________________ आहार 526 अभिधानराजेन्द्रः भाग 2 आहार इदमुक्तं भवति जीवतामेव गोमहिष्यादीनां चर्मणोंतः प्राणिनः संमूच्र्थ्यं ते च तन्मांसचर्मणी भक्षयंति भक्षयंतश्चचर्मणो विवराणि विदधति गलच्छोणितेषु विवरेषु तिष्ठंतस्तदेव / शोणितमाहारयति / यथा अचित्तगवादिशरीरेऽपि तथा सचित्ताचित्तवनस्पतिशरीरेऽपि धुणकीटकाः संमूच्यते ते च तत्र संमूर्छतस्तच्छरीरमाहारयंतीति // 29 // साम्प्रतमप्कायं प्रतिपादयिषुस्तत्कारणभूतवातप्रतिपाद नपूर्वक प्रतिपादयतीत्याह / / अहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणिया जाव कम्मणियाणेणं तत्थवुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरेषु सचित्तेसु वा अचित्तेसु वा तं सरीरगं वायसं सिद्धं वा वायसंगहियं वा वायं परिगहियं उट्ट वाएसु उहभागी भवति अहेवाएसु अहेभागी भवति तिरियंवाएस तिरियंभागी भवति तं जहा ओसाहिमए महियाकरए हरतणुए सुद्धोदए ते जीवा तेर्सि णाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति ते जीवा आहारेंति पुढविसरीरं जाव संतं अवरे वि य णं तेसिं तसथावरजोणियाणं ओसाणं जाव सुद्धोदगाणं सरीराणाणावण्णा जाव मक्खायं // 30 // (अहावरमित्यादि)अथानंतरमेतद्वक्ष्यमाणपुरा पूर्वमाख्यातं इहास्मिन् जगत्ये के सत्वास्तथाविधकर्मोदया नानाविधयो निकाः संतो यावत्कर्मनिदानेन तत्र तस्मिन्वातयोनिके ऽच्काये व्युत्क्रम्यागत्य नानाविधानां बहुप्रकाराणां त्रसानां दर्दुरप्रभृतीनां स्थावराणांच हरितलवणादीनां प्राणिनां सचित्ताचित्तभेदभिन्नेषु शरीरेषु तदप्कायशरीरं वातयोनिकत्वादप्कायस्य वायुनो-पादानकारणभूतेन सम्यक् संसिद्धं निष्पादितं तथा वातेनैव सम्यग्गृहीतमभ्रपटलांतरनिर्वृत्तं तथा वातेनान्योन्यानुगत-त्वात्परिगतं तथोर्ध्वगतेषु वातेषूर्वभागी। भवत्यप्कायो गगनगतवातवशादिवि संमूर्च्छते जलं तथाधस्ताद्गतेषु तद्वशाद्भवत्यधोभागीत्यप्काय एवं तिर्यग्गतेषु तिर्यग्भागी भवत्यप्कायः / इदमुक्तं भवति / वातयोनिकत्वादप्कायस्य यत्र यत्रासौ तथाविधपरिणामपरिणतो भवति तत्र तत्र तत्कार्यभूतंजलमपि संमूर्च्छते। तस्य चाभिधानपूर्वकं भेदं दर्शयितुमाह / तद्यथा (ओसत्ति) अवश्यायः (हिमयेति) शिशिरादौ वातेरिता हिमकणाः। मिहिका धूमिकाः / करकाःप्रतीताः (हरतणुयत्ति) तृणाग्रव्यवस्थिता जलविंदवः शुद्धोदकं प्रतीतमिति / इहास्मि-न्नुदक प्रस्तावे एके सत्वास्तत्रोत्पद्यते स्वकर्मवशगास्तत्रोत्पन्ना-स्तेजीवास्तेषां नानाविधानां त्रसस्थावराणां स्वोत्पत्त्याधार-भूतानां स्नेहमाहारयति ते जीवास्तच्छरीरमाहारयंति अनाहारका न भवंतीत्यर्थः शेषं सुगमं यावदेतदाख्यातमिति // 30 // तदेवं वातयोनिकमप्कार्य प्रदाधुनाऽप्कायसंभवमेवाप्कायं दर्शयितुमाह। अहावरं पुरक्खायं इहेगतिया सत्ता उदगजोणिया उदग-संभवा जाव कम्मणियाणेणं तत्थ वुकमा तसथावर-जोणिएस उदएसु उदगत्ताए विउदृन्ति ते जीवा तेसिं तसथावरजोणियाणं उदगाणं सिणेहमाहारेंतिते जीवा आहारेंति पुढवीसरीरं जाव संतं अवरे वियणं तेर्सि- तसथावरजोणियाणं उदगाणं सरीरा णाणावण्णा जाव मक्खायं // 31 // अथापरमाख्यातमिहास्मिन् जगति उदकाधिकारे वा एके सत्वास्तथाविधकर्मोदयाद्वातदशोत्पन्नत्रसस्थावरशरीराधारमुदकं योनिरुत्पत्तिस्थानं येषां ते तथा तथोदकसंभवा यावत्कर्मनिदानेन तत्रोत्पित्सवस्त्रसस्थावरयोनिकेषूदकेष्वपरोदकतया विवर्ततेसमुत्पद्यते ते चोदकजीवास्तेषां त्रसस्थावरयोनिकानामुदकानां स्नेहमाहारयंत्यन्यान्यपि पृथिव्यादिशरीराण्याहारयति / तच्च पृथिव्यादिशरीरमाहारित सत् सारूप्यमानीयात्मसात्प्रकुर्वत्य-पराण्यतितत्र त्रसस्थावरशरीराणि निवर्तते तेषां चोदकयोनि-कानामुदकानां नानाविधानि शरीराणि निवर्तन्ते इत्येतदा-ख्यातम् // 31 // ! तदेवं त्रसस्थावरसंभवमुदकयोनित्वेन प्रदाऽधुना निर्विशेषणमप्कायसंभवमेवाप्कार्य दर्शयितुमाह / अहावरं पुरक्खायं इहे गतिया सत्ता उदगजोणियाणं जाव कम्मनियाणेणं तत्थ वुकमा उदगजोणिएसु उदएसु उदगत्ताए विउद्वंति ते जीवा तेसिं उदगजोणियाणं जीवाणं उदगाणं सिणेहमाहारेंतिते जीवा आहारेंतिपुढविसरीरंजाव संतं अवरे वियणं जीवाणं उदगजोणियाणं उदगाणं सरीराणाणावन्ना जाव मक्खायं / / 32 11 (अहावरमित्यादि) अथापरमाख्यातमिहास्मिन् जगत्यु दकाधिकारे वा एके सत्वाःस्वकृतकर्मोदयादुदकयोनिषूदके षूत्यंते ते च तेषामुदकसंभवानामुदकजीवानामात्माधारभूतानां शरीरमाहारयंति शेष सुगमं। यावदाख्यातमिति // 32|| सांप्रतमुदकाधारानपरान् पूतरकादिकांस्त्रसान् दर्शयितुमाह। अहावरं पुरक्खायं इहेगतिया सत्ता उदगजोणियाणं जाव कम्मनियाणेणं तत्थ वुकमा उदगजोणिएसु उदएसुतसपाणत्ताए विउदंतिते जीवा तेसिं उदगजोणियाणं उदगाणं सिणेहमाहारेंति ते जीवा आहारेति पुठवीसरीरं जाव संतं अवरे वि य णं तेसिं उदगजोणियाणं तसपाणाणं सरीरा णाणावण्णा जाव मक्खायं // 33 // (अहावरमित्यादि) अथापरमेतदाख्यातमिहै के सत्वाउ दक-योनिषु चोदकेषु त्रसप्राणितया पूतरकादित्वेन विवर्तन्ते समुत्पद्यते ते चोत्पद्यमानाः समुत्पन्नाश्च तेषामुदकयोनीनामुदकानांस्नेह-माहारयंति शेषं सुगमं यावदाख्यातमिति // 33 // साम्प्रतं तेजस्कायमुद्दिश्याह // अहावरं पुरक्खायं इहेगतिया सत्ता णाणाविहजोणिया जाव कम्मनियाणेणं तत्थ दुकमाणाणाविहाणं तसथावराणं पाणाणं सरीरेसु सचित्तेसु वा अचित्तेसु वा अगणिकायत्ताए विउटुंति ते जीवा तेसिंणणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति ते जीवा आहारैति पुढविसरीरं जाव संतं अवरे वि य णं तेंसि तसथावरजोणियाणं अगणीणं सरीराणाणावण्णा जाव मक्खायं सेसा तिन्नि आलावगा उदगाणं // 34 //