________________ आसेवण 517 अभिधानराजेन्द्रः भाग 2 आहारणतद्दोस आसेवणन०(आसेवन), सम्यक्सेवने, सततसेवने पौनःपुन्ये, च वाचः। सम्यक्पालने- / मैथुनक्रियायाम् / दः / आसे वणा स्त्री०(आसेवना) प्रतिसेवायाम् पंचा० / संयमस्य विपरीताचरणे,-ध, अधि०३ / प्रव। अभ्यासे, आ. चू० यथावस्थितसूत्रानुष्ठाने / सूत्र० श्रु०१ अ०१४ / आसेवणाकुसील पु.(आसेवनाकुशील) संयमस्य विपरीता राधनया कुशीले, प्रवः / स्वरूपमस्य कुसीलशब्दे // आसेवणासिक्खा स्त्री (आसेवनाशिक्षा)"औधिकी दश धाऽऽख्या च तथा पद्विभागयुक् / सामाचारी त्रिधेत्त्युक्ता तस्याः सम्यक् प्रपालनम् इत्युक्तलक्षणे शिक्षाभेदे-ध, अधि०३ / आसेविय त्रि०(आसेवित) सकृत्करणात् (ज्ञा. आचा. पंचा०) प्रतिसेविते, सम्यक, सेविते, पौनः पुन्येन सेविते, च भावेक्तः आसेवनायाम् / वाच / आसोअ पुं.(अश्वयुज्) आश्विनमासे,- जो. (आसोअमावासाए नेमिजिर्णिदस्स)। आ० म०प्र० / आसोत्थपु.(अस्वत्थ) बहुबीजकवृक्षविशेषे, प्रश्नः / आहंसु आख्यातवति, प्रश्र / आहन्न अव्य (आहत्य) सहसा इत्यस्य (आचा०) कदाचिदित्यस्य वार्थे भ. नि. चू.४ व्यः / आचा० / उत्त, आहत्य अव्य, ढौकित्वा आचा। उपेत्य / आचा।। व्यवस्थाप्य / सूत्र. श्रु 2 अ०१ / सूत्र / परिभाज्य / परिभागीकृत्यइत्यस्य वार्थे, आचा." आहपुदिज्जमाणं भुंजमाणे" सबले आहृत्य दीयमानं स्वस्थानात्साध्व-र्थमभिमुखदानमानीय, दशा। आहया स्त्री०(आहत्या) आहनने, प्राहारे, / निः / आहट्टपुं०(आहत्त) प्रेहलिकायां, वृ०॥ आहट अव्य०(आहृत्य) व्यवस्थाप्य अपाहृत्य वेत्यर्थे / सूत्र० अमिहडं आहुट्ट देसियं / सूत्र० श्रु०२१ / आहड-त्रि (आहृत)-प्रत्यादौडः 8 6 इतितस्यङः प्रा. साध्वर्थं यद्गृहस्थेन नीयते तदाहृतम् सूत्र० श्रु.१ अ०५ आनीते,-आव, आचा. दर्श / प्राहणके-वृ. ऊ२ / आहृतं द्विधा स्वग्रामाहृतं परग्रामाहृतं / सप्रत्यवायमप्रत्यवायं चेत्याद्यभ्याहृत शब्दे / जीत. नि. चू, व्यः / आहडियास्वी०(आहृतिका) प्राहणके-वृ. उ.२ / आहत्तहिय न.(याथात्म्य) यथातथाभावो याथातथ्यम् धर्म मार्गसमवसरणाख्याध्ययने तत्रोक्तार्थे-तत्त्वे सत्तानुगतसम्यक्त्वे- चारित्रे, च-सूत्र यथावस्थितेऽर्छ / सूत्र० श्रु.१ आ०१परमार्थेन परमार्थचिंतायां सम्यग्ज्ञानादिके-सूत्र. श्रु 1 अ०१३ / तत्प्रतिपादके त्रयोदशे सूत्रकृताध्ययने / सम०२३ स. / आहम्मधा०(आहम्म) हम्मगतौ आपूर्वः / आहम्मई आहम्मति-प्रा. ! आहम्मत् त्रि (आहन्यमान) वाद्यमानेषु पणवादिषु, आहम्मताणं पणवाणं पडिहाणं / प्रा० / आहय त्रि. (आहत) अननुबद्धे- स्था, प्रेरिते-आव. रा. आवश्यकर्तव्ये गमनागमनादौ / प्रव। चूर्णिते, / प्रति / *आहत त्रि. उपदर्शिते-प्रतिः / *आख्यातन, आख्यानकप्रतिबद्ध-प्रज्ञा० / जी. स्था० ।आ. म०प्र० भ० / आहरत्त त्रि.(आनयत्) आनयति,-द। आहरण न०(आहरण) व्यवस्च्छापने, आचा० / स्वीकरणे आचा० / __ आनयने,-सूत्र० श्रु.२ अ०२ आचा. आदाने, ग्रहणे, सूत्र श्रु.१ अ०८। *उदाहरण न उदाहियते प्राबल्येन गृह्यतेऽनेनदाान्तिकोऽर्थ इत्युदाहरणम् द साध्यसाधनान्वयप्रदर्शने दृष्टान्ते, आ. म.प्र. विशे० / आहरणं दुविहं चउव्विहं होइ इक्कमेकं तु / आ अभिविधिना हियतेप्रतीतौ नीयते अप्रतीतोऽर्थोऽ-नेनेत्याहरणं यत्र समुदित एव दाष्टातिकोऽर्थ उपनीयते यथा पापं दुःखाय ब्रह्मदत्तस्यैवेति / द. अ०१ स्था० / आहरणे चउबिहे पन्नत्ते / तंजहा आवाए / उवाएठवणाकम्मे पडुप्पन्नविणासीआ।। सांप्रतमुदाहरणमभिधातुकाम आह || चउहा खलु आहरणे होइ अवाउ उवाय ठवणाय / तह य पडुपन्नविणासमेव पढमं चउविगप्पं // 25 / / व्या. चतुर्दा खलूदाहरणं भवति अथ चतुर्दा खलूदाहरणे विचार्यमाणे भेदो भवति / तद्यथा / अपायः उपायः स्थापना च तथा च प्रत्युत्पन्नविनाशमेवेतिस्वरूपमेव प्रपंचेन भेदतो नियुक्तिकार एववक्ष्यति द० अ०१ अपायादीनां व्याख्याऽन्यत्र स्वस्वस्थाने / आहरणतद्देश-पुं०(आहरणतद्देश) तस्य देशस्तद्देशः स चासाउपचारादाहरणं चेति प्राकृतत्वादाहरणशब्दस्यपूर्वनिपाते। आहरणतद्देशः / दृष्टान्तार्थदशेनैवदान्तिकस्यार्थस्योपनयनं क्रियते तत्तद्देशेउदाहरणमिति-यथा-चन्द्र इवमुखमस्या इति / इह हि चन्द्रे सौम्यत्वलक्षणेनैव देशेन मुखस्योपनयननानिष्टेन नयननासावर्जितत्वं कलंकादिना / स्था. ठा०।४। आहरणतद्देसे चउविहे पन्नते तंजहा अणुसहि उबालंभे पुच्छाणिस्सावयणे / अनुशास्त्यादीनां व्याख्या स्वस्थाने / आहरणतहोस पु. (आहरणतदोष) तथा तस्यैवाहरण तद्देशस्यैवाहरणस्य संबन्धी साक्षात्प्रसंगसंपन्नो वा दोषस्तद्दोषः सचासौधर्मे धर्मिण उपचारदाहरणं चेति प्राकृतत्वेन पूर्वनिपातादा-हरणतद्दोषः / अथवा तस्याऽऽहरणस्य दोषो यस्मिस्तत्तथा / दुर्हेतुभेदे,-स्थाठा०४ इह साध्य साधन कैवल्यं नाम दृष्टांत-दोषो यच्चासत्यादिवचनरूपं तदोषाहरणं यथा सर्वथाहमसत्यं परिहरामि गुरुमस्तककर्तनवदिति, यद्वा / साध्यसिद्धिं कुर्वदपि दोषान्तरमुपनयति तदपि तदेव यथा सत्यं धर्ममिच्छंति लौकिकमुनयोऽपि " वरं कूपशताद्वापी वरं वापीशतात् ऋतुः / वरंक्रतुशतात्पुत्रः सत्यं पुत्रशतादरमिति" 11 वचनवकृनारदवदिति अनेन च श्रोतुः पुत्रक्रतुप्रभृतिषु प्रायः संसारकारणेषु धर्माप्रतीतिराहितेति आहरणतद्दोषतेति यथा वा बुद्धिमता केनापि कृतमिद जगत्सन्निवेशविशेषवत्वात् घटवत् स चेश्वर इति अनेन हिस बुद्धिमान् कुंभकारतुल्योपीश्वरः सिध्यतीति ईश्वरश्च स विवक्षित इति स्था. 1४ठा० तद्यथा। आहरणतदोसे चउबिहे पन्नत्ते / तं जहा / अधम्मजुत्ते पडिलोमे आत्तोवणीए दुरोवणीए /