SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ आहार 545 अभिधानराजेन्द्रः भाग 2 आहार इति न भूयो भाव्यन्ते / ग्रन्थगौरवभयात् / न वरं / (एक्कवयणे सिद्धाणाहारया होंति इति / ) एकवयणे इत्यत्र तृतीयार्थे सप्तमी / एकवचनेन एकार्थेनेति भावः / सर्वत्र सिद्धा अनाहारका भवन्तीति विज्ञेयम् / / प्रज्ञा०२८ पद / / जीवः कं समयमनाहारकः / तेणं कालेणं तेणं समएणं जाव एवं- वयासी जीवेणं भंते ! कं समयमणाहारए भवइ? गोयमा ! पढमे समये सिय आहारए सिय अणाहारए, वितिए समये सिय आहारए सिय अणाहारए, तइए समये सिय आहारए सिय अणाहारए, चउत्थे समए नियमा आहारए, एवं दंडओ जीवा य एगिदिया य चउत्थे समए सेसा तइएसमए / भ०-७श.१ उ. / / (कं समयमणाहारएत्ति) परभंव गच्छन् कस्मिन्समयेऽनाहारको भवतीति प्रश्नः / उत्तरन्तु यदा जीव ऋजुगत्योत्पादस्थानं गच्छति तदा परभवायुषः प्रथम एव समय आहारको भवति / यदा तु विग्रहगत्या गच्छति तदा प्रथमसमये वक्रेऽनाहारको भवति, उत्पत्तिस्थानाऽनवाप्तौ तदाहरणीयपुद्गलानामभावादत आह (पढमे समए सिय आहारए सिय अणाहारएत्ति) तथा यदा एकेन वक्रेण द्वाभ्यां समयाभ्यामुत्पद्यते तदा प्रथमेऽनाहारको द्वितीये-त्वाहारको यदा तु वक्रद्वयेन त्रिभिः समयैरुत्पद्यते तदा प्रथमे द्वितीये चानाहारक इत्यत आह (बीयसमये सिय आहारए सिय अणाहारएत्ति ) तथा यदा वक्र द्वयेन त्रिभिस्समयैरुत्पद्यते तदा द्वयोरनाहारकस्तृतीये त्वाहारको यदा तु वक्रत्रयेण चतुर्भिस्समयैरुत्पद्यते तदाद्ये समयत्रयेऽनाहारकश्चतुर्थे तु नियमादाहारक इति कृत्वा (तइए समए सिय.) इत्याधुक्तं वक्रत्रयं चेत्थं भवति / नाड्या बहिर्विदिगव्यवस्थितस्यसतो यस्याधोलोकादूर्ध्वलोके उत्पादो नाड्या बहिरेव दिशि भवति सोऽवश्यमे के न समयेन विश्रेणितस्समश्रेणी प्रतिपद्यते द्वितीयेन नाडीम्प्रविशति तृतीयेनोर्द्धलोकं गच्छति चतुर्थेन लोकनाडीतो निर्गत्योत्पत्तिस्थान उत्पद्यते / इह चाद्ये समयत्रये वक्रत्र-यमवगन्तव्यं / समश्रेण्यैव गमनात् / अन्ये त्वाहुः वक्रचतुष्टयमपि सम्भवति / यदाहि विदिशो विदिश्येवोत्पद्यते तत्र समयत्रयं प्राग्वत् / चतुर्थसमये तु नाडीतो निर्गत्य समश्रेणी प्रतिपद्यते पञ्चमेन तूत्पत्तिस्थानं प्राप्नोति / तत्र चाद्ये समयचतुष्टये वक्रवतुष्कं स्यात्तत्र चाना हारक इति / इदञ्च सूत्रे न दर्शितं प्रायेणेत्यमनुत्पत्तेरिति (एवं दंडओत्ति) अमुनाऽभिलापेन चतुर्विशतिदण्डको वाच्यस्तत्र च जीवपद एकेन्द्रियपदेषु च पूर्वोक्तभावनयैव चतुर्थे समये नियमादाहारक इति वाच्यं / शेषेषु तु पदेषु तृतीयसमये नियमादाहारक इति / तत्र यो नारकादित्रसस्त्र सेष्वेवोत्पद्यते / तस्य नाड्या बहिस्तादागमनं गमनञ्च नास्तीति तृतीयसमये नियमादाहारकत्वम् / तथाहि यो मत्स्या दिर्भरतस्य पूर्वभागादैरवत-पश्चिमभागस्याऽधो नरकेषत्पद्यते / स एकेन समयेन भरतस्य पूर्वभागात्पश्चिम भागंयाति द्वितीयेन तुतत ऐरवतपश्चिम भागं ततस्तृतीयेन नरकमिति / अत्र चाद्ययोरनाहारकस्तृतीयेत्वाहारक एतदेव दर्शयति (जीवाय एगिदियायचउत्थे समये सेत तइयसमएत्ति॥ कास्मिन् समये सर्वाल्पाहारकः। जीवेणं मंते ! के समयं सव्वप्पाहारए भवइ ? गोयमा ! पढमसमयोववण्णाए वा चरिमसमयभवत्थे वा एत्थ णं जीवे सव्वप्पाहारए भवइदंडओ भाणियव्योजाव वेमाणि-याणं। म.-७ श.१ उ. / / कस्मिन् समये सर्वाल्पः सर्वथास्तोको न यस्मादन्यः स्तोकतरोऽस्ति स आहारोयस्य सः सर्वाल्पाहारः स एव सर्वाल्पाहारकः (पढमसमयोववण्णएत्ति) प्रथमसमय उत्पन्नस्य यस्य प्रथमो वा समयो यत्र तत्प्रथमसमयं / तदुत्पन्नमुत्पत्ति यस्य स तथा उत्पत्तेः प्रथमसमय इत्यर्थः / तदाहार ग्रहणहेतोः शरीरस्या ऽल्पत्वात्सर्वाल्पाहारता भवतीति / (चरमसमय-भवत्थेवत्ति)। चरमसमये भवस्य जीवितस्य तिष्ठतियः स तथा आयुषश्चरमसमय इत्यर्थः / तदानी प्रदेशानां संहतत्वेनाऽल्पेषु शरीरावयवेषु स्थितत्वात्सर्वाल्पाहारतेति / वनस्पतिः सर्वाल्पाहारकः / वणस्सइकाइया णं भंते ! कं कालं सवप्पाहारगा वा सव्वमहाहारगा वा भवंति? गोयमा ! पाउसवरिसा रतेसुणं एत्थणं वणस्सइकाइया सव्वमहाहारगा भवंति / तयाणंतरं च शंसरए, तयाणंतरं चणं हेमंते, तयाणंतरचणं वसंते, तयाणंतरं चणं गिम्हासु,णं वणस्सइकाइया सव्दप्पाहारगा भवंति / जइ णं भंते ! गिम्हासु वणस्सइकाइया सध्यप्पाहारगा भवंति / कम्हाणं मंते ! गिम्हासुबहवे वणस्सइकाइया पत्तिया पुप्फिया फलिया हरिय गरेरिख-माणा सिरीए अतीव अतीव उपसोभेमाणा उवचिट्ठति ? गोयमा ! गिम्हासु णं बहवे उसिणजोणिया जीवा य पोग्गला य वणस्सइकाइयत्ताए वकर्मति विरक्कमति चयंति उव-वति / एवं खलु गोयमा ! गिम्हासुबहवे वणस्सइकाइया पत्तिया पुफिया जाव चिट्ठति / से नूर्ण भंते ! मूला मूलजीवफुडा कंदा कंदजीव फुडा जाव बीया बीयजीव वफुडा? हंता गोयमा ! मूला मूलजीवफुडा जाव बीया बीयजीफुडा / जइणं भंते ! मूला मूलजीवफुडा जाव बीया बीयजीवफुडा कम्हाणं मंते ! वणस्सइकाइया आहारंति परिणामंति ? गोयमा ! मूला मूलजीवफुडा पुठवीजीवपडिवद्धा तम्हा आहारंति तम्हा परिणामंति कंदा कंदजीवफुडा मूलजीवपडिबद्धा तम्हा आहारंति तम्हा परिणामंति एवं जाव बीया बीयजीवफुडा फलजीवपडिबद्धा तम्हा आहारंति तम्हा परिणामति / (वणस्सइ) इत्यादि / (कं कालंति) कस्मिन्काले / (पाउसेत्यादि।) प्रावृडादौ बहुत्वान्जलस्नेहस्य महाहारतोक्ता प्रावृट् श्रावणादिर्वषारात्रोऽश्वयुजादिः / (सरएत्ति) शरन् मार्षशीर्षादिस्तत्र चाल्पाहारा भवन्तीति ज्ञेयं / ग्रीष्मे सर्वाल्पाहारतोक्ता / अत एव च शेषेष्वप्यल्पाहारता क्रमेण द्रष्टव्येति / (हरितगरेरिज्जमाणत्ति / ) हरितकाश्च ते नीलका रेरिज्यमानाश्च देदीप्यमाना हरितकरेरिज्यमानाः /
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy