SearchBrowseAboutContactDonate
Page Preview
Page 511
Loading...
Download File
Download File
Page Text
________________ आसरह 503 अभिधानराजेन्द्रः भाग 2 आसवभावणा पवनगरुडजयि अतएव चपलं शीघ्रगतिकंपश्चात्पदद्वयस्यकर्मधारयः / आचा० / रा०। विषयकषायादिकेषु वा० / आचा० ओ०। सू०। क्षात्या क्रोधाभावेन नत्वसामर्थ्येन या क्षमा तया ऋषिमिवानगारमिव / कर्मप्रदेशद्वाररूपेषु / सू०पापोपादानकारणेषु / ग०।। रागे-आसवे क्षमाप्रधानत्वात्तस्य न चरणयोर्लत्तादायक। न तु मुखेन दंशकं न च आश्रति प्रविशन्तियेन काण्यात्मनीति आश्रवाः कर्महेतुरिति भावः पुच्छाघातकरमिति / सुशिष्यामिव प्रत्यक्षतो विनीतं अत्र ताकारः स्थानाव। (एगे आसवे) आश्रति प्रति-शंति येनकडाण्यात्मनीति प्राकृतशैली भवस्तेन प्रत्य-क्षविनीतं / उदकं हुतवहोऽग्निः पाषाणः पांशुः आश्रवः कर्मबन्धहेतुरितिभावः / सर्वेन्द्रियकषाया व्रतक्रियायोगरूपरेणुः कर्दमः शर्करं सलघूपलखंडंस्थानं सवालुकं / अत्रार्थ इल्लप्रत्ययः / क्रमेण पंचचतुःपंचपंचविंशतिभेदः / उक्तश्च / इन्द्रिय कसायअव्वय बहुलसिकताकणं स्थानं तटं नदीतटंकटको गिरि-नितंबविषमप्राग्भारौ ५किरिया 25 पण चउ अपंचपणवीसा / जोगतिएणेव भवे आसो भेयाउ प्राग्वत् / गिरिदर्थः प्रतीताः / तासु लंघनमतिक्रामणं प्रेरणं आरुढस्य वाया लत्ति / तदेवमयं द्विचत्वारिंशतिद्विधोडथवा द्विविधो पुंसोऽभिमुखे दर्शनधावना दिना संज्ञाकरणपूवकं प्रवर्तनं निस्तारणा द्रव्यभावभेदात्तत्र द्वव्याश्रवो यजलान्तरगतनावादौ तथा-विधपरिणामेन तत्पारप्रापणा तत्र समर्थना चंडैरुप्रैः सुभटैः रणापातितंदंडवत् छिट्टैर्जलप्रवेशनामावा आश्रवस्तु यजीवाना-म्यंचेन्द्रिवयादिछिद्रवतः पततीत्येवंशीलं दंडपाति अतर्कितमेव प्रतिपक्षं स्कंधावारे पतनशीलं कर्मजलसंचय इति सावाश्रव सामान्यादेक एवेति / सम०। स्था० // अनेना ऽस्योत्पतनस्वभावोऽपि सूचितः / मार्गादिखेदेष्वापि नाश्रुपातय आचा।कर्मप्रव० तीत्येवं शीलमनश्रुपाति तच्छा अकालतालुं अश्यामतालुं पूर्व जे आसवाते परिस्सवा / आचा० / रक्ततावर्णितेऽपि यत्पुनरकालतालु इति विशेषणं तत्तालुनः य इति सामान्य निर्देश आश्रवत्यष्टप्रकारं कर्म थैरारंभैस्ते आश्रवाः श्यामत्वमतीतरामपलक्षणमिति तन्निषेधख्यापनार्थं चः समुच्चये परिसमन्तात्श्रवति गलति यैरनुष्ठानविशेषैस्ते परिश्रवाः यएवाश्रवाः कालेऽराजकानां राजनिर्णयार्थकाधिवासनादिके समये हेषते कर्मबन्धस्थानानि तएवपरिश्रवाः // कर्मनिर्जरा-स्पदानीदमुक्तं भवति / शब्दायत्येवं शीलं कालहेषि जितनिद्राआलस्ययेन तत् जित-निद्रं / यानीतरजनाचरितानि सगंगनादीनी सुखकारणतया तानि त्यक्तालस्यमित्यर्थः / कार्येष्वप्रमादित्वात् यथा श्रुतार्थेव्याख्यायमाने कर्मबन्धहेतुत्वादाश्रवाः पुनस्तान्येव तत्वविदां विषय सुखपराङ्मुखानां हयशास्त्रविरोधस्तथाहि / "सदैव निद्रा वशगा, निद्राच्छेदस्य संभवः / निस्सारतया संसारसरणि-देश्यानीनि कृत्वा वैराग्यजनकान्यतः जायते संगरे प्राप्ते, कर्मा रस्य च भक्षणे" इति / यद्वा जितनिद्रत्वं परिश्रवा निर्जरास्थानानि आश्रवतीत्याश्रवः कर्मबन्धके आचा०५ अ०६ समावसरप्राप्तत्वादश्वरत्नत्वेना-ल्पनिद्राकत्वाच्च / तथा गवेषकं उ० आश्रवति तान् शोभनत्वेनाशोभनत्वे वा गृह्णातीत्याश्रवाः / सूत्रकर मूत्रपुरीषोत्सर्गादौ उचिता-नुचितस्थानान्वेषकं / जितपरिषहं शीता श्रु०१४ अ आ समन्तात् श्रृण्वंति गृण्हती गुरुवचनमाकर्णयंतीत्याश्रवाः तपाद्यातुरत्वेऽपि अखिन्नं जात्यं प्राधान्या जातितिपक्षस्तत्र भवं जात्यं उत०१ अगुरुवचने स्थिते / आश्रवो वचने स्थित इति हैमः उत०१ अ / जातीयं निर्दोष-कमित्यर्थः / निर्दोषपितृकत्वं तु प्रागुक्तं / ईदृग्गुणयुक्तो हि समये स्वामिने न द्रह्यति मातृमुखा वगतस्वकारणत्वात् व्यतिकरः आसवणिरोहभाव-पुं. (आश्रवनिरोधभाव) आश्रवस्य कर्मा प्रकुपितचिन्तितस्वामिद्रोहककि शोरवत्मल्लिविंचकिलकुसुमं तद्वतशुभ्रं दानहेतोरविरतलक्षणस्थान्तरार्थस्य निरोधो निषेधो यस्तस्य यो भावः अश्लेष्मत्वेनाना विलिप्तपूतिगंधिच घ्राणं पाथो यस्यतत्तथा / इकारः सत्ता स तथा संवरसत्वे, पंचा० / वृ० / प्राकृत शैली भवः / ततः पूर्वपदेन कर्म-धारयः / शुकपत्रवत् शुक आसवदार-न०(आश्रवद्वार) आस्रवणं जीवतडागे कर्मजलस्य पिच्छ्चत् सुष्टुवर्णो यस्य तत्तथा / कोमलत्वं कायेन ततःपदद्वयस्य संगलनमाश्रवः कर्मबन्धनमित्यर्थः / तस्य द्वाराणीव द्वाराणि उपाया कर्मधारयसमासः मनोभिरामम्। जंन्टी० // आश्रवद्वाराणि स्था०५ ठा० / कर्मोपादानोपायेषु मिथ्यात्वादिषु, / स० आसरह-पुं० (अश्वरथ) अश्वप्रधानो रथोऽश्वरथःज्ञा०१अ.अश्व० १सा युक्तोरथोऽश्वरथः / अश्वेन युक्ते रथे, (चाउग्घंटं आसरयणंदुड्ढढे) पंच आसवदारा / फमिच्छतं आविरई पमाया कसाया जोगा // नि०यू०१३ अ०। आव०१ अ०॥ आसराय पुं.(अश्वराज) अणहिलपट्टननगरे जाते पौरपाटकुल मण्डने आ०चू० / प्रणातिपातादिषु / स्था०। आव०। आचा०। गुर्जरधराधिपतौ, / अणहिल्ल वाड्यपट्टणे यपोरवाल कुलमंडणा आसराय अत्थेगे गोयमा पाणी, जेए यं मणुए विसं / कुमरदेविलणया गुञ्जरधराहिवई / प्रधानेऽश्वे,स्था०५ ग० / आसवदारे णिरोहादि, इयरहे पसोक्खंचरे / महा०॥ आसवपुं.(आसव)अपकायतेजस्कायपवनवनस्पतिकायादि पिण्डरूपे। आसवभावणा-स्त्री०(आश्रवभावना) आसवतत्वालोचने,ध०। अ. पिं / मूलदलखर्जूरसारनिष्पन्ने,प्रज्ञा पत्रादिवासकद्रव्यभेदादनेकप्रकारे आश्रवभावना चैवं / निर्याससारे, जी० मादकरसे अष्ट, कुसुमोत्पन्ने मद्ये उत्तः / चंद्रहासादिके, रा०। मनोवाकायकर्माणि, योगाः कर्म शुभाशुभं / यदाश्रवंति जंतूना, मावास्तेन कीर्तिताः // 5 // *आश्रव-आ-श्रवतियत्क्षरतिजलंयैस्तेआश्रवाः सूक्ष्म रंधेषुभ० / अश्रोत्यादत्ते कडर्म यैस्ते आश्रवाः / धर्म आश्रवति प्रविशति कर्म मैत्र्यादिवासितं चेतः कर्म स्यूते शुभात्मकं / येन स आश्रवः / सूत्र० / अष्टप्रकारकं कर्म येन स / आ०। सम्म०। कषायविषयाक्रांतं, वितनोत्यशुभं मनः // 2 // आश्रीयते उपाय॑ते कर्म एभिः इत्याश्रवाः / प्रव, / उत्त प्राणातिपात यतोन्यत्र-मैत्र्या सर्वेषु सत्वेषु, प्रमोदेन गुणाधिके / मृषावादा-दत्तादानमैयथुनमिथ्यात्वादिषु / आव / परिग्रह लक्षणेषु वा माध्यस्थ्येनाविनीतेषु, कृपया दःखितेषु वा // 3 //
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy