________________ आहार 544 अभिधानराजेन्द्रः भाग 2 आहार आहारगानो अणाहारगा भासामणपजत्तिपंचिंदियाणं अवसेसाणं नत्थि आहारपञ्जत्ती अपञ्जत्तए नो आहारए अणाहारए एगत्तेण वि पुहत्तेणवि / सरीरपज्जत्तिअपजत्तिए सिय आहारए सिय अणाहारए / चउरिलियासु चउसु अपञ्जत्तीसुणेरड्यदेवमणूसेसु छ भंगा / अवसे साणं जीवे गिदियवज्जो तियभंगो / भासामणपज्जत्तीए जीवेसु पंचिंदियतिरिक्खजोणीएसु य तियभंगो / जेरइयत्ते देव-मणूसेसु छ भंगा / सव्व पदेसु एते एगत्तपुहत्तेणं जीवादिओ दंडगोपुच्छाए भाणियप्वो जस्स जं अत्थि तस्स तं पुच्छिज्जइ ज नत्थि तं न पुच्छिजइ जाव भासामणपञ्जत्तीएसु अपञ्जत्तएसु णेरइयदेवमणूसएस छभंगा सेसेसु य तियभंगा // तत्रागमे पर्याप्तयः पञ्च भाषामनः पर्याप्त्योरेकत्वेन विवक्ष-णात् / तथाहारपर्याप्तया पय्यप्ति शरीरपर्याप्त्या पर्याप्त इन्द्रियपर्याप्त्या पर्याप्त प्राणापानपर्याप्त्या पर्याप्ते भाषामनःपर्याप्त्या पर्याप्ते चिन्त्यमानेऽत्रैव सर्वसंकलनामाह / एतासु पञ्चस्वपि पर्याप्तिषु समर्थितासु चिन्त्यमानास्विति शेषः / प्रत्येकमेकवचने जीवपदे मनुष्यपदे च स्यादा-हारकरस्यादनाहारक इति / शेषेषु चु स्थानेषु आहारका इति बहुवचने (जीवेसु मणूसेसु य तियभंगोत्ति) जीवपदे मनुष्यपदे च भङ्गत्रिकञ्च वक्तव्यं / तयौदारिकशरीरसूत्रमिव भावनीयं / अवशेषास्सर्वेऽप्याहारका वक्तव्याः नवरं भाषामनः पर्याप्तिपञ्चेन्द्रियाणामेवेति / तत्सूत्रे एकेन्द्रियविकलेन्द्रिया न वक्तव्याः किन्तु शेषाः / तदेवाह / भासामणपज्जत्ती पंचिंदियाणं नस्थि इति / आहारपर्याप्त्यपर्याप्तसूत्रे एकवचने सर्वत्राप्यनाहारको वक्तव्यो नो आहारक आहारपर्याप्त्या ह्यपर्याप्तो विग्रहगतावेव लभ्यते उपपातक्षेत्रप्राप्तस्य प्रथम समय एवाहारकपर्याप्त्या पर्याप्तत्वभावादन्यया तस्मिन्समये आहारकत्वानुपपत्तेर्बहुवचने त्वनाहारका इति / शरीरपर्याप्त्या पर्याप्तिसूत्रे एकवचने सर्वत्र स्यादाहारक इति / तत्र विग्रहगतावनाहारक उपपातक्षेत्रप्राप्तस्तु शरीरपाप्तिपरिसमाप्ति यावदाहारक इति / एवमिन्द्रियपर्याप्त्या पर्याप्तिसूत्रे प्राणापानपर्याप्त्या पर्याप्तसूत्रे भाषामनः पर्याप्त्या पर्याप्तिसूत्रे च प्रत्येकमेकवचने स्यादाहारकस्स्यादनाहारक इति वक्तव्यं / बहुवचने ( उबरिल्लिया) इत्यादि / उपरितनीषु शरीरपर्याप्तिप्रभृतिषु चतसृसु अपर्याप्तिषु चिन्त्यमानासु प्रत्येकं नैरयिकदेवमनुष्येषु षड्भंगा वक्तव्यास्तद्यथा / कदा चित्सर्वेऽप्याहारका एव १कदाचित्सर्वेऽप्यनाहारका एव 2 कदाचिदेक आहारक एकोऽनाहारकः 3 कदाचिदेक आहारको बहवोऽनाहारकाः 4 कदाचिद्रहव आहारका एकश्चानाहारक: 5 कदाचिदहव आहारका बहवश्वानाहारकाः 6 अवशेषाणां नैरयिकदेवमनुष्यव्यतिरिक्तानां जीवैकेन्द्रियवर्ज भङ्गत्रिकं वक्तव्यं / तद्यथा / सर्वेऽपि तावद्भवेयुराहारकाः 1 अथवा आहारकाश्चानाहारकश्च 2 अथवा आहारकाश्चानाहारकाश्च 3 जीवपदे एकेन्द्रियपदेषु च पुनश्शरीरपर्याप्त्या पर्याप्तिसूत्रे इन्द्रिपयाप्त्या पर्याप्तिसूत्रे प्राणापानपर्याप्तिसूत्रे च प्रत्येकमभङ्गक आहारका अपि अनाहारका अपि / उभयेषामपि च सदा बहुत्वेन लभ्यमानत्वात् / भाषामनः पर्याप्त्यपप्तिकास्त्वेकेन्द्रियविकलेन्द्रिया न भवन्ति किन्तुपञ्चेन्द्रिया एव / येषां हि भाषामनः पर्याप्तिसंभवोऽस्तितएव तत्पर्याप्ताः प्रोच्यन्ते न शेषा इति / ततस्तत्सूत्रं / बहुवचने जीवपदेऽपि पञ्चेन्द्रियतिर्यग्योनिपदे च भङ्गत्रिकं / पंचेन्द्रियतिवेंचो हि सम्मूर्छिमाः सदैव बहवो लभ्यन्ते / ततो यावदद्याप्यन्यो विग्रहगत्यापन्ने लभ्यमाने द्वितीयो भङ्ग आहारकाश्चानाहारकश्च इति / यदा तु विग्रहगत्यापन्ना अपि बहवो लभ्यन्ते तदा तृतीयो भङ्गः / आहारकाश्चानाहारकाश्चेति जीवपदेऽपि भङ्गत्रिकमेतदपेक्षया / (रइयत्ति) नैरयि-कदेवमनुष्येषु प्रत्येक षड्भंगाः / तेच प्रागेवोक्ताः / इह भव्यपदादारभ्य प्राय एकत्वेन बहुत्वेन च विवक्षितानि सूत्राणि जीवादिदण्डकक्रमेण नोक्तानि ततो माभून्मन्दमतीनां सम्मोह इतितद्विषयमतिदेशमाह (नसव्वपएसुएगत्ते) इत्यादि / एते जीवादयो दण्डकास्सर्वपदेषु सर्वेष्वपि पदेषु एकत्वेन बहुत्वेन च पृच्छया उपलक्षणमेतन्निर्वचने च भणितव्याः / किं सर्वत्राप्यविशेषेण कर्तव्या / नेत्याह / यस्येत्यादि / यस्य यदस्तितस्य तत्पृच्छति तद्विषयं सूत्रं भण्यते यस्य पुनः यन्नास्ति न तस्यतत्पृष्टव्यंन तद्विषयं तस्य सूत्रं वक्तव्यमिति भावः / कियडूरं यदेव कर्तव्यमिति शङ्कायां चरमदण्डकवक्तव्यतामुपदिशति (जाद भासामणपज्जत्तीएसु) इत्यादि भावितार्थं इहाधि-कृतार्थभावनार्थमिमाः पूर्वाचार्य्यप्रतिपादिता गाथाः। सिद्धेगिंदियसहिया, जहिं तु जीवा अभंगयं तत्थ / सिद्धेगिंदियवछे-हिं होइ जीवेहिं तियभंगो // 1 // असन्नीसु य नेरइय, देवमणुएसु हाँति छन्भंगा / पुढविदगतरुगणेसु य, छन्भंगा तेउलेसाए // 2 // कोहे माणे माया, छब्मंगा सुरगणेसु सवेसु / माणे मायालोभे, नेरइएहिं पि छन्भंगा // 3 // आभिणिबोहियनाणे, सुयनाणे खलु तहेव सम्मत्ते / छन्भंगा खलु नियमा, बियतियचउरिंदियेसु भवे // 4 // उबरिल्लउपजत्ती-सु चउसुनेरइयदेवमणुएसु / छम्भंगा खलु नियमा, वज्जे पढमा उपजत्ती // 5 // सन्नी विसुद्धलेस्सा, संजयहिहिलतिसुयनाणेसु / त्थीपुरिसाणयवेदेवि, छन्भंगा खलु तियभंगो // 6 // सम्मामिच्छमणवइ, मणनाणे बालपंडियवेउदी। आहारसरीरंमि य, नियमा आहारया होति / / 7 / / ओहिम्मिवि भंगमि, नियमा आहार याउ नायव्वा / पंचिंदिया तिरिच्छा, मणुया पुण हॉति विभंगा / / 8| ओरालसरीरम्मिय, पज्जत्तीणं च पंचसु तहेव / तियभंगो जियमणुएसु हाँति आहारगा सेसा // 9 // णो भव अरूविलेसा, अजोगिणो तहय होति असरीरी। पढमाए अपजतिए, तउनियमा अणाहारा // 10 // सन्नासन्नविउत्ता, वेयकसाइणो य केवलिणो। तियभंग एकवयणं सिद्धाणाहारया हॉति ||11|| एताश्च सर्वा अपि गाथा उक्तार्थप्रतिपादकत्वाद्भावितार्था