________________ आउक्काय 28 अभिधानराजेन्द्रः भाग 2 आउक्काय धणमित्तो नाम वाणियओ। तस्स पुत्तो धणसम्मा नाम / सो धणमित्तो पुत्तेण सह पव्वइओ। अण्णया य ते साहू विहरंता मजण्हसमये एलगच्छ (त्थ) पुरपहे पडिया। सो विखुड्डुओ तिसाए अभिभूओ सणिअंसणिअं | एइ, सोऽवि से खंतओ सिणेहाणुरागेण पच्छा उ एइ / साहुणो वि पुरओ वचंति। अंतर य नई समावडिया खंतएण भणियं- एहि पुत्ता ! पियसु पाणियं नित्थरसु आवई, पच्छा आलोइज्जासि, सोन इच्छति।खंतो नई उत्तिन्नो, चिंतेइ-अओ सरामि मणागं जावेस खुडगो पाणियं पियइ। मा ममासंकाए न पाही। एगते पडिच्छइ०जाव खुड्डो पत्तो नई दढव्वयाए सत्तसारयाए ण पीयं / अन्ने भणंति-अइवाहिओ हंत पिवामि पाणियं पच्छा गुरुमूले पायच्छित्तं पडिवज्जिस्सामि त्ति उक्खित्तो जलंजली। अह से चिंता जाया। कहमेए हलहलएजीवे पियाणि,जओ"एक्कम्मि उदगविंदुम्मि, जे जीवा जिणवरेहिँ पण्णत्ता। ते पारेवयमित्ता, जंबुद्दीवे न माएज्जा // 1 // जत्थ जलं तत्थ वणं, जत्थ वणं तत्थ निच्छओ तेऊ। तेऊवाउसहगओ, तसा य पचक्खया चेव // 2 // ता हंतूण परपा-णे य अप्पाणं जो करेइ सप्पाणं। अप्पाणं दिवसाणं, कएण नासेइ अप्पाणं' // 3 // (ग) एवं भावंतेण अइसंविग्गेण न पीयं उत्तिन्नो नई आसाए छिन्नाए नमोक्कारं जायंतो सुहपरिणमो कालगओ देवेसु उववन्नो। ओहिपउत्तो जाव खुड्डुगसरीरं पासइ तहिमणुपविठ्ठो खंतमणुगच्छइ खंतो वि एइत्ति पत्थिओ / पच्छा देवेण अणुकंपाए साहूणं गोकुलाणि विउव्वियाणि / साहू वितासु वइगासु तक्काईणि गिण्हंति वइया परंपरएण जणवयं पत्ता। पच्छिमाए वइयाए देवेण विंटिया पम्हुसाविया जाणावणनिमित्तं, एगो य साहू निवत्तो तयवत्थं पेच्छइ विटियं नऽत्थि वइया, आगंतूण समाहियं तेण, पच्छा नायं तेहिंसा दिव्वं ति। इत्थंतरे देवेण साहू वंदिया, खंतोन वंदिओ। तेहिं पुच्छिओ किमयं नवंदसि। तओ सव्वं परिकहेइ नियवइअरं, भणइय-अहं एएण परिचत्तो वयलोवेण दोग्मइभायणं कओ आसि तुममेयं पियाहिं जपतेण जइ तं पाणियं पियंतो तो संसारं भमंतो, देवोपडिगउ'' त्ति / हे गौतम ! स गच्छो ज्ञेय इति शेष: / गाथाछन्द: 1 ग.२ अधि। (7) अप्कायपरिभोगकारणानि यथाण्हाणे पियणे तह धो-यणे य भत्तकरणे य सेए य। आउस्स उ परिभोगो, गमणागमणे य जीवाणं / / 111 / / स्नान-पान- धावन-भक्त-करणसे कयानपात्रोडुपगमनाऽगमनादिरूपभोगः / एतत्परिभोगाभिलाषिणो जीवा एतानि कारणान्युद्धिश्याऽप्कायवधे प्रवर्त्तन्त इति दर्शयतिएएहि कारणेहिं, हिंसंति आउकाइए जीवे / सायं गवेसमाणा, परस्स दुक्खं उदीरेंति / / 112 / / एभि:-स्नानावगाहनादिकै कारणैरुपस्थितैर्विषयविषमोहिता-त्मानो निष्करुणा अप्कायिकान् जीवान् हिंसन्ति-व्यापादन्ति, किमर्थमित्याह-सात-सुखं तदात्मानोऽन्वेषयन्तः- प्रार्थयन्त: हिताहितविचारशून्यमनस: कतिपयदिवसस्थायिरम्ययौवनदर्पाध्मातचेतसः सन्त: सद्विवेकरहितास्तथा विवेकिजनसंसर्गविक-ला: परस्यअवादेर्जन्तुगणस्य दु:खम्-असातलक्षणं तत् उदीर- यन्ति: सातवेदनीयमुत्पादयन्तीत्यर्थः / आचा०१श्रु०१ अ०३ ऊ। (8) अप्कायसमारम्भव्यावृत्तस्यैव मुनित्वम्से वेमि जहा अणगारे उज्जुकडे नियागपडिवण्णे अमायं कुब्वमाणे विणाहिए। (सूत्र-२८) स यथा पृथिवीकायसमारम्भव्यावृत्त्युत्तरकालं सम्पूर्णाऽनगारव्यपदेशभाग् भवति तदहं ब्रवीमि / अपि: समुच्चये, स यथा चानगारो न भवति तथा च ब्रवीमि 'अणगारामो त्ति एगे पयवमाणे' त्यादि, नेति, न विद्यते अगारंगृहमेषामित्यनगारा इह च यव्यादिशब्दव्युदासेनानगारशब्दोपादानेनैतदाचष्टे - गृह- परित्यागः प्रधानं मुनित्वकारणं, तदाश्रयत्वात्सावद्यानुष्ठा- नस्थ, निरवद्यानुष्ठायीच मुनिरिति दर्शयति'उज्जुकडे' त्ति- ऋजु:- अकुटिल: संयमोदुष्प्रणिहितमनोवाक्कायनिरोध: सर्वसत्त्वसंरक्षणप्रवृत्तत्वाद्दयैकरूप:- सर्वत्राकुटिलगतिरित यावत्। यदि वा-मोक्षस्थानगमनर्जुश्रेणिप्रतिपत्ति: सर्वसंचार-संयमात्। कारणे कार्योपचारं कृत्वा संयम एवं सप्तदशप्रकार ऋजुस्तं करोतीति ऋजुकृतः ऋजुकारीत्यर्थः। अनेन चेदमुक्तं भवति-अशेषसंयमानुष्ठायी सम्पूर्णानगार एवंविधश्चेदृग्भवतीति दर्शयति- 'नियागपडिवन्ने' त्तियजनं याग: नियतो निश्चितो वा यागो नियागो मोक्षमार्गः, सङ्गताऽर्थत्वाद्धातो: सम्यग्ज्ञानदर्शन-चारित्रात्मतया गतं सङ्गतमिति। तं नियागं सम्यग्दर्शन-चारित्रतात्मकं मोक्षमार्गं प्रतिपन्नो नियागप्रतिपन्न: / पाठान्तरं वा- "निकायप्रतिपन्नो' निर्गत: काय औदारिकादिर्यस्माद्यस्मिन्वा सति स निकायो मोक्ष: तं प्रतिपन्नो निकायप्रतिपन्नस्तत्कार-णस्य सम्यग्दर्शनादे: स्वशक्त्यानुष्ठानात स्वशक्त्यानुष्ठानं वा मायाविनो भवतीति दर्शयति- 'अमायं कुट्वमाण' त्ति- माया-सर्वत्र स्ववीर्यनिगूहनम्, न माया अमाया तां कुर्वाणोऽनिगृहितबलवीर्य: संयमानुष्ठानं पराक्रममाणोऽनगारो व्याख्यात इति, अनेन तज्जातीयोपादानादशेषकषायापगमोऽपि द्रष्टव्य इति। उक्तं च- "सोही य उज्जुपभूयस्स, धम्मो सुद्धस्स चिट्ठइ''त्ति / तदेवमसावुद्धृतसकलमायावल्ली __ वियतान: किं कुर्यादित्याहजाए सद्धाए निक्खंतोतमेव अणुपालिज्जा विजहित्तु विसोत्तियं (पाठान्तरे)- पुव्वसंजोयं / (सूत्र-१९) 'जाए सद्धाए' इत्यादि, यया श्रद्धया प्रवर्द्धमानानुष्ठान करणरूपया निष्क्रान्त: प्रव्रज्यां गृहीतवाँस्तमेव श्रद्धामश्रान्तो यावज्जीवमनुपालयेद; रक्षेदित्यर्थः / प्रव्रज्याकाले च प्रायश: प्रवृद्धपरिणाम एय प्रव्रजाति, पश्चात्तु संयमश्रेणी प्रपन्नो वर्द्धमानपरिणामो वा हीयमानपरिणामो वा अवस्थित परिणामो वेति, तत्र वृद्धिकालो हानिकालो वा समयाद्युत्कर्षेणान्तर्मोहूर्तिकः, नाऽत: परंसंक्लेशविशुद्ध्यद्धे भवतः / उक्तं च-''नान्तर्मुहूर्तकालमतिवृत्य शक्यं हि जग