________________ आउक्काय 30 अभिधानराजेन्द्रः भाग 2 आउक्काय रंभोवेति अण्णे उदयसत्थं समारंभंते समणुजाणति तं से / व्यापत्तिकारिणो द्रष्टव्या: / शाक्यादयस्तूदकाश्रितानेव द्वीन्द्रियादीन् अहियाए तं से अबोहीए। से तं संबुज्जमाणे आयाणीयं समुट्ठाए जीवानिच्छन्ति नादकम् इत्येतदेव दर्शयति- खलु शब्दोऽवधारणे, सोचा भगवओ अणगाराणं अंतिए इहमेगेसिंणाणं भवति- एस | इहैवज्ञातपुत्रीयप्रवचनेद्वादशाङ्गेगणिपिटकेअनगाराणांसाधूनामुदकरूपा खलु गंथे एस खलु मोहे एस खलु मारे एस खलु णरए, इचत्थं जीवाश्चशब्दात्तदाश्रिताश्च पूतरकच्छेदन-कलोद्दणकभ्रमरकमगढिए लोए जमिणं विरूवरूवेहिं सत्थेहि उदयकम्मसमारंभेणं त्स्यादयो जीवा व्याख्याता:, अवधारणफलंच नान्येषामुदकरूपा जीवा: उदयसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ। प्रति पादिता: / आचा० 1 श्रु.१ अ०३ऊा जीवा: इति। 'लज्जमाणे त्यादि, लज्जमाना:- स्वकीयं प्रव्रज्याभासं कुवार्णाः, ये पुनः शाक्यादयोऽप्कायोपभोगप्रवृत्तास्ते नियमत एवाऽप्कार्य यदि वा-सावद्यानुष्ठानेन लज्जमाना:- लज्जां कुर्वाणा: पृथग्विभक्ताः विहिंसन्ति तदाश्रितांश्चान्यानिति। तत्र न केवलं प्राणाति-पातापत्तिरेव शाक्योलूककणभुक्कपिलादिशिष्याः / पश्येति शिष्यचोदना, तेषां किमन्यदित्यत आहअविवक्षितकर्मका अपि अकर्मका भवन्ति, यथा- 'पश्य मृगो धावति' अदुवा अदिन्नादाणं। (सूत्र-२६) द्वितीयार्थे वा प्रथमा, सुप्व्यत्ययेन द्रष्टव्या। ततश्चायमर्थ:- शाक्यादीन् अथवेति- पक्षान्तरोपन्यासद्वारेणाभ्युच्चयोपदर्शनार्थः, अशस्त्रोगृहीतप्रव्रज्यानपि सायद्यानुष्ठानरतान् पृथग्विभिन्नान् पश्य, पहताप्कायोपभोगकारिणां न केवलं प्राणातिपातोऽपि किंतुकिंस्तैरसदाचरितं येनैवं प्रदर्शयन्त इति दर्शयति-"अनगारा वयम्" अदत्तादानमपि तत्तेषाम् / यतो यैरप्कायजन्तुभिर्यानि शरीराणि इत्ये के शाक्यादयः प्रवदन्तो यदिदं तदेतत्काक्का दर्शयति निर्वतितानि तैरदत्तानि, ते तान्युपभुञ्जन्ते, यथा कश्चित् पुमान् विरूपरूपैरुत्सेचनानिविध्यापनादिशस्त्रैः स्वकायपरकायभेद सचित्तशाक्यभिक्षुकशरीरकात् खण्डमुत्कृत्य गृहणीयाददत्तं हि तस्य भिन्नैरुदककर्म समारभन्ते / उदयकर्म समारम्भेण च उदके शस्त्रम् तत्परपरिगृहीतत्वात् / परकीयगवाद्यादानवत् / एवं तानि उदकमेव वा शस्त्रं समारभन्ते 1 तच समारभमाणोऽनेक शरीराण्यबजीवपरिगृहीतानि गृहिणतोऽदत्तादानमवश्यम्भावि / रूपान्वनस्पतिद्वीन्द्रियादीन्विविधं हिनस्ति। तत्र खलु भगवता परिज्ञा स्वाम्यनुस्वाम्यनुज्ञानाभावादिति ननु यस्य तत्तडागकूपादि तेनानुज्ञातं प्रवेदिता, ययाऽस्यैव जीवितव्यस्य परिवन्दमाननपूजनार्थ स्वकृत्तत्पय इति / ततश्च नाऽदत्तादानं, स्वामिनाऽनुज्ञातत्वात् जातिमरणमोचनार्थं दु:खप्रतिघातहेतुं यत् करोति-तद्दर्शयति-स परानुज्ञानपश्वादिधातवत् / नन्वेतदपि साध्यावस्थामेवोपन्यस्तं, यत: स्वयमेवोदकशस्त्र समारभते, अन्यैश्चोदकशस्त्रं समारम्भयति, पशुरपिशरीरप्रदानविमुख एव भिन्नार्यमर्यादैरुच्चैरारटन् विशस्थते, ततश्च अन्याश्चोदकशस्त्रं समारभमाणान् समनुजानीते। तच्चोदक-समारम्भणं कथमिव नाऽदत्तादानं स्यात् / न चान्यदीयस्यान्यः स्वामी दृष्टः तस्याऽहिताय भवति / तथा तदेवाबोधिलाभाय भवति / स परमार्थचिन्तायाम्।नन्वेवमशेषलोकप्रसिद्धगोदानादिव्यवहारस्वुट्यति, एतत्सम्बुध्यमान आदानीयं सम्यग्दर्शनादि सम्यगुत्थायअभ्युपगम्य त्रुट्यतुनामैवंविधः पापसम्बन्ध: तद्धि देयम्यद्धिदुःखितं स्वयंन भवति। श्रुत्वा भगवतोऽनगाराणां वान्तिके इहैकेषां साधूनां ज्ञातं भवति दासीबलीवर्दादिवत् / न चान्येषां दुःखोत्पत्ते: कारणं हलखङ्गादिवत्। तदर्शयति-एषो-ऽप्कायसमारम्भो ग्रन्थ:- एष खलु मोहः, एष खलुमारः, एतद्व्यतिरिक्तं दातृपरिगृहीत्रोरेकान्तत एवोपकारकं देयं प्रतिजानते एष खलु नरक इत्येवमर्थं गृद्धो लोको यदिदं विरूपरूपैः शस्त्रैः जिनेन्द्रमतावलम्बिन: / उत्कञ्च-"यत्स्वयमदुःखितं स्या-नच परदुःखे उदयकर्मसमा- रम्भेणोदकशस्त्रं समारभमाणोऽन्याननेकरूपान् निमित्तभूतमपि / केवलमुपग्रहकरं, धर्मकृते तद्भवेद्देयम् // 1 // इति / प्राणिनो विविधं हिनस्तीत्येतत्प्राग्वद् व्याख्येयम्। तस्म-दवस्थितमेतत्तेषां तददत्तादानमपीति। पुनरप्याह सांप्रतमेतद्दोषद्वयं स्वसिद्धान्ताभ्युपगमद्वारेण पर: परि-जिहीर्षुराहसे वेमि संति पाणा उदयनिस्सिया जीवा अणेगे। (सूत्र-२३) कप्पइणे कप्पइणे पाउं अदुवार विभूसाए। (सूत्र-२७) इहं च खलु भो! अणगाराणं उदयजीवा वियाहिया। (सूत्र 24) अशखोपहतोदकारम्मिणो हि चोदिता: सन्त एवमाहुः- यथा 'से' शब्द आत्मनिर्देशे, सोऽहमेवमुपलब्धानेकाऽप्का-यतत्त्ववृत्तान्तो नैतत्स्वमनीषिकातः समारम्भयामो वयं; किंवागमेनिर्जीवत्वेब्रवीमि, सन्तिविद्यन्ते प्राणिन उदकनिश्रिता:- पूतरकमत्स्यादयो नानिषिद्धत्वात् कल्पते-युज्यतेन:-अस्माकं पातुम्- अभ्यवहर्तुमिति यानुदकारम्भप्रवृत्तोहन्यादिति। अथवा-अपर सम्बन्ध: प्रागुक्तमुदक- वीप्सया च नानाविधप्रयोजनविषय: उपभोगोऽभ्यनुज्ञातो भवति / शस्त्रं समारभमाणोऽन्या नप्यनेकरूपान् जन्तून विविधं हिनस्तीति, तथाहि-"आजीविकभस्मस्नाय्यादयो वदन्ति पातुमस्माकं कल्पते, तत्कथ-मेतच्छक्यमभ्युपगन्तुमित्यत आह- 'संति पाणा' नस्नातुंवारिणा'' शाक्यपरिवा-जकादयस्तुस्नानपानावगाहनादि सर्व इत्यादिपूर्ववत्, कियन्त: पुनस्त इति दर्शयति- 'जीवा अणेगा' इति- कल्पते इति प्रभाषन्ते: एतदेव स्वनामग्राहं दर्शयति- अथवोदकं पुनर्जीवोपादानमुदकाश्रितप्रभूतजीवभेदज्ञापनार्थम् / ततश्वेदमुक्तं विभूषार्थमनुज्ञातं नसमये, विभूषाकरचरणपायूपस्थमुखप्रक्षालनादिका भवति-एकैकस्मिन जीवभेदे उदकाश्रिता अनेके असंख्येया: प्राणिनो वस्त्र- भण्डकादिप्रक्षालनात्मिका वा, एव स्नानादिशौचानुष्ठाायना भवन्ति, एवम्-अप्कायविषयारम्भाज: पुरुषास्तेतनिश्रितप्रभूतसत्त्व- / नास्ति कश्चिद्दोष इति।