________________ आसापास 506 अभिधानराजेन्द्रः भाग 2 आसायणा आसापास-पुं०(आशापाश) इच्छाविशेषरूपे बन्धने आसापासपडिबद्धपाणा / आशा इच्छाविशेषः सैव पाशो बन्धनं तेन प्रतिबद्धाः संरुद्धा निर्यान्त इति गम्यं प्राणा येषां ते तच्छा / प्रश्न०३ द्वा० (किंकिंन कुणइजीवो आसापासेण वा बद्धो),-संघा.। आसावल्ली-स्त्री०(आशावल्ली) सोमनाथभंगसमये यवनै शितस्य कर्णदेवस्य मातरि, ती। आसाय-पुं०(आस्वाद)आईषदपि अइतिनस्वादः आस्वादमनागस्वादे रसनेन्द्रियजन्ये ज्ञाने / आस्वाद्यतेऽनेनेति कृत्वा यत्प्रकर्षादिव्यरससंविदुजायतेतस्मिश्च / द्वाज्ञा० / विशे० 1 अभिलाषे आचा०८ अ / आसायण-न०(आशातन) आ समन्ताच्छातयति मुक्तिमार्गाद् भ्रंशयति इत्याशातनम् अनन्तानुबन्धिकषायवेदने / विशे०। आसायणा-स्त्री०(आशातना) ज्ञानादिगुणा आ सामस्त्येन शात्यन्ते अपध्वस्यन्तेयाभिस्ता आशातनाः स्छा०। प्रतीपवर्तनेषु / अधिक्षेपेषु / सम्म० विनयभ्रंशेषु आव / प्रतिषिद्धकरणेषु / आ० चालधुतापादनेषु / द०आतु०। आशातना ज्ञानदेवगुर्वादीनांजधन्यादिभेदाः त्रिविधाः तत्र ज्ञानस्य, तत्र जघन्या ज्ञानाशातना ज्ञानोपकरणस्थनिष्ठीवनस्पर्शेऽतिकस्थे, च / तस्मिन्नधोवातनिसर्गो हीनाधिकाक्षरोचार इत्यादिका 1 मध्यमा आकालिकं निरुपधानतपो वा अध्ययन भ्रात्यान्यथार्थकल्पनं ज्ञानोपकरणस्य प्रमादात्पादादिस्पर्शा भूपातनं चेत्यादिरूपा उत्कृष्टत्वेनाक्षरमार्जनं उपर्युपवेशनशयनादिज्ञानोपकरणेऽतिकस्थे उच्चारादिकरणं ज्ञानस्य ज्ञानिनां वा निंदा प्रत्यनीकतोपघातकरणमुत्सूत्रभाषणं चेत्यादिस्वरूपा 3 जधन्या देवाशातना वासकुंपिकाद्यास्फालन-श्वांसवस्त्रांचलादिस्पर्शाधा 1 मध्यमा शरीराद्यशुद्ध्या पूजनं प्रतिमाभूनिपातनं चेत्याद्या 2 उत्कृष्टा प्रतिमायाश्चरणश्लेष्म-स्वेदादिस्पर्शनभंगजननावहेलनाद्या च // श्रुताशातना फलमुवहाणशब्दे महा० / प्रवचनाशातक आचार्यः / महा० ५अध्य० // से भयवं जेण कई कहिं कयाई पमायदोसओ पवयण मासाएजा। से णं किम आयरियं पावेजा / गोयमा ! जेणं केई कहिं वि कयाईपमायदोसओ असई कोहेण वामाणेण वा मायाए वा लाभेण वा रागेण वा दोसेण वा भएण वा हासेण वा मोहेण वा अन्नाणदोसेण वा पवयणस्स अन्नयरहाणे वइमेत्तेणं पि अणगारं असमायारीपरूवमाणे वा अणुमन्नेमाणे वा पवयणमासाएज्जा से णं वोहिं पिणो पावे किंमंग! आयरियपलंभं 1 से भयवं ! किं अभटवे मिछादिट्ठी / आयरिये भवेजा गोयमा ! भवेजा / एत्थं च णं इंगालमद्दगाईन एसे भयवं ! किं मिच्छट्टिी निखमेजा। गोयमा ! निक्खमेजा देवस्य / / अथवा देवाशातना जघन्या दश मध्यमाश्चत्वारिंशदुतकृष्टा श्वतुरशीतिस्ताश्च क्रमेणैवमाहुः / / तंबोल पाण२ भोअण, 3 वाहणहत्थीभोग 5 सुवण 6 निट्ठवणं७ // मुत्तुचारं९ जूअं,१० वजे जिणमंदिरस्संते // 1 // इति जघन्यतो दश देवाशातनाः / प्रव०३८ वा तंबोलेत्या-दिगाथायां तांबूलपानभोजनोपानतस्त्री भोगस्वपननिष्ठीवनानि मूत्रं प्रस्रवणं उच्चारं पुरीष द्यूतमंधकादि वर्जयेत् तीर्थकदाशातनाहेतुत्वाजिनमंदिरस्यांऽतर्विवेकी जन इति। मुत्त पुरीसं२पाणंजाणा सण५ सयण इत्थितंवोलं 8 निट्ठीवणं च 9 जूअं 10 जूआइपलोयणं 11 विगहा 12 / / 3 / / पल्हत्थीकरणं 13 पिहुपासायपसारण 14 परप्परविचाओ 15 परिहासो 16 मच्छरिआ 17 सीहासणमाइपरिभोगो 18 // 2 // केससरीरविभूसण 19 छत्ता२० सिसकिरीड 22 चमरधरणं च 23 धरणं 24 जुवईहिं सविआरहास 25 खिडप्पसंगाय 26 13 / / अकयमुहकोस 27 मलिणंगवत्थ२८ जिणपूअणामणसोअणेगयत्तं 29 सचित्तदविआणविमुआणं 30 / / 4 || अचित्तदव्विअबुस्सणंच 31 तहणेगसाडिअत्तचि 32 जिणदसणेअणंजलि 33 जिणंमि दिलुमि अ अपूआ 34 // 5 // अहवा अणिहकुसुमाइपूअणं 35 तह अणायरपवित्ती 36 जिणपडिणीअनिवारण 37 चेइअदध्वस्सुबेहणमो 38 6 || सहसामस्थिउवाणह 39 पुर्व चिइवंदणाइपढणंच 10 जिणभवणाइठिआणं चालीसायणा एए 7 // इति मध्यमतश्चत्वारिंशदाशातना // उत्कृष्टाः 84 / ध! खेलं ? केलिं 2 कलिं 3 कला कुललयं 5 तंवोल मुग्णालयं, गाली कंगुलिआ९ सरीरधुवणं 10 केसे 11 नहे 12 लोहिअं 13 / भत्तोसं 14 तय 15 पित्त 16 वंत 17 दसणा 18 विस्सामणा 19 दामणं,२० दंत 21 च्छी 22 नह 23 गल्ल 24 नासिअ२५ सिरो 26 सोत्त 27 छवीणंमलं 28 // 3 // मुत्तं 29 मीलण 30 लिक्खयं 31 विभजणं 32 भंडार 33 दुट्ठासणं 34 छाणी 35 कप्पउ 36 दालि 37 पप्पड 38 वडी विस्सारणं 39 नासणं 40 अकंदं 1 विकह 42 सरच्छुघउणं 43 तेरिछसंहावणं 44 अग्गीसेवण 45 रंधणं 46 परिखणं 47 निस्सीहिआभंजणं 48 // 2 / / छतो 49 वाणह 50 सत्थ 51 चामर 52 मणोणेगत्त५३ मंषगणं 14 सचित्ताण 96 मचाय 56 चायमजिए 57 दिठ्ठीइनो अंजती 58 साडेगुत्तरमंग-भंग 59 मउड 60 मोलिंसिरोसेहरं६२ हुड्डा३जिंडुहगेडि आइरमणं 64 जोहार 65 मंडकि अं१६ |रेकारं 67 धरणं 68 रणं 69 विचरणं वालाण 70 पल्हथिअं७१ पाऊ 72 पायपसारणं 73 पुडुपुडी 74 पंकं 75 रओ 76 मेहुणं