SearchBrowseAboutContactDonate
Page Preview
Page 513
Loading...
Download File
Download File
Page Text
________________ आसाढभूइ 505 अभिधानराजेन्द्रः भाग२ आसाढा तृतीयो मोदकः / एष द्वितीयसंघाटकसाधोभविष्यतीतिविचिंत्य कुष्टिरूपं कृत्वा चतुर्थवेलायां प्रविष्टः लब्धश्चतुर्थो मोदकः एतानिच रूपाणि कुर्वन् मालोपरिस्थितेन विश्वकर्मणा नटेन ददृशे / चिंतितं चानेन सम्यगेषोऽस्माकं मध्ये नटो भवति / परं केनोपायेन स यतितव्य इति / एवं च चिंतयतः समुत्पन्ना तस्य शेमुषी दुहितृभयां क्षोभयित्वा गृहीतव्य इति / ततो मालादुतीर्य सादरमाकार्याषाढभूतिः पात्रभरणप्रमाणैर्मोदकैः प्रलोभितः भणितश्वासावहो भगवन ! प्रतिदिवसमस्माकं भक्तदानग्रहणेनानुग्रहोऽनुविधातव्यः ततोगतस्वोपाश्रयमाषाढभूति-रकथयचाते रूपपरावर्तनवृत्तांतं विश्वकर्मा निजकुटुंबस्य भणिते च दुहितरौ यथा सादरं दानस्नेहदर्शनादिना तथाकर्तव्यं / यथा युष्माकमायत्तोभवति प्रतिदिवसमायाति च भिक्षार्थमाषाढभूति-दुहितरावपि तथैवोपचरतः ततोऽत्यंतमनुरक्त मवगम्य रहसि भणितो यथायमत्यंतं तवानुरक्तस्ततोऽस्मान् परिणीय त्वं परिभुक्ष्वेति अत्रांतरे च तस्यादेयमियाय चारित्रावरणकर्म गलितो गुरूपदेशः प्राणे सति विवेको दूरीभूतः कुलजात्य-भिमानस्ततस्तेनोक्तमेवं भवतु परमहं गुरुपादांतिके लिंगं विमुच्य समागच्छामि गतो गुरुसमीपं प्रणतस्तेषां पादयुगलं प्रकटितो निजाभिप्रायः / ततो गुरुभिरवादि वत्स! नेदंयुष्मादृशां विवेकरत्नैकशरणानामवगाहितसक लशास्त्रार्थानामु भयलोक-जुगुप्सनीयं समाचरितुमुचितं / तथा (दीहरसीलं परिपालि,ऊण विसएसुवच्छमार मसु / को गोपयमि बुड्डइउपहिंत रिउण बाहाहिं) इत्यादि / तत उवाचाषाढभूतिर्भगवन्! यथा यूयमादिशथ तथैव केवलप्रतिकूलकर्मणोदयः। प्रतिपक्षभावनारूपकवदुर्बलतया मदनशबरेण निरंतर समुत्रस्यमृगनयनरमणीकटाक्षविशेषोपनिपातमादधता शतशो मे जर्जरीकृतं हृदयं एवं चोक्तवा गुरुपादान् प्रणम्य तदंतिके रजोहरणं मुक्तवान् / ततः कथमहममीषामनुपकृतोपकारिणामपारसंसारोदधिनिमग्न जंतुसमुद्धरणैकचेतसां सकलजगत्परमबंधुकल्पानां गुरूणां पृष्ठं ददामीति पश्चात्कृतपादप्रचारो हा कथमहं भूयोऽप्येवंविधगुरूणां चरणकमलं प्राप्स्यामीति विचिंतयत् वसतेर्विनिर्गत्य विश्वकर्मणो भवनमायातः / परिभावितमस्य सादरमनिमेषदृष्ट्या नटदुहितृभ्यां वपुः प्रत्यभासत। सकलजगदाश्चर्यमस्य रूपं ततोप्यचिंतयतामिमे अहो कौमुदीशशांकमंडलमिवास्य मनोहरकांतिवदनं, कमलदल-युगलमिव नयनयुगलं गरुत्मत इव तुंगमायतं नासानालं कुंद मुकुलश्रेणिरिव सुस्निग्धा दशनपद्धतिः,महापुरकपाट मिव विशालमस्य मासलं,वक्षःस्थलं मृगरिपोरिव संवर्तितः कटि प्रदेशो निगूढजानुप्रदेश जंघायुगलं सुप्रतिष्ठितकूर्मयुगलमिव चरणयुगलं // ततो विश्वकर्मा अवोचत् महाभाग तवायत्तेद्वे अप्यमू कन्यके ततः स्वीक्रियतामिति / ततः परिणीते ते द्वे अपि तेन कन्यके भणिते च विश्वक मा यो नामैतादृशीमप्यवस्था गतो गरुपादान् स्मरति सनियमादुत्तमप्रकृतिः / ततएव भिक्षावर्जनार्थ सर्वदैव मद्यपानविरहिताभिर्युष्माभिः स्थातव्यं / अन्यथैष विरक्तो यास्यति / आषाढभूतिश्च सकलकलाकलापपरिज्ञानकुशलो नानाविधैर्विज्ञानातिशयैः सर्वेषामपि नटानामप्रणीर्बभूव ततस्ते च सर्वेपि नटाः स्वां स्वायुवतिं स्वस्वपृहे विसुप्य च राजकुलंगता। आषाढभूति भार्याभ्यामपि चिंतितमद्य राजकुले गतो ऽस्माकं भर्ता सकलामपि च रात्रिं गमयिष्यति / ततः पिबामो यथेच्छमा-सवमिति | तथैव कृतं / मदवशाव्यपगतचेतने विगतवस्त्रे द्वितीय भूमिकाया उपरि सुप्ते तिष्ठतः ! राजकुले परराष्ट्रदूतः समायात इति राज्ञो व्याक्षेपो बभूव / ततो नवसर इति कृत्वा प्रतीहारेण मुत्कलिता सर्वेऽपिनटाः समागता स्वं स्वं भवनं आषाढभूतिश्च निजावासे समागत्य यावत् द्वितीयभूमिका मारोहति / तावत्ते द्वे अपि निजभार्ये विगतवस्त्रे बीभत्स्ये पश्यति ततः स महात्मा चिंतयत् अहो मे मूढता अहो मे निर्विवेकता / अहो मे दुर्विलसितं यदेतादृशमप्यशुचिकरंडकभूतानामधो गतिनिबंधनानां कृते परमशुचिभूतमिह परलोककल्याणपरंपराजनकमोक्षेपेण मुक्तिपदनिबंधन संयममुभामाभूव ततोऽद्यापि न मे किमपि विनष्टमपि, गच्छामि गुरुपाहांतिकं, प्रतिपद्ये चारित्रं, प्रक्षालयामिपापपंकमिति,विचिंत्य गतो गृहात् / हष्टः कथमपि विश्वकर्मणा लक्षित इंगितादिना यथा विरक्त एष यातीति ततः सत्वरं निजदुहितरावुत्थाप्य निर्भर्त्सयति / हा दुरात्मिके हीनपुण्य-चतुर्दशीके ! युष्मद्विलसितमेतादृशमवलोक्य सकलनिधानभूतो युश्यद्भर्ता विरक्तो यातीति तद्यदि निवर्तयितुं शक्नुथस्स्तर्हि निवर्त्तयथो नो चेत् प्रजीवनं याचध्वमिति / ततस्ताः ससंभ्रम परिहितवसनाः पृष्ठतः प्रधाव्य गच्छतः पादयोलग्ना वदंति च / हा स्वामिन् ! क्षमस्वैकमपराधं निवर्तस्व मास्माननुरक्ताः परिहर एवमुक्तोपि समनागपि चेतसिन रज्यते ततस्ताभ्यामवाचि / स्वामिन् ! यद्येवं तर्हि प्रजीवनं देहि येन पश्चादपि युष्मत्प्रसादेन जीवामस्तत एवं भवत्विति दाक्षिण्यवशादनुमत्य प्रतिनिवृत्तः / ततः कृतं भरतचक्रवर्तिनश्चरितप्रकाशकं राष्ट्रपालं नाम नाटकं / ततो विज्ञप्तो विश्वकर्मणा सिंहरथो राजा / देव ! आषाढभूतिना राष्ट्रपालं नाम नाटकं विरचितं / तत्संप्रति नर्त्यतामिति / परंतत्र राजपुत्रपंचशतैराभरणविभूषितै प्रयोजनं / ततो राज्ञा दत्तानि राजपुत्राणां पंचशतानि तानि यथातथमाषाढभूतिना शिक्षितानि ततः प्रारब्धं नाटकं नर्तितुं तत्र आषाढभूतिना शिक्षित इक्ष्वा कुवंशसंभूतो भरतश्चक्रवातपदस्थितो। राजपुत्राश्च यथायोगं कृताः सामंतादयः। तत्र च नाटके यथा भरतेन भारतं षट्खंडं प्रसाधितं / यथा चतुर्दशरत्नानि नव महानिधयः प्राप्ता यथा वा दर्शगृहा-वस्थितस्य केवलालोकप्रादुर्भावो, यथा च पंचशतपरिवारेण सह प्रवृज्या प्रतिपन्ना तत्सर्वमप्यभिनीयते ततो राज्ञा लोकेन च परितुष्टेन सर्वेणापि यथाशक्ति हारकुंडलादीन्याभरणानि सुवर्णवस्त्राणि च प्रदत्तानि / ततः सर्वजनानां धर्मलाभं प्रदाय पंचशतपरिवार आषाढभूतिर्गतुं प्रावर्तत / ततः किमेतदिति राज्ञा निवारितस्तेनोक्तं किं भरतश्चवतींप्रव्रज्यामादाय निवृत्तोयेनाहं निवर्ते / इति गतः सपरिवारो गुरुसमीपं वस्त्राभरणदिकंच समस्तं निजभार्याभ्यांदत्तवान् तच प्रजीवनकं किल तयोतिं / गृहीता दीक्षा तदपि च नाटकं विश्वकर्मणा कुसुमपुरे नर्तितुमारब्धं / तत्रापि पंचशतसंख्याः क्षत्रियाःप्रव्रजंतो निःक्षत्रियां पृथिवीं करिप्यंतीति नाटकपुस्तकमग्नौ प्रवेशितं ! पिं०1 मायापिंडे इदमुदाहरणम् / / आषाढा-स्त्री(आषाढा) नक्षत्रभेदे (दो आसाढा) स्था० 2 ठा० / द्वे आषाढे पूर्वाषाढा उतराषाढाच-वाच०। आसाढायरिय-पुं०(आषाढाचार्य)आव्यक्तिकनिन्हवाचार्येऔर। आसाठी-स्त्री०(आषाढी) आषाढानक्षत्रयुक्ता पूर्णमासी आषाढी आषाढमासभाविन्यां पूणमायाम्-सू०च० आव०।
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy