________________ आहार 519 अभिधानराजेन्द्रः भाग 2 आहार एगिदियदेवाणं नेरइयाणं च नत्थि पक्खेवो / सेसाणं पक्खेवो संसारत्थाण जीवाणं // (एगिंदिय इत्यादि) एकमेव स्पर्शद्रियं येषां भवति ते एकेन्द्रियाः पृथिवीकायादयस्तेषां देवनारकाणां च नास्ति प्रक्षेपस्ते हि पर्याप्त्युत्तरकालं स्पर्शद्रियेणैवाहारयंतीति कृत्वा लोमाहाराः तत्र देवानां मनसा परिकल्पिताः शुभाः पुद्गलाः सर्वेणैव कायेन परिणमंति नारकाणां त्वशुभा इति / शेषास्त्वौदारिकशरीरा द्वीन्द्रियादयस्तिर्यङ्मनुष्यास्तेषां प्रक्षेपाहार इति / तेषां संसार-स्थितानां कायस्थितेरेवाभावात्प्रक्षेपमंतरेण कावलिक आहारो जिव्हेंद्रियसभावादिति अन्ये त्वाचार्या अन्यथा व्याचक्षते तत्र यो जिव्हेंद्रियेण स्थूलशरीरे प्रक्षिप्यते स प्रक्षे पाहारः यस्तुघ्राणदर्शनश्रवणैरुपलभ्यतेधातुभावेन परिणमति स ओजाहारः / य पुनः स्पर्शेन्द्रियेणैवोपलभ्यते धातु भावेन प्रयाति सलोमाहार इति / सूत्र- श्रु०२ अ३प्रव, दवा२५ सांप्रतं कालविशेषमधिकृत्याऽनाहारकानभिधित्सुराह / एकं च दोवसमए तिन्निवसमए मुहुत्तमद्धं वा / सादीयमनिहणं पुण कालमणाहारगा जीवा // एवं चेत्यादि / तत्र 'विग्गहगइमावन्ना के वलिणोसमोहया अ योगीया / सिद्धा य अणाहारा सेसाआहरगाजीवा' अस्था लेशतोयऽमर्थः उत्पत्तिकाले विग्रहगतौ वक्रगतिमापन्नाः केवलिनो लोकपूरणकाले समुद्धतावस्थिता अयोगिनः-शैलेश्यवस्थाः सिद्धाश्चानाहारकाः शेषास्तु जीवाहारकाः इत्यवगंतव्यं तत्र भवाद्भवांतरं यदासमश्रेण्या याति तदानाहारको न लभ्यते यदापि विश्रेण्यामेकेन वक्रेणोत्पद्यते तदापि प्रथमसमये पूर्वशरीरस्थेनाहारितं द्वितीये त्ववक्रसमये समाश्रित-शरीरस्थेनेतिवक्र द्वये तु त्रिसमयोत्पतौ मध्यसमयेनाहारक इति / इतरयो स्त्वाहारक इति वक्रत्रयेतु चतुः समयोत्पत्तिके मध्यवर्तिनोः समययोरनाहारकश्वतुः समयोत्पत्तिश्चैव भवति / त्रसनाड्या बहिरुपरिष्टादधोधस्ताद्वापर्युत्पद्यामानो दिशो विदिशि विदिशो वा दिशि यदोत्पद्यते तदा लभ्यते / तत्रैकन समयेन सनाडी प्रवेशो द्वितीयेनोपर्यधोवा गमनं तृतीयेन च बहिर्निःसरणं चतुर्थेन तु विदिक्षुत्पत्तिदेशप्राप्तिरिति / पंचमसमयस्तु सनाड्या बहिरेव विदिशो विदिगुत्पतौ लभ्यते / तत्र च मध्य वर्तिषु आनाहारक इत्यवगंतव्यं / आद्यंतसमय-योस्त्वाहारकइति / केवलिसमुद्घातेपि कार्मणशरीर-वर्तित्वात्तृतीयचतुर्थ पंचमसमयेष्वनाहारको द्रष्टव्यः / शेषेषु त्वौदरिकतन्मिश्रवर्तित्वादाहारक इति (मुहत्तमद्धंचत्ति) अंतर्मुहूर्त गृह्यते / तच के वली स्वायुषः क्षये सर्वयोगनिरोधे सति ह्रस्वपंचाक्षरोगिरणमा त्रकालम् यावदनाहारक इत्येवमवगंतव्यं सिद्धजीवास्तु शैले श्यवस्थाया आदिसमयादारभ्यानंतमपि कालमनाहारका इति / सांप्रतमेतदेव स्वामिविशेषविशेषि-ततरमाह। एकं च दोव समए केवलिपरिवजिया अणाहारा / पंचंमि दोणि लोए य पूरिए तिन्नि समयाओ // एक्चेत्यादि || केवलपरिवर्जिताः संसारस्था जीवा एकं द्वौवा अनाहारका भवंति ते च द्विविग्रह त्रिविग्रहोत्पत्तौ त्रिचतुः सामयिकायां द्रष्टव्याः चतुर्विग्रहपंचसमयोत्पत्तिस्तु स्वल्प-सत्वाश्रितेपि न साक्षादुपात्ता / तथा चान्यत्राप्यभिहितं एकं द्वौ वानाहारकः / वाशब्दात् | त्रीन् वा आनुपूा अभ्युदन उत्कृष्टतो विग्रहगतौ चतुरः समयानागमेऽभिहिताः तेच / पंचमसमयोत्पत्तौ लभ्यते नान्यंत्रेति / भवस्थके वलिनस्तु समुद्घाते मथे तत्करणोपसंहारावसरे तृतीयपंचमसमयौ द्वौ लो कपूरणा-चतुर्थसमयेन सहितास्त्रयः समया भवंतीति / पुनरपि नियुक्तिकारः सादिकमपर्यवसानं कालमनाहारकत्वं दर्शयितुमाह // अंतो मुहुत्तमद्धं सेलेसीए भवे अणाहारा / सादीयमनिहणं पुण सिद्धायणाहारगा होति / / (अंतोमुत्तमित्यादि) शैलेश्यवस्थाया आरभ्य सर्वथानाहारकः सिद्धावस्थाप्राप्तावनंतमपि कालं यावदिति पूर्व तु कावा लिकाख्यव्यतिरेकेण प्रतिसमयमनाहारकः कावलिकेन तु कादाचित्क इति / सूत्र० श्रु०२ अ०३ // सयोगिकेवली अनाहारक इति वदतां दिगम्बराणां तस्याऽऽहारकत्वसाधनेन प्रतिक्षेप कृतः। सूत्रः / सम्म / तदेवं संसारस्या जीवा विग्रहगतौ जघन्येनैकं समयं उत्कृष्टतः समयत्रयं भवस्थकेवली च समुद्घातावस्थाः समयत्रयमनाहारकः शैलेश्यवस्था यांत्वंतर्मुहूर्त सिद्धास्तु-सादिकमपर्यत कालमनाहारका इति स्थितं / / सांप्रतं प्रथमाहारग्रहणं येन शरीरेण करोति तदर्शयति / / जोएण कम्मरणं आहारेई अणंतरं जीवा / तेण परं मीसेणं जीवशरीरस्स पज्जत्ती // जोएणेत्यादि / ज्योतिस्तेजस्तदेव तत्र वा भवं तैजसं कार्मणेन वाहारयति / तैजसकार्मणे हि शरीरे आसंसारभाविनि ताभ्यामेवोत्पत्तिदेशं गता जीवा प्रथममाहारं कुर्वति ततः परमौदा-रिकमिश्रेण वैक्रियमिश्रणेन वा यावच्छरीरं निष्पद्यते ताव-दाहारयति / शरीरनिष्पत्तौ त्वौदारिकेण वैक्रियेण वाऽऽहारयंतीति स्थित / सूत्र० श्रु० 2 अ०३ / श्रा. केवलिनां प्रच्छन्नावाहारनिहारी // स / पृथ्वीकायिकादीनामाहारनिरूपणम्-कथं किं वा ते आह रन्ति / सुयं मे आउसंते णं भगवया एवमक्खायं इह खलु आहारपरिण्णा णामज्जयणे तस्स णं अयम8 इह खलु पाईणं वा सव्वत्तो सव्वावंति च णं लोगंसि चत्तारि वीयकाया एवमाहिअंति / तं जहा अग्गवीया मूलवीया पोरवीयाखंधवीया ते सिं च णं अहाविएणं अहावगासेणं इहे गतिया सत्ता पुढवीजोणिया पुढविसंभवा पुढवीवुक्कमये तोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मणियाणेणं तत्थ वुकमा णाणाविहजोणियासु पुढवीसु सक्खत्ताए विउद्देति ते जीवातेसिं णाणाविहजोणियाणं पुढवीणं सिणेहमाहारेति // 1 // || टी० // सुधर्मस्वामी जंबूस्वामिनमुद्दिश्येदमाह / तद्यथा श्रुतं मयाऽऽयुष्मतातु भगवतेदमाख्यातं / तद्यथा / आहारपरिशेदमध्ययनं तस्य चायमर्थः / प्राच्यादिषु दिक्षु सर्वत इत्यूर्वाधो विदिक्षु च (सव्वावंतित्ति) सर्वस्मिन्नपि लोके क्षेत्रेप्रज्ञापकभावदिगाधारभूतेऽस्मिन् चत्वारो बीजकाया बीजमेव कायो येषां ते तथा बीजं वक्ष्यमाणं चत्वारो बीजप्रकारा समुत्यत्तिभेदाभवंति तद्यथा अग्रे बीजं येषामुत्पद्यते ते तलता लिसहकारादयः शाल्यादयो वा / यदिवाग्राण्येवोत्पत्ती