऽपि च खादिमं सर्व एव च स्वादिम भवति अन्वर्थाविशेषात् / तथा हि यथैवाशन-मोदनमंडकादि क्षुधं शमयति एवं पानमपि तत्तथैव द्राक्षाक्षीरपानादि / खादिममपि फलादि, स्वादिममपि गुडादि / यथा च पानं प्राणानामुपग्रहे वर्तते एवमशनादीन्यपि तथा चत्वार्यपि खे मान्तिचत्वार्यपि वा स्वादयन्ति अस्वाद्यते चेति न कश्चिद्विशेषस्त स्मादयुक्त एवं भेद इति गाथार्थः / / 38 / / इयं चालना / प्रत्यवस्थानं तु यद्यपि एतदेव तथापि तुल्यत्वार्थप्राप्तावपिरुढितो नीति प्रयोजनं च संयमोपकारकमस्त्येवं कल्पनया अन्यथा दोषस्त था चाह (जइ असणत्ति) यद्यशनमेव सर्वमाहारजातं गृह्यते ततः शेषापरिभोगेऽपि पानकाद्यवर्जने उदकापरित्यागे शेषाणामाहारभेदानां निवृत्तिन कृता भवतीति