________________ आहार 523 अभिधानराजेन्द्रः भाग२ आहार इहै के सत्वास्तथाविधकर्मोपचयादुदकं योनिरुत्पत्तिस्थान येषां ते तथा / तथोदके संभवो येषां ते तथा / यावत्कर्मनिदानेन संदानितास्तदुपक्रमा भवंतीति तेच तत्कर्मवशगा नानाविधयोनिष्दकेषु वृक्षत्वेन व्युत्क्रामत्युत्पद्यते / ये चजीवा उदकयोनिका वृक्षत्वेनोत्पन्नास्ते तच्छरीरमुदकं शरीरमाहारयति न केवलं तदेवान्यदपि पृथिवीकायादिशरीरमाहारयंतीति शेषं पूर्ववत् यथा पृथिवीयोनिकानांवृक्षाणां चत्वार आलापका एवमुदकयोनिकानामपिवृक्षाणां भवंतीत्येवंद्रष्टव्यं अपरस्य प्रागुक्तस्य विकल्पाभावादिति किंतर्हि एक एवालापको भवति 17 एतेषां हिउदकाकृतीनां वनस्पतिकायानां तथाक्यव-पनकशैवलादीनामपरस्य प्रागुक्तस्य विकल्पस्याभावादिति / एतेच उदकाश्रया वनस्पतिविशेषाः कलंबुका हडादयो लोक-व्यवहारतोऽवसेया इति // 18 // साम्प्रतमन्येन प्रकारेण वनस्पत्याश्रयमालापकत्रयं दर्शयि-तुमाह / अहावरं पुरक्खायं इहेगतिया सत्ता तेसिं चेव पुढवीजोणिएहिं रुक्खेहि रुक्खजोणिएहिं रुक्खेहिं रुक्खजोणिएहिं मूलेहिं जाव बीएहिं रुक्खजोणिएहिं अज्जारोहेहिं अज्जारोहजोणेएहिं अज्जारुहेहिं अज्जा- रोहजोणेएहिं मूलेहिं जान बीएहिं पुढविजोणिएहि तणेहिं तणजोणिएहिं तणेहिं तणजोणिएहिं मूलेहिं जाव बीएहिं एवं ओसहीहिं वि तिन्नि आलावगा एवं हरिएहिं वि तिन्नि आलावगा पुढविजोणिएहिं विआएहिं काएहिं जाव कूरेहिं उदगजोणिएहिं रुक्खेहिं रुक्खजोणिएहिं रुक्खेहि रुक्खजोणिएहिं मूलेहिं जाव बीएहिं एवं अज्जारुहेहिं वि तिण्णि तणेहिं वि तिण्णि आलावगा ओसहीहि वि तिण्णि हरिएहिं वि तिण्णि उदगजोणिएहिं उदएहि अवएहिं जाव पुक्खलत्थिभएहिं तसपाणत्ताए विउप॑ति / / 19 / / टी. तद्यथा / पृथिवीयो निकैर्वृक्ष वृक्षयोनिकै वृक्षस्तया वृक्ष- | योनिकै मूलादिभिरिति एवं वृक्षयोनिकै रध्यारुहैस्तथाऽध्यारुहयोनिकैर्मूलादिभिरिति एवमन्योपितृणादयो द्रष्टव्याः एवमुदकयोनिकेष्वपि वृक्षेषु योजनीयं // 19 // तदेवं पृथिवीयोनिक वनस्पतेरुदकयोनिकवनस्पतेश्च भेदानुपदाऽधुना तदनुवादेनोपसंजिघृक्षुराह॥ ते जीवा तेसिं पुढवीजोणियाणं उदगजोणियाणं रुक्खजोणियाणं अज्जारोहजोणियाणं तणजोणियाणं ओसहीजोणियाणं हरियजोणियाणं रुक्खाणं अज्जारहाणं तणाणं ओसहीणं हरियाणं मूलाणं जाव बीयाणं आयाणं कायाणं जाव करवाणं उदगाणं अवगाणं जाव पुक्ख-लत्थिमगाणं सिणेहमाहारेंति ते जीवा आहारेंति पुढवीसरीरं जाव संतं अवरे वि य णं तेसिं रुक्खजोणियाणं अज्जारोहजोणियाणं तणजोणियाणं ओसहिजोणियाणं हरियजोणियाणं मूलजोणियाणं कं दजोणियाणं जाव बीयजोणियाणं आयजोणियाणं कायजोणियाणं जाव कू रजोणियाणं उदगजोणियाणं अवगजोणियाणं जाव पुक्खलत्थिभगजो णियाणं तसपाणाणं सरीराणाणावण्णा जाव मक्खायं ||20|| (तेजीवा इत्यादि) ते वनस्पतिषूत्पन्ना जीवा पृथिवीयोनिकानां तथोदकवृक्षाध्यारुहतृणौषधिहरितयोनिकानां वृक्षाणां यावस्नेहमाहरयंतीत्येतदाख्यातमिति / तथा त्रसानां प्राणिनां शरीर महारयन्त्येतदवसाने द्रष्टव्यमिति / तदेवं वनस्पतिकायिकानां सुप्रतिपाद्यचैतन्यानां स्वरूपमभिहितं शेषाः पृथ्वीकाया-दयश्चत्वार एकेंद्रिया उत्तरत्र प्रतिपादयिष्यंते / सूत्र, श्रु०२ अ०३। उत्पलादिजीवानामाहारो वनस्पतिशब्दे। मनुष्याणाम् // सांप्रतंत्रसकायस्याऽवसरः सचनारकतिर्यड्मनुष्यदेव-भेदभिन्नः तत्र नारका अप्रत्यक्षत्वेनानुमानग्राह्या दुष्कृत-कर्मफलभुजः केचनसंतीत्येवं ते ग्राह्या तदाहारोऽप्येकान्तेना-शुभपुद्गलनिवर्तित ओजसा प्रक्षेपेणेति / देवा अप्यधुना बाहुल्ये नानुमानगम्या एव तेषामप्याहारः शुभ एकांतेनौजोनिवर्तितो न प्रक्षेपकृत इति / सचाभोगनिवर्तितो नाभोगकृतश्च / तत्र नाभोगकृतः प्रतिसमयभावी आभोगकृतश्च जघन्येन चतुर्भक्तकृत उत्कृष्टतस्तु त्रयस्त्रिंशद्वर्षसहस्रनिष्पादित इति शेषास्तु तिर्यङ्मनुष्यास्तेषां च मध्ये मनुष्याणामभ्यर्हितत्वात्ताने व प्राग्दर्शयितुमाह॥ अहावरं पुरक्खायं णाणाविहाणं मणुस्साणं तं जहा कम्मभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं अरियाणं मिलुक्खयाणं तेसिं च णं अहाबीएणं अहावकासेणं इत्थीए पुरिस्ससयं कम्मकडाए जोणिए एत्थणं मेहुणवत्तियाए वणाम संजोगे समुप्पज्जइते दुहओ वि सिणेहं संचिणंति तत्थणं जीवा इत्थित्ताए पुरिसत्ताए णपुंसगत्ताए विउदंतिते जीवा माओओयं पिउसुकं तं तदुभयं संसह कलुसं किदिवसं तं पढमत्ताए आहारमाहा रेंतिततो पच्छाजं से माया णाणाविहाउ रसविई आहारमाहारेंति ततो एगदेसेणं ओय-माहारेंति आणुपुटवेण वुड्डा पलिपागमणुविना ततो कायातो अभिनिवदृमाणा इत्थिं वेगया जणयंतिपुरिसंवेगया जणयंतिणपुंसर्ग वेगया जणयंतिते जीवा डहरा समाणा माउक्खीरं सप्पिं आहा रेंति आणुपुट्वेण वुड्डा ओयणं कुम्मासंतसथावरेय पाणे ते जीवा आहारति पुढविसरीरं जाव सारूविकडं संतं अवरे वि य णं तेसिं णाणाविहाणं मणुस्सगाणं कम्मभूमगाणं अकम्मभूमगाणं अंतरदीवगाणं आरियाणं मिलक्खणं सरीरा णाणावण्णा भवंतीति मक्खायं // 21 // (अथावरं पुरक्खाय) मित्यादि / अथानंतरमेव तु पुरा पूर्वमाख्या तं तद्यथा आर्याणामनार्याणां च कर्मभूमिजाऽकर्मभूमिजादीनां मनुष्याणां नानाविधयोनिकानां स्वरूपं वक्ष्यमाणनीत्या समाख्यातं तेषां च स्त्रीनपुंसक-भेदभिन्नानां / यथाबीजेनेति / यद्यस्य बीजं तत्र स्त्रियाः- संबंधि शोणितं पुरुषस्य च शुक्रं एतदुभयमप्यविध्वस्तं शुक्राधिकंसन्मनुष्यस्यशोणिताधिकं स्त्रियास्तत्स