________________ आहार 543 अमिधानराजेन्द्रः भाग 2 आहार मनुष्येषु चोत्पत्तिसम्भवात् / अवशेषेषुस्थानेषुएकेन्द्रियविकलेन्द्रियवर्जेषु | प्रत्येकं भंगत्रिकं / गतं ज्ञानद्वारम् // संप्रति योगद्वारम् // सजोगीसुजीवेगिंदियवजो तियमंगोमणजोगी वइजोगीय जहा सम्मामिच्छादिट्टी / नवरं वइजोगी विगलिंदियाण वि कायजोगीस जीवे गिंदियवजो तियभंगो / अजोगी जीवमणूससिद्धा अणाहारगा / दारम् // तत्र सामान्यतःसयोगीसूत्रमेकवचने तथैव बहुवचनेजीवैकेन्द्रियपदानि वर्जयित्वा शेषेषु स्थानेषु भङ्गत्रिक, जीवपदे पृथिव्यादिपदेषु च पुनः प्रत्येकमाहारका अपि अनाहारका अपीति भङ्ग उभयेषामपि सदैवतेषु स्थानेषु बहुत्वेन लभ्यमानत्वात् / मणजोगी वइजोगी जहा सम्मामिच्छादिट्ठीयत्ति / मनोयोगिनो वाग्योगिनश्च / यथा प्राक् सम्यगमिथ्यादृष्टय उक्तास्तथा वक्तव्याः / एकवचने बहुवचने वाऽऽहारका एव वक्तव्या नत्वनाहारका इति भावः (नवरं वइजोगी विगलिंदियाणवित्ति) नवरमिति / सम्यगमित्थादृष्टिसूत्रादत्रायं विशेषः / सम्य-गमिथ्यादृष्टित्वं विकलेन्द्रियाणां नास्तीति तत्सूत्रं तत्रोक्तं। वागयोगः पुनर्विकलेन्द्रियाणामप्यस्ति तत्सूत्रमपि वागयोगे वक्तव्यं / तचैवं / / *मणजोगीणं भंते ! जीवे किं आहारए अणाहारए ? गोयमा! आहारएनो अणाहारए एवमेगिंदियवझंजाव वेमाणिए एवं पुहुत्तेण वि * काययोगिसूत्रमप्येकवचने बहुवचने च सामान्यतः सयोगिसूत्रमिव (अजोगीणं भंते ! जीवे किं आहारए) तेनात्र त्रीणि पदानि / तद्यथा जीवपंद मनुष्यपदं सिद्धपदं च त्रिष्वपि स्थानेष्वेकवचने बहुवचनेनाहारकत्वमेव // अधुना उपयोगद्वारम् // सागाराणागारोवउत्तेसु जीवेगिंदियवजो तियभंगो सिद्धा | अणाहारगा / दारम् / / तत्र साकारोपयोगसूत्रे च प्रत्येकमेकवचने सर्वत्र स्यादनाहारक इति वक्तव्यं सिद्धपदे त्वनाहारक इति बहुवचने जीवपदे पृथिव्यादिपदेषु चाहारका अपि अनाहारका अपीतिभङ्गः / शेषेषु भङ्गत्रिकं / सिद्धास्त्वनाहारका इति सूत्रोल्लेखस्त्वयं // * सागारोवओगोवउत्तेणं भंते ! जीवे किं आहारए अणाहारए ? गोयमा! सिय आहारए सिय अणाहारए / * गतमुपयोगद्वारं // वेदद्वारम् // सवेदजीवे गिदियवजओ तियभंगो / इत्थिवेयपुरिसवेएस जीवाइओ तियभंगो / नपुंसगवेदए जीवेगिंदियवज्जो तिय-मंगो। अवेयए जहा केवलनाणी // सामान्यतः सवेदसूत्रमे कवचने स्यादाहारकस्स्यादनाहारक इति बहुवचने जीवपदे एकेन्द्रियाश्च वर्जयित्वा शेषेषु स्थानेषु भङ्गत्रिकं जीवपदे एकेन्द्रियेषु च पुनःप्रत्येकमभंगकं आहारका अनाहारका अपीति स्त्रीवेदसूत्रं पुरुसवेदसूत्रं च एकवचने तथैव नवरमत्र नैरयिकैकेन्द्रियविकलेन्द्रिया न वक्तव्यास्तेषां नपुंसकत्वात् बहुवचने जीवादिषु प्रत्येक भंगत्रिकं / नपुंसकवेदेऽपि सूत्रमेकवचने तथैव नवरमत्र भवनपतिव्यन्तरज्योतिष्क वैमानिका न वक्तव्याः / तेषां न नपुंसकत्वाद्रहुवचने जीवैकेन्द्रियवर्जेषु भंगत्रिकं / जीवपदे एकेन्द्रियपदेषु च पृथि-व्यादिषु पुनरभंगकं प्रागुक्तस्वरूपमिति / अवेदो यथा केवली तथा एकवचने बहुवचनेच वक्तव्याः ।जीवपदेमनुषयपदेच एकवचनेस्यादाहारकस्स्यादनाहारक इति बहुवचने जीवपदे आहारका अपि अनाहारका अपि मनुष्येषु भंगत्रिकं सिद्धे त्वनाहारका इति वक्तव्यमिति भावः / / गतं वेदद्वारम् // शरीरद्वारम् // ससरीरे जीवेगिंदियवसो तियभगो / उरालियसरीरिस जीवमणूसेस तियभंगो / अवसेसा आहारगा नो अणाहारगा जेसिं अस्थि उरालियसरीरं वेउव्वियसरीरी आहारगसरीरी य अणाहारगा जेसिं अत्थि तेयगकम्मगसरीरी जीवेगिंदियवो तियभंगो / असरीरी जीव सिद्धाय नो आहारगा अणाहारगा // शरीरद्वारे सामान्यतः शरीरसूत्रे सर्वत्रैकवचने स्यादाहारकः स्यादनाहारक इति / बहुवचने जीवैकेन्द्रियवर्जेषु शेषेषु स्थानेषु प्रत्येक भंगत्रिकं / जीवपदे पृथिव्यादिपदेषु च प्रत्येक मभङ्गकं प्रागुक्तमिति / औदारिकसूत्रमेकवचने तथैव नवरमत्र नैरयिकभवन पतिव्यंन्तरज्योतिकवैमानिका नवक्तव्यास्तेषामौदारिकशरीरा भावात् / बहुवचने जीवपदे मनुष्यपदेषु च प्रत्येकं भंगत्रिकं / तद्यथा / सर्वेऽपि तावद्भवेयु राहारका एष भंगो यदा न कोऽपि केवली समुद्धातगतयोगी वा / अथवा आहारकाश्चानाहारकश्व एष एकस्मिन्केवलिनि समुद्धातगते ऽयोगिनि वासति प्राप्यते / अथवा आहारकाश्चानाहारकाचएष भंगो बहुषु केवलिषु समुद्धातगतेषु अयोगिषु वा सत्सुवेदितव्यः / शेषास्त्वेकेन्द्रियद्वीन्द्रिय त्रीन्द्रिय चतुरिन्द्रियतिर्यक् पंचेन्द्रिया आहारका एव वक्तव्याः नत्वनाहारकाः / विग्रहगत्युत्ती-पर्णानामेवौदारिक शरीरसम्भवात् / वैक्रियाहारकशरीरिणश्च सर्वे ऽप्येकवचने बहुवचने चाहारका एव नत्वनाहारका नवरं येषां वैक्रियमाहारकंवा संभवतितएव वक्तव्या नान्ये। तत्र नैरयिक भवनपतिवायुकायिकतिर्यक्रपंचेन्द्रियमनुष्यव्यंतरज्यो तिष्कवैमानिकेषु आहारकं मनुष्येष्वेव / सूत्रोल्लेखश्चायं / *वेउव्वियसरीरिणं | भंते जीवे किं आहारए अणाहारए? गोयमा ! आहारए नो अणाहारए | वे उब्वियसरीरेणं मंते ! नेरइए कि आहारए अणाहारए ? गोयमा ! आहारए नो अणाहारए।।* इत्यादि / तैजसकामणशरीरसूत्रे चैकवचने सर्वत्र स्यादाहारकस्स्यादनाहारक इति / बहुवचने जीवैकेन्द्रियवर्जेषु स्थानेषु भंगत्रिक जीवपदे एकेन्द्रियेषु पुनरभंगकं / अशरीरिणस्सिद्धास्तेनतत्रद्वेएवपदे। तद्यथा / जीवास्सिद्धाश्च / तत्रैकवचन बहुवचने चोभयत्राप्यनाहारक एव / गतं शरीरद्वारम् / / सम्प्रति पर्याप्तिद्वारम् // आहारपत्तिात्तए सरीरपत्तीपजत्तए इंदिय पत्तिपनत्तए आणापाणू पनत्तीपज्जत्तए एतासु चउसु वि पछत्तीसु जीवेसु मणू से सु य तियभंगो अवसे सा