________________ आहार 546 अमिधानराजेन्द्रः भाग 2 आहार (सिरीएत्ति / ) वनलक्ष्म्या / (उसिणजोणिएत्ति / ) उष्ण मेव योनिर्येषान्ते उष्णयोनिकाः / (मूलामूलजीवफुडत्ति) / मूलानि मूलजीवैः स्पृष्टानि व्याप्तानीत्यर्थः / यावत्करणात् (खंधाखंधजीवफुडा) एवं (तया साला पवाला पत्ता पुप्फा फलत्ति) दृश्यं / (जइण) मित्यादि / यदि भदन्त ? मूलादीन्येव मूलादिजीवैः स्पृष्टानि तदा (कम्हत्ति) / कस्मात्केन हेतुना कथमित्यर्थः / वनस्पतय आहारयति / आहारस्य भूमिगतत्वान्मूलादिजीवानां च मूलादिव्याप्त्यै वावस्थितत्वात्केषाञ्चिच परस्परव्यवधानेन भूमेर्दूरवर्तित्वादिति / अत्रौत्तरं / मूलानि मूलजीवस्पृष्टानि केवलं पृथिवी जीवप्रतिबद्धानि / (तम्हत्ति) / तस्मात्तत्प्रतिबन्धाद्धेतोः पृथिवीरसं मूलजीवा आहारयन्ति कन्दाः कन्दजीवस्पृष्टाः केवलं मूलजीव प्रतिबद्धा स्तस्मात्तत्प्रतिबंधान्मूलजीवोपात्तं पृथिवीरसमाहारयंतीत्येवं स्कंधादिष्वपि वाच्यं // भ. श०७ उ०२॥ आहारकाणां कायस्थितिः (कायटिइ) शब्दे उक्ता / / अदत्तमाहारमाहारयति / / जे भिक्ख् आयरिय उवज्जाएहिं अदिन्नं आहारं आहारेइ आहारंतं वा साइजइ / / 22 // जे भिक्खु आयरियउवज्जाएहिं अविदिन्नं विगयं आहारेति आहारतं वा साइजइ // 23 / / आचार्य उपाध्यायः / असहीणोवायरिए उवज्जाओ पुच्छि-जह / अथवा उवज्जायगहणेणं जोजंपुरतो काउं विहरति सो तेण पुच्छियव्यो अविदिण्णं अदत्तं अणुण्णा यं अण्णायं अण्णतरं गहणतोणवविगत्तीओ जो आहारेइ तस्समासलहुं एस सुत्तत्थो / नि, चू४ // ओषधीराहारयति // जे भिक्खू कसिणाओ ओसहीओ आहारेइ आहारतं वा साइजइ // 24 // कसिणा, संपुण्णा दव्वतो अभिण्णा ओसहीओ सालिमातियाओ आहारेति जतितस्स मासलहुँ कसिणत्ते ओसहीए दव्वभावेहिं चउभंगो कायव्वो दव्वतो॥ कसिणत्तमोसहीणं, दवे भावे व उक्कभयणाउ / दवेण जातु सकला, जीवजुताभावितो कसिणा ||25|| कसिणा सम्पुण्णा अखंडिता अप्फुडिता भावकसिणा जा सचेयणा / / सतुसा सचेयणा विय, पढम मंगोउ ओसधीणी / वितिओ सचेतणा अतुसा ओखण्डिता अतिच्छडिता।। जा सतुसा दव्वतो अभिण्णा सचेयणा य एस पढमभंगो जा सचेयणा अतुसाचेयणा तंदुला सउसावा खंडिता अतिच्छडा एगदुच्छडा वा कता एस वितियभंगो॥ णियगाठितिमतिकंता सतुसा वीयाउ ततियओभंगो / पढममतिविवरीओ चउत्थमंगोमुणे तटवो // 27 // णियगा आत्मीयस्थिति मतिकन्ता अचेतना इत्यर्थः / दव्यतो पुण सतुसा अखंडिता अप्फुडिता एरिसाजाओसहीओएसततियभंगो भावतो / णियगद्वितिमतिक्कन्ता दव्वतोभिण्डो एस पढमभंगविवरीतो चतुर्थभंगो भवतीति। एतेसु चउभंगेसुइमपच्छित्तं / दोसु लहुया दोसु लहुओ, तवकालविसेसिता जधा कमसे परित्तोसधीणसोधी, एसे व गुरुअणंताणं / / 2 / / आइलेसुदोसुभंगेसुचउलहुँ / पच्छिमेसुदोसुभंगेसु मासलहुं जहाकर्म आतिल्लातो समारब्भ तवकालविसेसिया कायव्वा / पढमे दोहिं वि गुरु वितिए तव गुरु ततिए कालगुरु चउत्थे दोहिं वि लहु एवं परित्ते भणियं अणंतवीएसु एवं पच्छित्तं गुरुगं दत्तव्वं / चोदगआह / अण्णोण्णेण विरुद्धं तु, सोविसुतंव मा भणसा / संघट्टणे तुसोही, पंचाहा मुंजतो सुत्तं / / 29 / / सुत्तगहणतो इहसुत्ते वितिएसु मासलहुं सो विग्गहणाउ इहेव पढिगाए अत्थेवीएसु पाणगं दत्तं एए दो वि अण्णोण्ण विरुद्धा एवं मा भणाहि आचार्याआह सातु संघट्टणे पच्छद्धं पंच राइ-न्दिया अत्थेण जे वीएसु भणिता ते संघट्टणा इमं पुण भुंजओ सुत्ते मासलहुं अंतो भणियं तम्हातो अण्णोण्णविरुद्ध अण्णे आयरिया वक्खाणेति / अत्थतो चोइए आचार्य उत्तरमाह अण्णेण्णेण गाहा शेषं पूर्ववत् / पुणरवि चोयगआह। गाजं च वीएसु पंचावो, कुंडरोट्टेसु मासियं / तत्थपाती तु सो वीयं, कुंडरोतुणिचसाउ | // 30 // प्रचोदको भणति वीएसुसंघट्टिएसुपणगकुंडरोट्टेसुसंघट्टितेसुमासलहुं एत्थ किं कारणंतुसमुहीकणिया कुक्कसमीसा कुडगंभणति असत्थो वहतो आमो चेयणं च तंदुले लोट्टो भणति आयरिओ भण्णति तत्थे पाती तु पच्छद्धं चोइते तत्थेव उत्तरं भणति पाति रक्खति सो तुसो तं बीयं तेणं तत्थपणगं कुंडरोट्टे पुण णितुसा वेण वत्थमहंततवरी पीडा अतो तत्थ मासितं / गा.- एते सामण्णतरं, कसिणं जोऊ अघिउ आधारे / सा आणा अणवत्थं, मिच्छत्त विराधणं पावे ||31|| तिलमुग्गमासचवलगा गोधूम चणयसालिकंगुमातीयाणं अणंतरं कसिणं भुंजति सो आणाती दोसे पावति इमे दोसा / गा. पलिमंथोअणाइण्णं,जो णिग्धातो असंजमे / अतिमुत्ते य आयाए, पत्थारंमि पसज्जणा ||32|| चमलयमातीयासुसंगासु सचित्तासु अचित्तासुवा पलिमंथो पगरि सिणं संजमो मंयिजति जेण सो पलिमंथो साहूण वा तओ अण्णाइएणा जोणीभूते बीए जोणी धातो भवतीत्ति सचित्ते असंजमो भवति रसाले वा अतिभुत्ते विसूइयत्ति आयविराहणा अण्णतरे वा दीहे रोगायके भवति तत्थपत्थारसंगोप्रसूरणं प्रस्तारप्रसंग:उत्तरोत्तरदुःखसंभव इत्यर्थः / तत्थ परितावमहादुक्खे // गा.- वितियपदं गेलाणे, अट्ठाणे चेव तह य उमंमि / / कसिणोसहीणगहणो, जतणाए कप्पती काउं / / 33 / / वेजुवदेसागिलाणो भुजति भत्तालभेअट्ठाणे अकचं ता वा उमेकसिणो वा उमेकसिणोसही गहणं करेज्ज तं पि लयणाए पण्णगातिमासपत्तो पच्छाचरिमभंगेण ततो तत्तियभंगे, ततो वितियभंगे, ततो पढमेण एवं गहणं काउंकप्पति॥ यावजीवं कियद्भुक्ते॥ चत्वारि य उसासको डिसए जाव चत्तालीसं च