________________ आहार 522 अमिधानराजेन्द्रः भाग 2 आहार अहावरं पुरक्खायं इहेगतिया सत्ता अज्जारोहजोणिया अच्जारोहसंभवा जाव कम्मनियाणेणं तत्थ वुकमा अज्जारोहजोणिएसु अज्जारोहत्ताए विउद्वंति ते जीवा तेसिं अज्जारोहजोणियाणं अच्छारोहाणं सिणेहमा हारेंति ते जीवा आहारतिपुढवीसरीरा आउसरीराजावसारूविकडं संतं अवरे वि य णं तेसिं अज्जारो हजोणियाणं अज्जारोहाणं सरीरा णाणावना जाव मक्खायं // 8 // तृतीयं त्विदं / / अहावरमित्यादि / अथापरं पुराख्यातं तद्यथा इहैके सत्वा अध्यारुहसंभवेष्वध्यारुहत्वेनोपपद्यते ये चैवमुत्पद्यते तेऽध्यारुहजीवा आहारयति तृतीये त्वध्यारुहयोनिका- | नामध्यारुहजीवानां शरीराणि द्रष्टव्यानीति विशेषः / अहावरं पुरक्खायं इहेगतिया सत्ता अज्जारोहजोणिया अज्जारोहसंभवा जाव कम्मनियाणे णं तत्थ बुकमा अज्जारोहजोणिएसु अज्जारोहेसु मूलत्ताए जाव बीयत्ताए विउ,ति ते जीवा तेसिं अज्जारोहजोणियाणं अज्जारोहाणं सिणेहमाहारैतिजाव अवरेवियणंतेसिं अज्जा-रोहजोणियाणं मूलाणं जाव बीयाणं सरीराणाणावना जाव मक्खायं 7 || इदं तु चतुर्थकं तद्यथा (अहावरमित्यादि) अथापर-मिदमाख्यातं। तद्यथा इहैके सत्वा अध्यारुहयोनिकेष्वध्यारुहेषु मूलकंदस्कंधत्वक्शाखाप्रवालपत्रपुष्पफलबीजभावेनोत्पद्यते तेच तथाविधकर्मोपगा भवंतीत्येतदाख्यातमिति शेषं तदेवेति / साम्प्रतं वृक्षव्यतिरिक्तशेषवनस्पतिकायमाश्रित्याह। अहावरं पुरक्खायं इहेगतिया सत्ता पुढविजोणिया पुढविसंभवा जाव णाणाविहजोणियासु पुढवीसु तणत्ताए विउति ते जीवा | तेंसिणाणाविहजोणियाणं पुढवीणं सिणेहमाहारेंति जाव ते जीवा कम्मोववन्ना भवंतीति मक्खायं 10 एवं पुढविजोणिएसु तणेसु तणत्ताए विउदंति जाव मक्खायं 11 एवं तणजोणिएसु तणेसु तणत्ताए विउदति तणजोणीयं तणसरीरं च आहारति जावमक्खायं 12 एवं तणजोणिएसुतणेसुमूलत्ताए जाव बीयत्ताए विउदंतिते जीवा जाव एवमक्खायं 13 एवं ओसहीणं वि चत्तारि आलावगा 14 एवं हरियाणं वि चत्तारि आलावगा ||15 / / साम्प्रतं वृक्षव्यतिरिक्तं शेषवनस्पतिकायमाश्रित्याह / (अहावरमित्यादि) अथापरमिदमाख्यातं यदुत्तरत्र वक्ष्यते / तद्यथा इहैके सत्त्वाः पृथिवीयोनिकाः पृथिवीसंभवाः पृथिवीव्युत्क्रमा इत्यादयो यथा वृक्षेषुचत्वार आलापका एंव तृणान्यप्याश्रित्य द्रष्टव्याः / ते चामी नानाविधासु पृथिवीयोनिषु तृणत्त्वेनोपपद्यते पृथिवीशरीरं चाहरयन्ति 10 द्वितीयं तु पृथिवीयोनिकेषु तृणेषूत्पद्यन्ते तृणशरीरं चाहारयंतीति 11 तृतीयं तु तृणयोनिकेषु तृणेषूत्पद्यते तृणयोनिकं शरीरं चाहारयंतीति 12 चतुर्थं तृणयोनिकेषु तृणावयवेषु मूलादिदशप्रकारेषूत्पद्यते तृणशरीरं चाहारयंत्येवं यादवाख्यातमिति 13 एव मौषध्याश्रयाश्चत्वार आलापका भणनीयाः 14 नवरमौषधिग्रहणं कर्तव्यमेवं हरिताश्रयाश्चत्वार आलापका भणनीयाः / कुहणेषु त्वेक एवालापको द्रष्टव्यस्तद्योनिकानामपरेषामभावादिति भावः / अहावरं पुरक्खायं इहेगतिया सत्तापुढविजोणिया पुढविसंभवा जाव कम्मनियाणेणं तत्थ वुकमा णाणा-विहजोणियासु पुढवीसु आयत्ताए वायत्ताएकायत्ताएकूहणत्ताएकंदुकत्ताए उव्वेहणियत्ताए निव्वेहणियत्ताए सछत्ताए छत्तगत्ताए वासाणियत्ताए कूरत्ताए विउदंति ते जीवा तेर्सि णाणाविहजोणियाणं पुढवीणं सिणेहमारेति ते जीवा आहारैति पुढविसरीरं जाव संतं अवरे वि य णं तेसिं पुढविजोणियाणं आयत्ताणं जाव कूराणं सरीरा णाणावण्णा जाव मक्खायं एगो चेव आलावगो सेसा तिण्णि णस्थि / / 16 / / इह चामी वनस्पतिविशेषा लोकव्यवहारतोऽनुगंतव्याः प्रज्ञा-पनातो दावासेया इति / अत्रार्थे सर्वेषामेव पृथिवीयो-निकत्वात्पृथिवीसमाश्रयत्वेनाभिहिताः इह च स्थावराणां वनस्पतेरेव प्रस्पष्टचैतन्यलक्षणत्वात्तस्यैव प्राक्प्रदर्शितं चैतन्यं / / सांप्रतमपकाययोनिकस्य वनस्पतेः स्वरूपं दर्शयितुमाह / अहावरं पुरक्खायं इहेगतिया सत्ता उदगजोणिया उदगसंभवा जाव कम्मनियाणेणं तत्थ वुकमा णाणावि हजोणिएस उदएस रक्खत्ताए विउदंति / ते जीवा ते सिंणाणाजोणियाणं उदगाणं सिणेहमाहारेंतिते जीवा आहारेतिं पुढविसरीरंजाव संतं अवरे वियणं तेर्सि उदगजोणियाणं रुक्खाणं सरीराणाणावण्णा जाव मक्खायं / जहा पुढविजोणियाणं चत्तारि गमा अज्जारहाणं वि तहेव तणाणं ओसहीणं हरियाणं चत्तारि आलावगा भणियय्वा। एकके तहा उदगजोणियाणं रुक्खाणं इलाके // 17 // अहावरं पुरक्खायं इहेगतिया सत्ता उ दगजोणिया उदगसंभवा जाव कम्मणियाणेणं तत्थ दुकमा णाणाविहजोणिएसु उदयेसु उदगत्ताए अवगत्ताए पणगत्ताए सेदालत्ताए कलंबुगत्ताए हडताए कसेरुगत्ताए कच्छमाणियत्ताए उप्पलत्ताए पउम-त्ताए कुमुयत्ताए नलिणत्ताए सुभगत्ताए सोगंधियत्ताए पॉडरियत्ताए महापॉडरियत्ताए सयपत्ताए सहस्सपत्ताए एवं कहलारकोकणपत्ताए अरविंदत्ताए तामरसत्ताए भिसभि-समुणालपुक्खलत्ताए पुक्खलत्थिमगत्ताए विउद्वंतिते जीवा तेसिंणाणाविहजोणियाणं उदगाणं सिणेहमाहारेंति ते जीवा आहारेंति पुढवी सरीरं जाव संतं अवरे वि य णं तेसिं उदगजोणियाणं उद गाणं जाव पुक्खलत्थिमगाणं सरीराणाणावण्णा जाव मक्खायं एगो चेव आलावगो // 18 // (अहावरमित्यादि) अथानंतरमेतद्वक्ष्यमाणमाख्यातं तद्यथा