________________ आसीविसत्त 516 अभिधानराजेन्द्रः भाग 2 आसेय नयो मनुष्या देवाश्चासहस्रारात्। एते हि तपश्चरणा नुष्ठानतोऽन्यतो | आसुरता स्त्री०(आसुरता) आसुरभावेस्था०। वा गुणत आशीविष वृश्चिकभुजंगादिसाध्यां क्रियां कुर्वति / आसुरा-री स्त्री. (आसुरी) असुराभवनपतिदेवविशेषास्तेषा-मियमासुरी शापप्रदानादिना परं व्यापादयंतीति भावः / देवास्त्वपर्याप्तावच्छायां येष्वनुष्ठानेषु वर्तमानोऽसुरत्वं जनयति तैरात्मनो वासनेवृ. उप० स्था० / तच्छक्तिमंतोऽवसातव्याः / ते हि पूर्व मनुष्यभवे समुपार्जिताशीविष- चउहिं ठाणे हिं जीवा आसुरत्ताए कम्मं पकरेति तंजहा लब्धयः सहस्रारांतदेवेष्वभिनवोत्पन्ना अपर्याप्तावस्थायां प्राग्भविका कोवसीलयाए पाहुडसीलयाए संसत्ततवोकम्मेणं निमित्ताजीशीविषलब्धिसंस्कारादाशीविषलब्धिमंतो व्यवहियंते / ततः परं तु वयाए / स्था. 4 ठा पर्याप्तावस्थायां संस्कारस्यापि निवृत्तिरिति नतद्व्यपदेशभाजः / यद्यपि व्या. चउहिं ठाणेहिमित्यादि कंठ्यं नवरं असुरेषु भव आसुर च नाम पर्याप्ता अपि देवाः शापादिना परं व्यापादयंति। तथापि न असुरविशेषस्तद्भाव आसुरत्वं तस्मै आसुरत्वाय तदर्थ मित्यर्थः अथवा लब्धिव्यपदेशो भवप्रत्ययतस्तथा रूपसामर्थ्यस्य सर्वसाधारणत्वात् असुरतायै असुरताया वा कर्मतदायुष्कादि प्रकुर्वन्तिकर्तुमारभन्तेतद्यथा गुणप्रत्ययो हि सामर्थ्यविशेषो लब्धिरिति प्रसिद्धिः।। आ.म.प्र.१ अ / क्रोधनशीलतया कोपस्वभावत्वेन प्राभृत-शीलतया कलहनसंबंधतया विशे, प्रवद्वा० 139 जंबूद्वीपे मन्दरस्यपश्चिमेशीतोदाया महानद्या दक्षिणे संसक्ततपःकर्मणा आहारो-पधिशय्यादि प्रतिबद्धभावतपश्चरणेन वक्षस्कारपर्वतविशेषे, स्था०४८ाठा / (दोआसीविसा) स्था०२ठा० / निमित्ता जीवनतया त्रैकालिकलाभालाभादिविषयनिमित्तोपात्ताहाराआसीविसत्तन (आशीविषत्व) शापानुग्रहसामर्थ्य-स्था०५ठा० / धुपजीवनेनेति स्था०४ठा। आसीविसभावणा स्त्री. (आशीविषभावना)आशीविषत्वं पूर्वोक्तस्वरूपं अथासुरीमाह। भाव्यते प्रतिपाद्यते यासु ग्रन्थपद्धतिषु ता आशीविषभावना अणुबद्धविग्गहो विय संसत्ततवोनिमित्तमाएमी / अंगवाह्यकालिकश्रुतभेदे। पा० आशीविषभावनायां पिटिकायामाशी- निक्किवनिराणुकंपो आसुरियं भावणं कुणइ // विषत्वलब्धेर्यथा समाचरणैराशी-विषतयाकर्म बध्यते व्य-१ ऊसाच अनुबद्धविग्रहसंसक्ततया निमित्तादेशी निष्कृपो निरनुकंप-स्सन्नासुरी चतुर्दशवर्षपर्यायस्य दीयते पं०व०२ द्वा० // भावनां करोतीति नियुक्तिसमासार्थः / वृ. उ.१ प्रव. ध / पं. व० / आसीविसलद्धि स्त्री०(आशीविषलब्धि) तपश्चरणमाहात्म्याद, आसुर्यपि सदा विग्रहशीलत्व१ संसक्ततपः२ निमित्तकथन 3 निष्कृपता गुणादितरतोपि वा / / आशीविषसमर्थाः स्युर्निग्रहेऽनुग्रहेऽपि च // 1 // 4 निरनुकम्पता 5 भेदेन पंचविधा उक्तं च सइविग्गहेत्यादि / ग. अधिः / इत्युक्तस्वरूपे निग्रहाऽनुग्रहसामर्थ्य ग० अ० / आ.चू.१ असुराणामियमासुरी सूत्रः / रौद्राणां रुद्रकर्मकारिणां भावदिशि, उत्तः / आसीस स्त्री (आशिष) आ. शास क्विप्- आड्पूर्वकत्यात् अतइत्वम् | आसरिप०(असुरि) सांख्याचार्यकपिलप्रथमशिष्ये, यदाह आसुरिः विविक्ते गोणादित्वादन्त्यस्यात्वम् / इष्टार्थाविष्करणे प्रार्थने, च / वाच / दकपरिणतौ भोगोऽस्य कथ्यते / स्या० / आम.प्र.आ. चू। आसु अव्य. (आशु) शीघ्र, वि० / निआव० / सूत्र क्षिप्रे सूत्र०१ श्रु०४ | आसुरिय पु.(आसुरिक) असुराणां चण्डकोपेन चरन्तीति आसुरिकाः। अ. ||स्वल्पकाले-आवः / प्राक्संयतभवे कृतचण्डकोपेषु, असुरत्वेनोत्पन्नेषु / आतु / आसुक्कार पु. (आशुकार) करण कारः अचित्तीकरणं गृह्यतेआशु शीघ्रं *आसुर्य न असुरभावे, प्रश्न / कार आशुकारः / मारणे, / तद्धेतुत्वादहिविषविसूचिकादौ, आव० आसुरुत्तत्रि.(आसुरुप्त) आशुशीघ्ररुप्तः कोपोदयाद्विमूढो रुप्लुपविमोहने मरणावसरे, च / आतु.॥ इतिवचनात् / भ.श०७ उ.९ / शीघ्रकोप-विमूढबुद्धौ, भ० / श०६उ / आसुक्कारोवगय त्रि०(आशुकारोपगत) आशुकारेण शूलादिनो परतः स्फुरितकोपलिंगे / ज्ञा० / अ०२ | जं। कालगत आशुकारोपगतः। शूलादिना मृते / व्य०४ उ / *आसुरोक्त त्रि. आसुरमसुरत्ककोपेन दारुणत्वात् उक्तं भणितं यस्य आसुगपु०(आशुग) आशु-गम्ड-बायौ, / सूर्ये बाणे / वाच० स आसुरोक्तः / असुरसदृशकोपेन दीर्घ शब्दकारिणि, निः / आसुपण्ण-पु.(आशुप्रज्ञ)-आशु शीघ्र कार्याकार्येषु प्रवृत्तिनिवृत्तिरूपा | *आशुरुष्ट त्रि० आशुशीघ्र रुष्टः क्रोधेन विमोहितो यःसःनिकोपेन प्रज्ञामतिर्यस्य स आशुप्रज्ञः उत्त, क्षिप्रप्रज्ञे। सूत्र 1 श्रु०१४ अ पटुबुद्वौ। विमोहिते, विपा० अ-९वि० / कुपिते विपा० / क्रुद्धज्ञा. अ१६ सदसदविवेकविकले / सूत्र०२ श्रु० 1 अ निरावरणत्वात् आव०- सर्वत्र | आसूणि न. (आशूनि) येनाशूनः सन् आ समन्ताच्छूनीभवति सदोपयोगादच्छद्मस्थे सूत्र 1 श्रु०६अ। मानसाऽपय्यालोच्यैव बलवानुपजायते तदाशूनीत्युच्यते / घृतपानादौ आहारविशेषे पदार्थपरिच्छित्तिविधायके सूत्र. 1 श्रु०६ अ ! के वलज्ञानिनि रसायनक्रि यायां, च सूत्र 1 अ६ / आसूणिमक्खिरागं च उत्पन्नदिव्यज्ञाने (णेआमुणीकासव आसुपन्ने) सूत्र.१ श्रु०६अ० // गिद्धवज्जायकम्मगं-सूत्र। . आसुयर त्रि. (आशुचर) शीघ्रसंचरणशीले-विशे० // आसूणिय त्रि०(आशूनित) ईषच्छूनीकृते- प्रश्नः / आसुर न०(आसुर) असुरकु मारभाव, उत्त० / असुरभावना आसेय पु.(आसेक) आ सिच्-घञ्-जलादिना वृक्षादेरीषत्सेचने, आ जनितेऽनुष्ठाने, स्था, पणबन्धेन कन्याप्रदाने-विवाहभेदे-ध सम्यक् सिच्यते येन / करणे ल्युट् आसेचनसाधने पात्रे, वाच /