________________ आसवमाणा 504 अभिधानराजेन्द्रः भाग 2 आसाढभूइ सततं वासितं स्वातं, कस्यचित्पुण्यशालिनः / वितनोति शुभं कर्म, द्विचत्वारिंशदात्मकामिति // 4 // तथा-श्रमार्जनाय निर्मिध्यं.श्रतज्ञानाश्रितं वचः। विपरीतं पुनयि, मशुभार्जनहेतवे / / 5 / / शरीरेण च सुप्तेन, शरीरी चिनुते शुभं / सततारंभिणा जंतु, घातकेनाशुभं पुनः // 6 // कषायविषया योगाः, प्रमादाचरती तथा / मिथ्यात्वमार्तरौद्रं चे, त्यशुभं प्रति हेतवः / / 7 / / नन्वेते बंधं प्रति हेतुत्वेनोक्ताः / यदाह वाचकमुख्यः / मिथ्या दर्शनाविरतिप्रमादकषाययोगा बंधहेतव इति तत्किमाश्रव-भावनायां बंधहेतूनामेतेषामभिधानं सत्यं आश्रवभावबंधभावनापि महर्षिभिर्भावनात्वेनोक्ता / आश्रवभावनयैव गतार्थत्वात् आश्रयेण कषायात्ताः कर्मपुद्गला आत्मना संबद्यमाना बंध इत्यभिधीयंत यदाह सकषायत्वान्जीवः कर्मणो योग्यान पुद्गलानादत्ते सबन्धः स्यात् इत्यतोऽपि कर्म पुगलादानहे तावाश्रवे बंधहेतूनामभिधान-मदुष्टं / ननु तथापिबंधहेतूनां पाठो निरर्थकः नैवं बंधाश्रवयोरेकत्वेनोक्तत्वादाश्रवहेतूनामेवायं पाठ इति सर्वमवदातमिति / आसवमाण-वि०(आस्रवत्) शनैः प्रस्रवति-(उदयं आसवमाणं पेहारा) आचा०४०१ उ.। आसवर-पुं०(अश्ववर) अश्वानांमध्ये प्रधाने-औ० / भ०९ श०३३ उ० / आसवसक्कि-(ण) स्त्री०(आस्रवसक्तिन) आसवा हिंसादयस्तेषुसक्तं संगं आस्रवसक्तं तद्विद्यते यस्य आस्रवसक्ती हिंसाद्यनुषंगवति आचा०।५ अ०१ऊ। आसवार-पुं०(अश्ववार) अश्वारूढपुरुषे-भः / 9 श.३३ ऊ ।ततो आसवारेण दिह्रो-आ.म.॥ आसवोदगा-स्त्री०(आसवोदक) आसवमिव चंद्रहासादिपरमासवमिवोदकं यासांताः आसवोदकाः। आसवमिष्टोदकासु वापीषु / जी०३प्र० / राणा आससेण-पुं०(अश्वसेन) चतुर्दशे महाग्रहे-ज-कल्प० / पार्श्वजिनपितरि, साकल्प० भरतक्षेत्रेऽवसर्पिण्यांजातस्य चतर्थचक्रिणः पितरि, स० आव०। आसा-स्त्री०(आशा) वांछयाम् ज्ञा० 1 अ तं / इच्छाविशेषे प्रश्न / भोगाकांक्षायाम् / आसं च छंदं च ठिगिव धीरे आचा आहारोपकरणगणस्वजनशरीराधनभिष्वंगरूपायामिच्छायाम् / अनु०। अप्राप्तार्थानां प्राप्तिसंभावनायाम् औ०। परसत्व-वस्तुप्राप्त्यभिलाषे / आतुः। आसाइजो पहुत्तं, देइ सदा सत्तमप्पणो वस्स / इय सव्वत्थमूला, परिहरियव्या सया आसा // संघा० / / उत्तररुचकपर्वतस्य विजयकूटवासिन्यां दिकुमार्याम् / स्था० 8 ठा.द्वी। दिशि, च वाचा आसाई-स्त्री०(आश्वयुजी) अश्वयुगश्विनी तस्यां भवाऽश्वायुजो / आश्विनेयमासभाविन्याममायां पूर्णिमायां / जं०। आसाएनाण-त्रि०(आशातयत्) आशातनां कुर्वति / स्था०४ठा०। *आस्वादयत्-त्रि इक्ष्वादेरिव ईषत्स्वाद्यति बहु त्यजति च आचा०कल्प०वि०। आसागह-पुं० (आशाग्रह) चित्तव्याक्षेपकारित्वात् ग्रहतुल्यवांछायाम् / आराध्य भूपतिमवाप्य ततो धनानि, मोक्यामहे किल वयं सततं सुखानि इत्याशयाव्रत विमोहितमानसाना,कालः प्रयाति मरणावधिरेव पुंसाम् // 3 // एहिगच्छ पतोत्तिष्ठ वद मौनं समाचर / इत्याद्याशाग्रहग्रस्त क्रीडंति धनिनोऽर्थिभिः२ आचा०॥ आसाढ-पुं०(आषाढ) आषाढी पूर्णिमा यत्र मासे स आषाढः / आषाढी पूर्णिमा घटिते मासे, | आषाढे मासे सकृत् कर्क संक्रांती उत्कर्षतोऽष्टादशमुहूर्तो दिवसो भवति / स०१८ स.। आसाढेणं मासे एगूणतीसं राइंदिआई राइंदियणेणं पं०। स० 29 स.॥ आषाढपुनिमाएण उक्कोसपए अट्ठारसमुहुत्ते दिवसे भवइ जहनिया दुवालसमुहुत्ता राई भवइ म.११ श.११ उ. / उत्त. 126 अ०॥ आव्यक्तिकनिन्हवानां धर्माचार्य, / विशे० / ठा० / आषाढो येन हि श्वेतांब्यां नगर्या पोलासा उद्यानेच शिष्याणां प्रतिपन्ना गाढयोगाना रात्रौ हृदयशूलेन मरणमासाद्य दिवेन भूत्वातदनुकंपया स्वकीयमेव कलेवरमधिष्ठाय सर्वा समाचारी-मनुप्रवर्तयता योगसमाप्तिं शीघ्रं कृत्वा वंदित्वा तानभिहितं च क्षमणीयं भदंता! यन् मया यूयं वंदनकारिताः यस्य च शिष्या इयचिरमसंयतो वन्दितोऽस्माभिरिति विचिंत्या व्यक्तमतमाश्रि-ताः ।स्था ठा०७ / उज्जयिन्यामवधाविते स्वनामख्याते आचार्येच। स्थिरीकरणशब्दे कच्छा / नि. चू। आसाढपाडिवया-स्त्री०(आषाढप्रतिपत) आषाढपूर्णमास्या अनन्तरा प्रतिपदाषाढप्रतिपत् / श्रावणकृष्णप्रतिपदि,स्था०1४ ठा० // आसाठभूइ-पुं०(आषाढभूति) धर्मरुचिसूरिशिष्ये, पिण्ड / विश्वकर्मा नाम नटः तस्य द्वे दुहितरी तेचद्वे अप्यतिसुरूपे अतिशयाते येनवदनं कात्या दिनकरकरोद्भासितकमलश्रियं नयनयुगलेन चंचरीक कुलवलययुगलं पीनोन्नतनिरंतरेण पयोध-रयुगलेन संहततालफलयुगलं बाहुयुगलेन सपल्लवालताःत्रिव-लिभंगुरेण मध्यभागेनेंद्रायुधमध्यं जधनविस्तरेण जान्हवीपुलिन-देशं ऊरुयुगलेन गजकलभनासाभोगं जंघायुगलेन कुरुविंदवृत्त-संस्थितिंचरणयुगलेन कूर्मदेहाकृतिं सुकुमारतया शिरीषकुसुम-संचयं वचनमधुरतया वसंतमासोन्मत्त कोकिलारवं अन्यदाच तत्र यथाविहारक्रम समाययुः। धर्मरुचयो नाम सूरयः / तेषामंते-वासी प्रज्ञानिधिराषाढभूतिः स भिक्षार्थमटन् कथमपि विश्वकर्मणो नटस्य गृहे प्राविशत् / तत्र चलब्धः प्रधानो मोदकः द्वारे च वि-निर्गत्य तेन चिंतितमेष सूरीणां भविष्यति तत आत्मार्थ रूप-परावर्त्तमाधायान्यं मोदकं मार्गयामि ततः काणरूपं कृत्वा पुनः प्रविष्टो लब्धो द्वितीयो मोदकः / ततो भूयोपि चिंतितं एष उपाध्यायस्य भविष्यति / ततः कुब्जरूपमभिनिर्वयंपुनरपि प्रविष्टः लब्धः