SearchBrowseAboutContactDonate
Page Preview
Page 509
Loading...
Download File
Download File
Page Text
________________ आसयंत 501 अभिधानराजेन्द्रः भाग 2 आसरयण प्राचुर्येण शास्त्रेषु धर्मज्ञैर्धर्मवेदिभिराख्यातः कथितः शुभा शयः शुभपरिणामः पंचधा पंचप्रकारः / अत्र प्रक्रमे विधौ कर्तव्योप-देशे। प्रतिपादिताशयपंचकव्यतिरेकेण पुष्टिशुद्धिद्वय लक्षण-द्वयमनुबंधि न भवतिति प्रणिधानादिना स्वरूपमन्यत्र दृष्टादृष्टजन्मवेदनीये कर्माशये क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरःषो टीद्वा // * आश्रय-पुंआश्रयतीत्याश्रयः धूमबलाकादौ हेतौ, अनु० / प्रत्यये,आचा.१ अ आधारे, अष्ट, आलये,स्था०३ठा० / भजनीये, ज्ञा०१००अ०॥ *आस्यक-न० मुखे,क्ष०५ अ / जी.। आचा. (आसेणनत्थिदुरो) आस्येन मुखेन द.अ॥ आसयंत-त्रि०(आश्रयत्) गृण्हति,विशे ईषद्भजमाने भ० 13 श० 6 उ. आश्रयणीयं वस्तु भ०११ 2011 उ. / / आसयभेय-पुं०(आशयभेद) अध्यवसायविशेष,कथमयं वरा कोधर्मकान्तारोत्तरणेन निखिलासुखदिरहभाजनं भविष्यतीत्या दिरूपे,प्रति // आसयमहत्त-न०(आशयमहत्व) आशयस्य विपुलत्वे,षो०१ वि०॥ आसयविसेस-पु०(आशयविशेष) चित्तोत्साहातिशये,द्वा०२१ द्वा० // आसरयण-न०(अश्वरत्न) चक्रवर्तिनोऽश्वोत्कृष्टे, यक्षसहस्राधिष्ठितेऽश्वे,स. 14 स०॥ भरतस्य कमलामेलं णामेणं आसरयणं सेणावईकमेणं | समभिरूढे / जं0 आ. चू.१ स. // स्था०९ ठा० // प्रज्ञा. 19 पद // अश्ववर्णक: तएणं तं असीइमंगलमूसिअं णवणउइमं गुलपरिणाह अट्ठसयमंगुलनायतं छत्तीस मंगुलमूसिअसिरं चउरंगुलकण्णगं वीसइ अंगुल बाहागं चउरंगुलजाणूकं सोलस अंगुल जंघार्ग चउरंगुलमूसिअखुरं मुत्तोलीसंवत्त वलिअमज्जं ईसिं अंगुलपणापटुं संगयपढे सण्णायपढ़ सजायपठं पसत्यपर्छ विसिद्धपढ़ एणी जण्णुणय विछ धट्ठपटुं वित्तलयकसणिवायअं केल्लण्णप्पहारपरिवजिअंगं तवणी अच्छासम्महिलाणं वक्खण सुफुल्लथासगविचित्तरयणरजुपासं कंचण मणि कणग पयर गणाणाविह घंटिअ जालमुत्तिआ जालएहिं परिमंडिएण पटेण सोभमाणेण सोभमाणकट्ठयण इंदनीलमरगयमसारगल्लमुहमंण रइअ आविद्धमाणिकसुत्तग विभूसिअंकणगमय पडम सुकयतिलकं देवमइविकप्पिअंसुरवरिंदवाहणज्जोग्गं वयं सुरूवं दुईज्जमाण पंचवाह चामरा मेलगंधरेंतं अणब्भवाहं अभेलणेयण कोकासी अवहलपत्तलच्छसेया वरणन-वकण्णगतविअतवणिज तालुजी हासयंसि अमिसेअघोणं पोक्खरपत्तमिव,सलिलबिन्दु अचंचलं चंचल सरीरं चोक्खचरगपरिव्वायगो विवहिलीयमाणं 2 खुरचलणचंचु पुडे हिं धरणिअलं अभिहणमाणं 2 दोवि अचलणेजमगसमगं मुहाओ विणिग्गमंतं च सिग्घयाए मुणालतंतुउदगमविणिस्साए पकमंतं जाइकुलरूवपव्वयप सत्थबारसावत्तकविसुद्धलक्खणं सुकुलप्पसूअं तेहार्वि मद्दथं विणीयं अणु असुकुमाललोमनिद्धच्छर्वि सुजायं अमरमणपवणगरल-जइणं चंवलसिग्घगामि इसिमिव,खं तिखमाए सुसीसमिव, पचक्खया विणीयं उदगहुतवहपासाणं कहमसकर सतालुइल्ल तडकडगविसमपन्भार गिरिदरीत्थासु जघण पिल्लणणिरणासमत्थं अचंडपाडिअं दंडपातिअणं सुपाति अकालतालु च कालहेंसिं जिअनिई गवेसं जिअपरिसहं जच्चजातीयमल्लहाणिं सुगपत्त सुवण्णकामेलामिरामं कमलागेलं णामेणं आसरयण // टीका / तएणं तं असीइमंगुलमुसिअ इत आरभ्य सिणावइक्कमेण समभिरूढे इत्येतदंतेन सूत्रेण पदयोजना / तत इतिक्रियाक्रम सूचकं वचनं तं प्रसिद्धगुणं नाम्ना कमलामेलं अश्वरवं सेनापतिक्रमेण सन्नाहादिपरिधानविधिना समभिरूढ आरूढः किंविशिष्टमित्याह / अशीत्यंगुलानिउछ्रितं अंगुलं चात्र मानविशेषः। नव नवत्यंगुलानि एकोनशतांगुलानि एकोनश-तांगुलप्रमाणः परिणाहो मध्यपरिधिर्यस्य तत्तथा / अष्टोत्तर-शतांगुलानि आयतं दीर्घ सर्वत्र मकारोऽलाक्षणिकः / तुरङ्गाणा तुंगत्वं खुरतः प्रारभ्य कर्णावधि परिणाहः पृष्ठपार्बोदरांतरावधि। आयामो मुखादिपुच्छमूलं / यदाह पराशरः / मुखादापुच्छकं दैध्य ,पृष्टपार्थोदरांतरात् / आनाह उच्छ्रयः पादा,दिज्ञेयो यावदासनम् // 1 // तत्रोचत्वसंख्यामेलनायसाक्षादेव सूत्रकृदाह // लोचितशिरस्कं चतुरंगुल (बत्तीसमित्यादि) द्वात्रिंशदंगुलप्रमाणं कर्णकं ह्रस्वकर्णत्वस्य जात्यतुर गलक्षण-त्वात् / अनेन कर्णयोरुचत्वेनास्थिरयौवनत्वमभिहितं शंकु कर्णत्वात् हयानां यौवनपाते वनितास्तनयोरिव अनयोः पातः स्यात् / दीर्घत्वात् अत्र योजनीयाः क्रमप्राप्त धान्येन पूर्वकर्णविशेषणं ज्ञेयं पञ्चाच्छिरसः अश्वश्रवसोरूवं मुचतरत्वात् विंशत्यंगुलप्रमाणा वाहाः शिरोभागाधोवर्ती जानुनोरुपरिवर्ती प्राक्चरणभागो यस्य तत्तथा / चतुरंगुलप्रमाणं जानु बाहुजंघासंधिरूपोऽवयवो यस्य तत्तथा / षोडशांगुलप्रमाणा जंधायाच संख्या पूर्वोक्ता असीवर्ती खुरावधिरवयवौ यस्य तत्तथा / चतुरंगुलोच्छ्रिताः खुराः पादतलरूपा अवयवा यस्य तत्तथा / एषामवयवानामुचत्वमीलने सर्वसंख्या पूर्वोक्ता अशी त्यंगुलरूपा मकारः सर्वत्रालाक्षणिकः। यतु श्रेष्ठाश्चमानमाश्रित्यालौकिक पराशरगंथे "जघन्यमध्यश्रेष्ठानामश्वानामार्यातिर्भवेत् / अंगुलानां शतं हीनं विशत्या दशभिस्विभिः१परिणाहाङ्गुलानिस्यात् सप्ततिः सप्तसप्ततिः / एकाशीतिः समासेन त्रिविधंस्याद्यथाक्रमम तथा षष्टिश्चतुष्षाष्टिरष्टषष्टिः समुच्छ्रयः त्रिपंचसप्तकयुताः विंशतिः स्यान्मुखायतिः 3 इत्यत्र सप्तनवत्यंगुलान्यायति एकाशीत्यंगुलानि परिणाहः अष्ठषष्ट्य गुलानि समुच्छ्रयः सप्तविंशत्यङ्गुलानि मुखायतिरित्युक्तमस्ति तदपरश्रेष्ठहयानाश्रित्य / नतुचक्रवर्तिरत्नमालित्य दृष्टश्चायं विशेषः / पुरुषोत्सेधे सामुद्रिके उत्तमपुरुषाणामष्टोत्तरशतां गुलाण्युत्सेधः / उत्तमोत्तमानां तु विंशत्युत्तरशताङ्गुलानि अनेनास्य प्रमाणोपेतत्वं सूचितं / सम्प्रत्यवयवेषु लक्षणोपेतत्वं सूचयति / मुक्तोली नाम अध उपरि च सङ्कीर्णा मध्ये
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy