________________ आसीविस 515 अभिधानराजेन्द्रः भाग 2 आसीविस जंबुद्दीवप्पमाणमेत्तं वोदिं विसेणं विसपरिगयं सेसं तं चेव जाव करिस्संति वा / मणुस्सजाइआसीविसस्स वि एवं चेव / नवरं / समयखेत्तप्पमाणमेत्तं वोदिं विसेणं विसपरिगयं सेसंतं चेव जाव करिस्संति वा // (केवइएति) कियान् / विसएत्ति / गोचरो विषस्येति गम्यं / अद्धभरहप्पमाणमेत्तंति / अर्द्धभरतस्य यत्प्रमाणं सातिरेकत्रिषष्ट्यधिक योजनशतद्वयलक्षणं तदेव मात्रा प्रमाणं यस्याः तथा तां ( / / वोदिति // ) तनुं (विसेणत्ति / ) विषेण स्वकीयाशीप्रभवेण करणभूतेन (विसपरिगयंति) विषं भावप्रधानत्वान्निर्देशस्य विषतां परिगता प्राप्ता विषपरिगताऽतस्तामत एव / विसदृमाणंत्ति / विकट्यन्ती विदलन्तीम (करेत्तएत्ति) कर्तुम् (विसंएसंति) गोचरोऽसौ अथवा (से) तस्य वृश्चिकस्य (विसदृयाएत्ति) विषमेवार्थो विषार्थस्तद्भावस्तत्तातस्या विषार्थताया विषत्वस्य तस्यां वा (नो चेवत्ति / ) नैवेत्यर्थः (संपत्तीएत्ति) संपत्त्या एवंविधवोधिसम्प्राप्तिद्वारेण (करिसुत्ति) अकार्षुवृश्चिका इति गम्यत इह चैकवचनप्रक्रमेपि बहुवचननिर्देशो वृश्चिकाशीविषाणां बहुत्वज्ञापनार्थमेवं कुर्वति करिष्यति त्रिकालनिर्देशश्चाभीषां कालिकत्वज्ञापनार्थः / समयखेत्तत्ति / समयक्षेत्रं मनुष्यक्षेत्रं || कर्माशीविषाः भ० जइ कम्मआसीविसे किं नेरइयकम्मआसीविसे तिरिक्खजोणियकम्मआसीविसे मणुस्सकम्मआसीविसे देव कम्मासीविसे / गोयमा ! नो नेरइयकम्मासीविसे तिरिक्खजोणियकम्मासीविसे वि मणुस्सकम्मासीविसे देवकम्मासीविसे वि / जइ तिरिक्खजोणियकम्मासीविसे कि एगिदियतिरिक्खजोणियकम्मासीविसे जाव पंचिंदियतिरिक्खजोणियकम्मासीविसे गोयमा ! नो एगिदियतिरिक्खजोणियकम्मासीविसे जाव / नो चउरिंदियतिरिक्खजोणियकम्मासीविसे पंचिंदियतिरिक्ख जोणियकम्मासीविसे जइपंचिंदियजावकम्मासीविसे किं सम्मुच्छिमपंचिंदियतिरिक्खजोणियकम्मासीविसे गब्भवक्कं तियपंचिंदियतिरिक्खजोणियकाम्मासीविसे / एवं जहा वेउब्वियसरीरस्स भेओ जाव पज्जत्ता संखेजवासा-उयगम्भवकं तियकम्मभूमियपंचिंदियतिरिक्खजोणिय-कम्मासीविसे नो अपज्जत्ता संखेजधासाउ य जावकम्मासीविसे / जइ मणुस्सकम्मासीविसे किं समुच्छिममणुस्सकम्मासीविसे गम्भवकं तियमणुस्सकम्मासीविसे 2 गोयमा ! नो समुच्छिममणुस्सकम्मासीविसे गब्भवतियमणुस्स-कम्मासीविसे / एवं जहा वेउब्वियसरीरं जाव पज्जत्ता संखेजवासाउ य कम्मभूमियगम्भवकं तियमणुस्सकम्मासीविसे नो अपज्जात्तजावकम्मासीविसे / जइ देवकम्मासीविसे किं भवणवासीदेवकम्मासीविसे जाव वेमाणियदेवकम्मासीविसे गोयमा! भवणवासीदेवकम्मा-सिविसे / विवाणमंतरदेवजोइसि-यवेमाणियदेवकम्मासीविसे वि / जह भवणवासीदेवकम्मा-सीविसे किं असुरकुमारभवणवासीदेवकम्मासीविसे जाव थणिय-कुमारजावकम्मासीविसे 2 गोयमा! असुरकुमार भवण-वासीदेवकम्मासीविसे जाव थणियकुमारजावकम्मासीविसे जइ असुरकुमारजावकम्मासीविसे किं पज्जत्ता असुर-कुमारभवणवासीदेवकम्मासीविसे किं अपञ्जत्ता असुर-कुमारजावकम्मासीविसे गोयमा! नो पञ्जत्ताअसुरकुमारजावकम्मासीविसे अपज्जत्ता असुरकुमारभवणवासीजावकम्मासीविसे / एवं थणियकुमाराणं / जइ वाणमंतरदेवकम्मासीविसे किं पिसायवाणमंतदेवकम्मासीविसे एवं सव्वेसिं अपज्जत्तगाणं जोइसियाणं सवे सिं अपनत्तगाणं / जइ वेमाणियदेवकम्मासीविसे किं कप्पोवगवेमाणिय-देवकम्मासीविसे कप्पातीयवेमाणियदेवकम्मासीविसे गोयमा ! कप्पोवगवेमाणियदेवकम्मासीविसे नो कप्पातीय-वेमाणियदेवकम्मासीविसे / जइ कप्पोवगवेमाणियदेव-कम्मासीविसे किं सोहम्मकप्पोवगजावकम्मासीविसे जाव अच्चुयकप्पोवगजावकम्मासीविसे गोयमा ! सोहम्मकप्पोवगवेमाणियदेवकम्मासीविसे विजाव सहस्सार-कप्पोवगवेमाणियदेवकम्मासीविसे वि, नो आणयकप्पो-वगवेमाणियदेवकम्मासीविसे जाव नो अच्वुयकप्पोवगवेमाणियदेवकम्मासीविसे / जइसोहम्मकप्पोवगवेमाणियदेवकम्मासीविसे किं पज्जत्ता सोहम्मकप्पोवगजावकम्मासीविसे अपज्जत्ता सोहम्मजावकम्मासीविसे गोयमा !नो पज्जत्ता सोहम्मकप्पोवगवेमाणियदेव-कम्मासीविसे अपज्जत्तासोहम्मकप्पोवगवेमाणियदेव-कम्मासी विसे एवं जाव नो पञ्जत्ता सहस्सारकप्पोवग-वेमाणियदे वककम्मासीविसे अपजत्ता सहस्सारकप्पो-वगजावकम्मासीविसे // टी. एवं (जहा वेउध्वियसरीरसभेओत्ति) यथा वैक्रिय भणत जीवभेदो भणितः तथेहापि वाच्योसावित्यर्थः / स चायं-गोयमानो समुच्छिमपंचिदियतिरिक्खजोणियकम्मासीविसे गन्भवतियपंचिंदियतिरिक्खजोणियकम्मासीविसे किं संखेजवासाउयगडभवक्कतियपंचिंदियतिरिक्खिजोणियकम्मासीविसेअसंखेज्ज-वासाउ य जाव कम्मासीविसे गोयमा संखेज्जवासाउ यजाव कम्मासीविसे नो असंखेजवासाउ य जाव कम्मासीविसे जइ संखेजजावकम्मासीविसे किं पञ्जत्तसंखेजजावकम्मासीविसे अपज्जत्तसंखेजजाव कम्मासीविसे? गोयमा / शेषं लिखितमेवास्ते / भ.टी. 1८श. १ऊ // एतदेवसंक्षिप्याह। (आसीविस इति) आश्यो दंष्ट्रास्तासु विषं येषां ते आशी विषाः ते द्विविधा जातितः कर्मतश्च तत्रजातितो वृश्चिक मंडूकोरगमनुष्यजातयः क्रमेण बहुबहुतरबहुतमविषाः वृश्चिकविषं हि उत्कर्षतोऽर्धभरतक्षेत्रप्रमाणं शरीरं व्याप्नोति / मंडूकविषं भरतक्षेत्रप्रमाणं / भुजंगमविषं जंबूद्वीपप्रमाण / मनुष्यविर्ष समय क्षेत्रप्रमाणं / कर्मतश्च पंचेंद्रियतिर्यग्यो