SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ आसासंकर 514 अभिधानराजेन्द्रः भाग 2 आसीविस वनलक्षणं यद्वावस्थितः श्राद्धः श्रमणभूतो भवति तथा देशे दिग्द्रतगृहीतस्य दिकपरिमाणस्य विभागोवकाशोऽव स्थानमवतारो विषयो यस्य तद्देशावकाशं तदेव देशावकाशिकं दिग्व्रतगृहीतस्य दिक्परिमाणस्य प्रतिदिनं संक्षेपकरणलक्षणं सर्वव्रतसंक्षेपकरणलक्षणं वानुपालयति प्रतिपत्त्यनन्तरमखण्डमा सेवत इति तत्रापि चतस्यैव आश्वासः प्रज्ञप्त इति उद्दिष्टेत्यमावास्यापरिपूर्णमित्यहोरात्रं यावत् आहारशरीरसत्कारत्यागब्रह्मचर्यव्यापारलक्षणभेदोपेतमिति यत्रापि च पश्चिमैवा मंगलपरिहारार्थमपश्चिमा चासौ मरणमेवान्तो मरणान्तस्तत्र भवा मारणान्तिकी सा चेत्पश्चिममारणान्तिकी सा चासौ सँलिख्यते अनया शरीरकषायादीनि सँल्लेखनात्तपो विशेषः सा चेति अपश्चिममारणान्तिकसंलेखनात् तस्याः (जुसणत्ति) जोषणा सेवनालक्षणो यो धर्मस्तया (जूसिएत्ति) जुष्टः सेवितोऽथवा क्षिप्तः क्षपितदेहो यस्स तथा / तथा भक्तपाने प्रत्याख्याते येन सः पादपवत् उपगतो निश्चेष्टतया स्थितः पादपोपगतः अनशनविशेष प्रतिपन्न इत्यर्थः / कालं मरणकालं अनवकांक्षन् तत्राऽनुत्सुक इत्यर्थः विहरति तिष्ठति। स्था० ४ठा० / / आसासंकरसमुब्भव न० (आश्वासांकुरसमुद्भव) आश्वास ए वांकुरप्ररोहस्तस्य समुद्भव उत्पत्तिर्यस्मात्तदाश्वासांकुरस मुद्भवम् ग्लानस्याश्वासप्ररोहबीजे, / वृ.१ उ. / / आसासदीव पु. (आश्वासद्वीप) आश्वास्यतेऽस्मिन्निति आश्वासः सचासौ द्वीपश्चाश्वासद्वीपः यदिवा आश्वसनमाश्वासः आश्वासाय द्वीप आश्वासद्वीपः / नदीसमुद्रबहुमध्यप्रदेशे, भिन्नबोधिस्थादयो यमवाप्याश्वासंति तस्मिन्द्रव्यदीपविशेषे, सच द्विधा सन्दीनोऽसदीनश्च-आचा० अ०३ऊ. पं.व. दा. // आसियावण न. (आश्रितापन) अपहरणे वृ. 1 उ० / निष्काशयितुमासादने / व्य. 10 व्य. स्तैन्ये, वृ०४ उ० / आसियावाय पुं० (आशीर्वाद) बहुपुत्रो बहुधनो बहुधर्मो दीर्घायुस्त्वं भूया इत्यभीष्टोक्ती, आसियावायवियागरेज्जा-सूत्र०१ श्रु०१४ अ / आसीस्त्री. (आशी) सर्पदंष्ट्रायाम्-विशेः / स्था०४०। आसीण त्रि. (आसीन) उपविष्टे 1 प्रश्र१ सं द्वा० / आसिते / आक०२ अ / आसीविस पुं. (आशीविष) आश्यो द्रंष्ट्रास्तासु विषं यस्य सः। आसीदाढातग्गय महाविसा आसीविसा इति। दंष्ट्राविषे दर्वीकरसर्पभेदे, / प्रज्ञा.१ पद / जी. 1 प्र. नागे प्रश्नः 1 द्वा० / स्था०४ ठा० आशीविष इवाशीविषः यथा हि तमत्यन्तमवजानानो मृत्युमेवाप्नोति एवमेतमपि मुनिभव-जानानानामवश्यंभावि मरणम् / आशीविषलब्धिमति शापानुग्रहसमर्थे / उत्त, 12 अ / (आशीविषाणां भेदाः) कइविहा णं भंते ! आसीविसा पण्णत्ता गोथमा ! दुविहा आसीविसा पण्णत्ता / तंजहा / जाइ आसीविसाय कम्मआसीविसाय // कइइत्यादि / आसीविसत्ति // आशीविषा दंष्ट्राविषाः / जाइ आसीविसत्ति / जात्या जन्मना आशीविषा जात्याशीविषाः कम्मआशीविसत्ति // कर्मणा क्रियया शापादिनोपघातकरणे नाशीविषाः काशीविषास्तत्र पंचेन्द्रियतिर्यंचो मनुष्याश्च काशीविषाः पर्याप्तका एव एते हि तपश्चरणानुष्ठानतोऽन्यतो वगुणतः खल्वाशीविषा भवन्ति शापप्रदानेनैव व्यापादयन्ती त्यर्थः / एते चाशीविषलब्धिस्वभावात्सहस्रारान्तदेवेष्वेवोपप-द्यन्ते / देवास्त्वेत एव ये देवत्वेनोत्पन्नास्तेऽ-- पर्याप्तकावस्था- यामनुभूतभावतया काशीविषा इति / उक्तंच / शब्दा-भेदसंवादिभाष्यकारेण। आसीदाढातग्गय, महाविसासीविसादुविहभेया / ते कम्मजाइभएण, णेगहा चउविहविगप्पा | 1 || भ. टी०८ श०२ उ. / / जात्याशीविषाः / जाइआसीविसाणं भंते ! / कइविहार पण्णत्ता गोयमा? चउटिवहा पण्णत्ता / तंजहा / विच्छुयजाइआसीविसे 1 मंडजाइआसीविसे 2 उरगजाइआसीविसे ३मणुस्सजा इआसीविसे / स्था० 4 ठा० / भ० / विच्छुयजाइआसी विसस्सणं मंते / के वइए विसए पण्णत्ते 2 गोयमा ! पभूणं विच्छुयजाइआसीविसे अद्धभरहप्पमाणमेत्तं वोदिविसेणं विसदृमाणं पकरेत्तए एवइए विसए नो चेवणं संपत्तीए करिसु वा करंति वा करिस्सं तिवा मंडु कजाइअसीविसपुच्छा गोयमा ! पमूणं मंडुकजाइआसी विसे भरहप्पमाणमेत्तं बोदिविसेणं विसपरिगयं सेसं तं चेव जाव करिस्संति वा / एवं उरगजाइआसीविसस्सवि / नवरं / आसित्त पुं. (आसिक्त) स्त्रीशरीरावसक्ते, "नपुंसकविशेषे,, स च मोहोत्कटतया मेहनं योनावनुप्रवेश्य नित्यमास्ते वृ०४ऊ पं.भा.पं.चू / / जो विग्गहं अणुप्पवेसिअ छतीसा गारिस आसित्तो णयते भावोवसमं अलभंतो सो वि अपुमं भवे पं. भा० / सुगंधजलच्छटादानेन कल्प, उदकच्छटने दश / कृतासेके जी०१ प्र. 3 प्र / ज्ञा० 1 अ आ. म. प्र.६ अ / ईषत्सिक्ते, भ.९श. 33 उ० / (आसित्तसित्तसुईअ सम्मट्टरत्थंतरावणविहियं) आसिक्तानीषसिक्तानि च तदन्यथा अत एव सुचिकानि पवित्राणि संमृष्टानि कचवरापनयनेन रथ्यामध्यानि आपणवीथयश्च हट्टमार्गा यत्रतत्तथा भ० ९श०३३उ। आसिम पुं॰ (आशिमन्) आशोर्भाव इमनिष्डिद्वत् / शीघ्रत्ये वाच / आसिय त्रि. (आश्रित) प्रतिष्ठिते स्था०६ वा. आश्रयं प्राप्ते शरणागते वाच / *आश्चिक-त्रि, अश्वान् भारभूतान् हरति वहति आवहति वा ठञ् भारभूतस्याऽश्वस्य हारके वाहके आवाहके / अश्वस्य निमित्तं संयोग उत्पातो वा वक् अश्वलाभसूचके संयोगे उत्पाते निमित्ते च / वाच / / अश्वस्वामिनि,४ व्य० // जो णाम सारहीणं, सड्डेजो भद्दबाइणो दमए / दुढे वि अजोआसे, दमेइतं आसियंवित्ति / /
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy