________________ आसरयण 502 अभिधानराजेन्द्रः भाग 2 आसरयण त्वीषद्विशाला कोष्ठिका तद्वत्संवृत्तं सम्यग्वर्तुलं वलितं नमनस्वभावंनतु (सिरिसातिसे अघोण) मिति दृश्यते तत्र शिरीष शिरीषपुष्पं स्तब्धमध्यं यस्य तत्तथा / परिणाहस्यमध्यपरिधिरूपस्य चैव तद्वतिश्वेताघोणायस्येति तथा पुष्करपत्रमिव कमलदलमिव सलिलस्य चिंत्यमानत्वादुचितेयमुपमा / ईषदंगुलं यावत्प्रणतं न तु प्रारब्धं बिन्दवोयत्र तदेवं विधं कोऽर्थः यथा पुष्करपत्रं जलान्तस्थं अतिप्रणतस्योपवेष्टुर्दुःखावहत्वात् पृष्ठे पर्यायस्थानं यस्य तत्तथा वाताहतजलबिन्दुयुतं भवति / तथैतदपि सलिलं पानीयं आरोहकसुखावहपृष्ठकमित्यर्थः / सम्यग् यथा क्रमेण नतं पृष्ठ यस्य लावण्यमित्यर्थः / तस्य बिन्दवः छटास्तैर्युतं बिन्दुगृहणेनाऽत्र प्रत्यंगं तत्तथा / सुजातं जन्मदोषरहितं पृष्ठं यस्य तत्तथा / प्रशस्तशालिहोत्र- लावण्यं सूचित लोकेऽपि प्रसिद्धमेतत् / मुखेऽस्य पानीयमिति अचंचलं लक्षणानुसारि पृष्ठं यस्य तत्तथा / किंबहुना विशिष्टपृष्ठं प्रधानपृष्ठमिति स्वामिकार्यकरणे स्थिरं साधुवाहित्वात् चंचलं शरीरं जातिस्वभावात् यावत् / उक्तं पृष्ठे पर्याणस्थानवर्णनं / अथ तत्रैवावशिष्टभागं विशिनष्टि / अथ यदि चंचलाङ्गस्तदायुर्मेध्यवस्तुस्वपिस्वाङ्गप्रवर्तको एणी हरिणी तस्या जानुवदुन्नतं उभयपार्श्वयोर्विस्तृतञ्च चरमभागे स्तब्धं भविष्यतीत्याह / चोक्षः कृतस्नानश्वरको धाटिभि क्षाधर परिव्राजको सुदृढं पृष्ठ यस्य त-त्तथा / वेत्रो जलवंशःलता वा कशा चर्मदण्डस्तेषां मस्करी ततश्चरकसहितः परिव्राजकश्वरकपरिव्राजकः प्रथमा द्वितीयार्थे / निपातास्तैस्तथा अंकेल्लणप्रहारैस्तर्जकविशेषाघातैश्च परिवर्जितं नचोक्षपरिव्राजकमिव प्राकृतशैल्याअकारप्रश्लेषादभिलीयमानं श अश्ववारमनोऽनुकूलचारित्वात् अंगं यस्य तत्तथा / तपनीयमयाः अश्रुभिः संसर्गशंकया आत्मानं संवृण्वान्ति आभीक्ष्ण्ये चात्र द्विवचनम् स्थासका दर्पणाकारा अश्वालंकारविशेषा यत्र तदेवंविधं अहिलाणं एवमग्रेऽपिभाव्यं / अथाऽस्य क्रियाविशेषैत्यित्वं लक्षयति / मुखसंयमनविशेषो यस्य तत्तथा / वरकनकमयानि सुष्टुशोभनानि खुरप्रधानाश्वरणाखुरचरणास्तेषां चंचुपुटा आघातविशेषापुष्पाणि स्थासकाश्च तैर्विचित्रा रत्नमयी रञ्जुः पार्श्वयोः स्तैर्धरणीतलमभिघ्नदननुभूतविलेखनं सामान्यतः पुंसइवाऽश्वस्योपपृष्ठोदरान्तवर्त्यवयवविशेषयोर्यस्य त-त्तथा / बध्यते पट्टिका: लक्षणमिति एतस्य लक्षणत्वेन शालिहोत्रे प्रतिपादनाद्यतः "खुरैःखनेद्यः पर्याणदृढीकरणार्थमश्वानामुभयोः पार्श्वयोरिति कांचनयुतमणिमयानि पृथिवी मश्वोलोकोत्तरः स्मृतः" इति। अश्ववारप्रयोगनर्तितोहिहके वलकनकमयानि च प्रतरकाणि पत्रिकाभिधानभूषणानि योग्रपादावुदस्यति तत्रास्यशक्तिविशेषणद्वारेण दर्शयति द्वावपि च चरणौ अन्तरान्तरीयेषु तानि तथाभूतानि नानाविधानि घंटिकाजालानि यमकसमकं युगपन्मुखाद्विनिर्गम दिव निस्सारयदिव कोऽर्थः / मौक्तिकजालकानि च तैः परिमंडितेन पृष्ठोन शोभमानकर्केतना इदमग्रपादावू नयत्तथा मुखान्तिकं प्रापयति यथा जन उत्प्रेक्षते इमौ दिरत्नमयं मुखमंडनार्छ रचितं आविद्धमाणिक्यं प्रोतमाणिक्यसूत्रकं मुखाद्विनिर्गमयति पुनः क्रियांतरदर्शनेनैतद्विशिनष्टि / शीघ्र तया हयमुखभूषण-विशेषणविशेषस्तेन विभूषित कनकमयपद्मेन सुष्ठ कृतं लाघवविशेषेण मृणालं पद्मनालं तस्य तंतुः सूत्राकारोऽवयवविशेषः सच तिलकं यस्य तत्तथा देवमये न स्वर्गिचातुर्येण विविधप्रकारेण कल्पितं उदकं च ते अपि निश्रयावलंब्य आस्तामन्य दुर्गादिकं प्रक्रामत् संचरत् / सर्जितं / सुरवरेन्द्रवाहनमुचैः श्रवा हयस्तस्य योग्य मंडलकरणाभ्यास- अयमर्थः / यथा अन्येषां संचरिष्णूनां मृणालतंतूदकादावर्षटभकेन स्तस्या व्रजगतवित्यस्य ल्युप्रत्यये व्रजनं प्रापकं / ये गत्यर्थास्ते भवतःतथा नास्येति सूत्रे चैकवचनमार्षत्वात् तथा जातिर्मातृपक्षः कुलं प्राप्त्यर्छा इतिवचनात् / अयंभावः / यादृशं खुरली अयमुचैःश्रवाः पितृपक्षः रूपं सदाकारसंस्थानं तेषां प्रत्ययो विश्वासो येभ्यस्ते च ते करोति तादृशोऽयमपि / अत्र षष्ठ्यर्थे द्वितीया प्राकृतत्वात् / यथासरूपं प्रशस्ताः प्रदक्षिणावहत्वात् शुभस्थानस्थितत्वाच्च ! / येद्वादशावर्तास्ते सुंदरं द्रवंति इतस्ततो दोलायमानानि सहजचंचलाङ्गत्वा- यत्र तत्तथा बहुव्रीहिलक्षणः कः प्रत्ययः / विशुद्धा निर्दोषा मिश्रितानि द्रलभालमौलिकर्णाद्वयमूलविनिवेशितत्वेन पंचसंख्याकानि यानि लक्षणानि अश्वशास्वप्रसिद्धानि यस्य तत्तथा / ततः पदव-यस्य चारूणि। चामराणि तेषां मेलक एकस्मिन् मूर्द्धनि संगमस्तंधरद्वहत्चामरा कर्मधारयः द्वादशा वर्ता श्व इमेवराहोक्ताः ।"ये पाणि गलकर्णसंस्थिताः इत्यत्र स्त्रीनिर्देशःसमयसिद्धएव / गौडमतेन वा चामरा इत्यादन्तःशब्दः। पृष्ठ मध्यनयनोपरि स्च्छिताः / ओष्ठसक्थिभुजकुक्षिपार्श्वगास्तेलअत्रापीडशब्दे व्याख्यायमाने मर्दालंकार-एवोक्तोभवति नतु लाटसहिताः सुशोभनाः ॥१॥अत्रवृत्तिलेशः / प्रपाणमुत्तरोष्ठतलं गलः कर्णाद्यलंकारःदृश्यतेलोके एकंचामरं मूर्धालंकारभूतं चामरं एकंच कंटं यत्र स्थित आवर्तो देवमणिनाम हयानां महालक्षणतया प्रसिद्धः / कर्णालंकारभूतं एकंचभालालंकारभूतं एकं च कंठालंकारभूत-भिति कर्णी प्रतीतौ एतेषु स्थानेषु संस्थितास्तथोष्ठपर्याणस्थानं मध्य प्रतीतं / तेनयथोक्तव्याख्यानमेव सुन्दरं / अथ देवमतिविकल्पिता- नयने अपि तथैव तदुपरि स्थिताः तथा ओष्ठौ प्रतीतौ / सक्थिनी दिविशेषविशिष्ट उचैः श्रवानामशक्र हयोऽपिस्यादित्याह / पाश्चात्यपादयोनूिपरिभागभुजौ प्राक्पादयोर्जा नूपरिगःकुक्षि अनभ्राचारीवाहोऽश्वःउचैःश्रवास्तदन्य (अदभवाहमिति) पाठेतु अदभ्रं रत्नवामो दक्षिणकुक्ष्यावर्तस्य गर्हितत्वात् / / पाश्याँ प्रसिद्धी भूरि वहतीतिअदभ्रवाहस्तत् अभेलेदोषादिना असंकुचिते नयने यस्त तद्गताः ललाट प्रतीतं तदावर्तनासहिताः अत्र कर्ण तत्तथा अतएव कोकासिते विकसिते बहले हढे अनश्रुपातित्वात् पत्रले नयनादिस्थानानां द्विसंख्याकत्वेऽपिजात्य-पेक्षतया द्वादशैव पक्ष्मवती नतु ऐद्रलुप्तिकरोगवशाद्रोमरहिते अक्षिणी यस्य तत्तथा / स्थानानि स्थानभेदाऽनुसारेण स्थानिभेदा अपि द्वादशैवेति / / सदाचरणे शोभार्थ दंशमशकादिरक्षार्थ वा प्रच्छादनपटेन च कनकानि तथा सुकुलप्रसूतं हयशास्त्रोक्तं क्षत्रियाश्च पितृकं मेधावी स्वामी नव्यवस्तुवर्णानि यस्य तत्तथा / स्वर्णतंतु स्यूतप्रछादनपटमित्यर्थः / पदसंज्ञादि प्राप्ता िधारकं अदुष्टं विनीतं स्वाभीष्टकारित्वात् / तप्त तपनीयं तद्वदरुणे तालुजिव्हे यत्र तदेवं विधमास्यं यस्यतत्तथा / अणुकतनुकानामतिसूक्ष्माणां सुकुमालानां लोम्नां स्निग्घा छवि ततः पूर्वविशेषणेन कर्मधारयः / श्रीकाया लक्ष्म्या अभिषेकोऽभिषेचन यत्र तत् तच्छा / सुष्टु यानं गमनं यस्य तत्तथा / अमरमनः नाम शारीरलक्षणं घोणायां नासिकायां यस्य तत्तथा / क्वचित्पाठान्तरेतु | पवनगरुडाःप्रतीताःतान् वेगाधिक्ये म जयतीति अमरमनः