________________ आहार 542 अभिधानराजेन्द्रः भाग 2 आहार हव आहारका बहवोऽनाहारकाः // 6 // इति मानकषायसूत्रं मायाकषायसूत्रं चैकवचनेप्राग्वत् / बहुवचने विशेषमाह / (माणकसाईसु) इत्यादि 1 मानकषायिषु मायाकषायिषु बहुवचने चिन्त्यमानेषु देवेषु नैरयिकेषु च प्रत्येकं षड्भंगाः / नैरयिका हि भवस्वभावतः क्रोधबहुला देवास्तु लोभबहुलास्ततो देवानां नैरयिकाणाञ्च मानकषायो मायाकषायश्च प्रविरल इति प्रागुक्त-प्रकारेण षड्भंगाः / जीवपदे पृथिव्यादि पदेषु च प्रत्येक-मभंगकमाहारकाणामनाहारकाणां च मानकषायिणां मायाक-षायिणाञ्च प्रत्येकं सदैवतेषु स्थानेषु बहुत्वेन लभ्यमानत्वात् / शेषेषुतुस्थानेषुभंगत्रिकं / लोभकषाय सूत्रमप्येकवचने तथैव बहुवचने विशेषमाह (लोभकसाईसु इत्यादि) लोभकषायिषु नैरयिकेषु षड् भंगास्तेषां लोभबहुलतया षड्भग्यसंभवात् / जीवेष्वेकेन्द्रियेषु च प्राग्वदेष एव भंगः / आहारका अप्यनाहारका अपीति (अकसाई जहा नो सन्नी नो असन्नीति) अकषायिणो नोसंज्ञिनो नोऽसंज्ञिनो उक्तास्तथा वक्तव्याः किमुक्तं भवति / अकषायिणोऽपि मनुष्याः सिद्धाश्च / मनुष्या उपशांतकषायादयो वेदितव्याः / / अन्येषां सकषायित्वात् / तत एतेषामपि त्रीणि पदानि / तद्यथा / सामान्यतो जीवपदं मनुष्यपदं सिद्धपदञ्च तत्र सामान्यतो जीवपदे मनुष्यपदे च प्रत्येकमे कवचने स्यादाहारकः स्यादनाहारक इति वक्तव्यं / सिद्धपदेष्वनाहारकएवेति / बहुवचने जीवपदे आहारका अपि अनाहारका अपीति। केवलिनामाहारकाणां सिद्धानामनाहारकाणां सदैव बहुत्वेन लभ्यमानत्वात् / मनुष्यपदे भंगत्रिकं / सर्वेऽपि तावद्भवेयु-राहारकाः। अथवा आहारकाश्चानाहारकश्च 2 अथवा आहार-काश्चनाहारकाच 3 भावना प्रागेवानेकशः कृता सिद्ध पदे त्वनाहारक एक एव // सम्पत्ति ज्ञानद्वारम् / / नाणी जहा सम्मदिट्ठी / आमिणिबोहियनाणी सुयनाणीस बेइंदियतेइं दियचउरिदिएसु छभंगा / अवसेसु जीवादिओ तियभंगो / जेसिं अस्थि ओहिनाणी पंचिंदियतिरिक्-खजोणिया मणूसा व आहारगा नो अणाहारगा अवसेसेसु जीवादिओ तियभंगो जेसिं ओहिनाणं मणपज वनाणं जीवा मणूसाय एगत्तेण वि पुहत्तेण वि आहारगा नो अणाहारगा केवलनाणी जहा नो सन्नी नो असन्नी अन्नाणीमति अनाणी सुयअन्नाणी जीवेगिंदियवलो तियमंगो विभंगनाणी पंचिंदियतिरिक्खजोणिया मणूसा य आहारगा नो अणाहारगा अवसेसेसु जीवादिओ तियभंगो || (तत्र नाणी जहासम्मदिट्ठीति) ज्ञानी यथा प्राक्सम्यग्द्र-ष्टिरुक्तस्तथा वक्तव्यस्तद्यथा // *नाणीणं भंते ! जीवे किं आहारए अणाहारए? गो सिय आहारए सिय अणाहारए नाणीणं भंते ! नेरईए किं आहारए अणाहारए ? गो. सिय अहारए सिय अणाहारए एवमेगिंदियवझं जाव वेमाणिए नाणीणं भंते! जीवा किं आहारगा अणाहारगा? गो. आहारगावि अणाहारगावि नाणीणं भंते ! रझ्या किं आहारगा अणाहारगा गो. सव्वे विताव होज्जा आहारगारअहवा | आहारगा य अणाहारगे य२ अहवा आहारगा य अणाहारगा य एवं जाव थणियकुमारा / बेइंदियाणं पुच्छा गो. सव्वे वि ताव होमर आहारगा अहवा अणाहारगायअहवाआहारगेय३अहवा आहारगे य अणाहारगा यअहवा आहारगाय अणाहारगे य५ अहवा आहारगा य अणाहारगाय एवं तेइंदियचउरिंदिया वि भाणियव्वा अवसेसा जाव वेमाणिया जहा नेरइयाणं सिद्धाणं पुच्छा गो // * (अणाहारगा इति) आभिनिबोधिकज्ञानसूत्रे चैकवचने प्राग्व-दवसेयं / बहुवचने द्वित्रिचतुरिन्द्रियेषु भङ्गाः / अथ शेषेषु जीवा-दिस्थानेष्वेकेन्द्रियवर्जेषु भङ्गत्रिकं तचैवं // * आमिनिबोहियनाणी णं भंते ! जीवा किं आहारगा अणाहारगा? गोयमा ! सव्वेवि ताव होज आहारगा अहवा आहारगा य अणाहारगे यर अहवा आहारगा य अणा-हारगा य 3 इत्यादि / तथा चाह / आमिनिबोहियनाणी सुयनाणी सुयबेइंदियचउरिंदियेसु छमंगा अवसेसेसुजीवाइओ तियमंगो तेसिं अत्थि इति* सुगमं / नवरं जेसिं अत्थि येषां जीवानामाभिनिबोधिक-ज्ञानश्रुत ज्ञानेस्ता / तेषु भंगत्रिकं वक्तव्यं न शेषपृथिव्या-दिष्विति / अवधिज्ञानसूत्रमेकवचने तथैव बहुवचनचिंतायां पंचेन्द्रियतिर्यग्योनिका आहारका एव नत्वनाहारकाः / कस्मा-दिति चेदुच्यते / इह पंचेन्द्रियतिरश्चामनाहारकत्वं विग्रहगतौ / न च तदानीं तेषां गुणप्रत्ययतोऽवधिसंभवो गुणानामे वासंभवान्नाप्यप्रतिपतितावधिदेवोमनुष्यो वा तिर्य सूत्पद्यते / ततोऽवधिज्ञानिनः सन्तः पंचेन्द्रियतिरश्चोऽनाहारकत्वायोगः / शेषेषु तु स्थानेष्वेकेन्द्रियविकलेन्द्रियवर्जेषु प्रत्येकं भंगत्रिकं / एतदेवाह / "ओहिनाणीणं पंचिंदियतिरिक्खजोणिया आहारगा अवसेसेसु जीवाइ ओ तियभंगो / जेसिंअस्थि ओहिनाण मिति // " मनः पर्यायज्ञानं मनुष्याणामेव ततो द्वे पदे / तद्यथा / जीवपद मुभयत्रापि चैकवचने बहुवचने च मनः पर्यायज्ञानिन आहारका एव वक्तव्याः नत्वनाहारका विग्रहगत्याद्यवस्थायां मनः पर्यायज्ञानासंभवात् / केवलज्ञानी यथा प्राक् नो संज्ञी नोऽसंज्ञी उक्तस्तथा वक्तव्यः / किमुक्तं भवति केवलज्ञान-चिन्तायामपि त्रीणि पदानि / तद्यथा / सामान्यतो जीवपदं मनुष्यपदं सिद्धपदञ्च तत्र सामान्यतो जीवपदे मनुष्यपदे चैकवचने स्यादाहारकः स्यादनाहारकः इति वक्तव्यं सिद्धपदे त्वनाहारक इति बहुवचने सामन्यतो जीव पदे आहारका अपि अनाहारका अपि मनुष्यपदे भंगत्रिकं / तच्च प्रागेवोप-दर्शितं सिद्धपदे त्वनाहारका अपि अज्ञानिसूत्रं मत्त्यज्ञानिसूत्रं श्रुताज्ञानिसूत्रं च एकवचने प्रागेव बहुवचनचिन्तायां जीवपदे एकेन्द्रियेषु पृथिव्यादिषु प्रत्येकमाहारका अनाहारका अपि इति वक्तव्यं शेषेषुभंगत्रिकं / विभङ्ग-ज्ञानिसूत्रमप्येकवचने तथैव बहुवचनचिन्तायां पञ्चेन्द्रिय-तिर्यक् योनिका मनुष्या आहारका एवं वक्तव्याः / नत्वनाहारका त्रिभङ्गज्ञानसहितस्य विग्रहगत्या तिर्यक्रपञ्चेन्द्रियेषु