________________ आहार 525 अभिधानराजेन्द्रः भाग 2 आहार इत्थीए पुरिस जाव एत्थ णं मेहुणं एवं तं चेव नाणत्तं तेसिंचणे अंडं वेगइया जणयंति पोयं वेगइया जणयंति से अंडे उभिजमाणे इत्थिंवेगइया जणयंति पुरिसं पि णपुंसगं पि ते जीवा डहरा समाणा वाउकायमा हारेति आणुपुटवेणं वुड्डा वणस्सइकायं तसथावरपाणे ते जीवा आहारेति पुढिव सरीरं जाव संतं अवरे विय णं तेसिं जाणाविहाणं उरपरिसप्पथलयरतिरिक्खा पंचिंदियअहीणं जाव महोरगाणं सरीरा णाणावण्णा णाणागंधा जाव मक्खायं / / 24 / / टी, नानाविधानां बहुप्रकारणामुरसा ये प्रसप्र्पति तेषां / तद्यथा अहीनामजगराणामाशालिकानां महोरगाणं यथावकाशेन यथा-बीजत्वेन चोत्पत्त्यांडजत्वेन पोतजत्वेन वा गर्भान्निर्गच्छंतीति ते च निर्गता मातुरूष्माणं वायुंचाहारयति तेषां जातिप्रत्ययेन तेनैवाहारेण क्षीरादिनैव वृद्धिरुपजायते। शेषं सुगमं यावदा-ख्यातमिति।। सांप्रतं भुजपरिसानुद्दिश्याह / / अहावरं पुरक्खायं णाणाविहाणं भुयपरिसप्पथलयरपं चिंदियतिरिक्खजोणियाणं तं जहा / गोहाणं नउलाणं सिंहाणं सरडाणं सल्लाणं सरघाणं खराणं घरकोइलियाणं विस्सभराणं मुसगाणं मंगुसाणं पयलाइयाणं विरालियाणं जोहाणं चउप्पाइयाणं तेसिं च णं अहावीएणं अहावगासेणं इत्थीए पुरिसस्स य जहा उरपरिसप्पाणं तहा भाणियट्वं जाव सारूविक डं संतं अवरे वि य णं तेसिं णाणाविहाणं भुयपरिसप्पपंचिंदियथलयरतिरिक्खाणं तं गाहाणं जाव मक्खायं ||26|| टी. नानाविधाभ्यां भुजाभ्यां ये परिसप्प॑ति तेषां / तद्यथा। गोधानकुलादीनां स्वकर्मोपात्तेन यथाबीजेन यथावकाशेन चोत्पत्तिर्भवति। ते चांडजत्वेन पोतजत्वेनचोत्पन्नास्तदनंतरं मातुरूष्मणावायुना वाहारितेन वृद्धिमुपयांति शेषं सुगमं यावदाख्यातमिति। सांप्रतं खेचरानुद्दिश्याह॥ अहावरं पुरक्खायं णाणाविहाणं खहचरंपचिंदियतिरि - क्खजोणियाणं तं जहा चम्मपक्खीणं लोभपक्खीणं समु ग्गपक्खीणं विततपक्खीणं तेसिंच णं अहावीएणं अहावगासेणं इत्थीए जहा उरपरिसप्पाणं नाणत्तं ते जीवा डहरा समाणा माउगात्तसिणेहमाहारेंति आनुपुटवेणं वुवा वणस्सतिकायं तसथावरे य पाणे ते जीवा आहारेंति पुढविसरीरं जाव संतं अवरे वि य णं तेसिं णाणाविहाणं खहचरपंचिंदियतिरिक्खजोणियाणं चम्मपक्खीणं जावमक्खायं // 26 // नानाविधानां खेचराणामुत्पत्तिरेवं द्रष्टव्या यथा चर्मपक्षिणां चर्मकीटवल्गुलीप्रभृतीनां तथा लोमपक्षिणां सारसराजहंसकाकवकादीनां समुद्गपक्षिविततपक्षिणां वहिर्दीपवर्तिनामेतेषां यथाबीजेन यथावकाशेनचोत्पन्नानामाहारक्रियैवमुपजायते / तद्यथा / सा पक्षिणी तदंडकं पक्षाभ्यामावृत्य तावत्तिष्ठति यावत्तदंडकं तदूष्मणा हारितेन | वृद्धिमुपगतं सत् कललावस्थां परित्यज्य चंचादिकानवयवान् परिसमापय्य भेदमुपयाति तदुत्तर-कालमपि मात्रोपनीतेनाहारेण वृद्धिमुपयाति शेषं प्राग्वत्॥२६॥ विकलेन्द्रियाणाम्। व्याख्याताः पंचेंद्रिया मनुष्यास्तिर्यञ्चश्च तेषां चाहारो द्वेधा। आभोगनिवर्तिताऽनाभोगनिवर्तितश्च तत्रानाभोगनिवर्तितः। प्रतिक्षणभाव्याभोगनिवर्तितस्तु यथास्वं क्षुद्वेदनीयोदयभावीति। सांप्रतं विकलेंद्रियानुद्दिश्याह। अहावरं पुरक्खायं इहे गतिया सत्ता णाणाविहजोणिया णाणाविहसंभवा णाणाविहवुकमा तज्जोणिया तस्संभवा तदुवुकमा कम्मोवगा कम्मणियाणेणं तत्थ वुकमा णाणाविहाणं तसथावराणं पोग्गलाणं सरीरसुदा सचित्तेसु वा अचित्तेसु वा अणुसुयत्ताए विउदंति ते जीवा तेसिंणाणाविहाणं तसथावराणं पाणाणं सिणेहमाहारेंति ते जीवा आहारेंति पुढवीसरीरं जाव संतं अवरे वि य णं तेसिं तसथावरजोणियाणं अणुसूयमाणं सरीराणाणावण्णा जाव मक्खायं ||27|| (अहावरमित्यादि) अथानंतरमेतदाख्यातमिहास्मिन् संसारे एके केचन तथाविधकर्मोदयवर्तिनः सत्वाः प्राणिनो नाना-विधयोनिकाः कर्मनिदानेन स्वकृतकर्मण उपादानभूतेन तत्रोत्पत्तिस्च्छाने उपक्रम्यागत्य नानाविधत्रसस्थावराणां शरीरेषु अचित्तेषु सचित्तेषु वा (अणुसुयत्ताएत्ति) अपरशरीराश्रिततया परनिश्रया विवर्तते समुत्पद्यते इति यावत् ते च जीवा विकलेंद्रियाः सचित्तेषु मनुष्यादिशरीरेषु यूकालिक्षादिकत्वेनोत्पद्यते / तथा तत्परिभुज्यमानेषु मंचकादिष्वचित्तेषु मत्कुणत्वे नाविर्भवति तथाऽचित्तीभूतेषु मनुष्यादिशरीरके षु विकलेंन्द्रियशरीरेषु वा ते जीवाअनुस्यूतत्वेन परनिश्रयाः कृम्यादित्वेनोत्पद्यते / अपरे तुसचित्ते तेजःकायादौ मूषिकादित्वेनोत्पद्यते यत्र चाग्निस्तत्र वायुरित्यस्तदुद्भवा अपि द्रष्टव्याः तथा पृथिवीमनुश्रित्य कुंथुपि-पीलिकादयो वर्षादावूष्मणा संस्वेदजा जायंते तथोदके पूतरका डोलणकभ्रमरिकाच्छेदनकादयः समुत्पद्यते तथा वनस्वतिकाये पनक भ्रमरादयो जायते तदेवं तेजीवास्तानि स्वयोनिशरीराण्याहारयंतिइत्येवमाख्यातमिति। सांप्रतं पंचेंद्रियमूत्रपुरीषोद्भवानसुमतः प्रतिपादयितुमाह एवं दुरूवसंभवत्ताए // 28 // एवमिति पूर्वोक्तपरामर्शः / यथा सचित्ताचित्तशरीरनिश्रया विकलेंद्रियाः समुत्पद्यते तथा तत्संभवेषु मूत्रपुरीषवांतादिषु अपरे जंतवो दुष्टं विरूपं रूपं येषां क्रम्यादीनां ते दुरूपास्तत्संभवत्वेन तद्भावेनोत्पद्यते ते च तत्र विष्ठादौ देहान्निर्गतऽनिर्गत वा समुत्प-द्यमाना उत्पन्नाश्च तदेव विष्ठादिकं स्वयोनिभूतमाहारयति / शेषं प्राग्वत्॥२८॥ एवं खुरदुगत्ताए ||29|| सांप्रतं सचित्तशरीराश्रयान् जंतून् प्रतिपादयितुमाह (एवं खुरदुगुत्ताएइत्यादि) एवमिति यथा मूत्रपुरीषादावुत्पादस्तथा तिर्यक् शरीरेषु / खुरदुगत्ताएत्ति / चर्मकीटतया समुत्पद्यते /