________________ आसणअभिग्गह. 500 अभिधानराजेन्द्रः भाग 2 आसय कुत्थण आयदयट्ठा, उज्झायग अरिसवायरक्खहा। पाणा सीतल दीहा, रक्खट्टा होइफलगंतु 11 आर्द्रायां भुमौ स्थाप्यमानाया निषद्यायाः कथनं भवति शीतलायां च भूमावुपविशतां धान्यं न जीर्यति ततो ग्लानत्वेनात्म विराधनोदयार्थं च जीवदयानिमित्तं वर्षाभूमौ नोपवेष्टव्यं ! (उज्झायगंति) भूमेराीभावेन मलिनीभूतस्योपद्ये जुगुप्सनीय ता स्यात् असि वाक्षुभ्येषुः वातोवाऽधिकतरं प्रकुप्येत् ततएतेषां रक्षार्थं पीठकं गृहीतव्यं / तथा शीतलायां भूमौवहवः पनकप्रभृतयः प्राणिनः संमूछेयुः ततो भूमौ च योनीनां तेषां विराधनाभवति दीर्घजाताया वा भूमेनिर्गत्य दशेयुरुपलक्षणमिदं / ततोपधिको नजीर्णतादयोऽपिदोषा भवन्ति। एतेषां / रक्षार्थं वर्षासु फलकं गृह्यते। वृ.५ उ०।। गुरोः पुरतः आसन विधिं (विणय) शब्दे वक्ष्यमि / / सुखस्थिरासनोपेतं-स्थिरसुखमासनमिति पतंजलिःद्वा०२२ द्वा० आसणअभिग्गह-पुं०(आसनाभिग्रह) यत्र यत्रोपवेष्टुमिच्छन्ति तत्र तत्रासननयने, पंचा०२ वृ०॥ तिष्ठत एव गुरोरादरेणासनानयनपूर्वके अत्रोपविशत इति भणने दर्शनविनयभेदे, प्रव०। सम०९१ स०। निचू०२ उध०३ अधिका आसणगय-त्रि. (आसनगत) स्वस्थाने स्थिते, उत्त। आसनासीने (आसणग कोण पुच्छे जाणेवसेजाग ओकयाइवि) उत्ता आसणचाग--'(आसनत्याग) आसनत्यागे, पीठकाद्युपनयने द्वा०२९ द्वाoll आसणत्थ-त्रि०(आसनस्थ) उत्कृटकागोदोहिकावीरासना-द्यवस्थे, आचा०१ श्रु०९ अ०। (आसणत्थो पढिउमारवाहेति) नि.चू.१ उ०। आसणदाण--न०(आसनदान) पीठकाद्युपनयने, ध०१ अधिका आसणपयाण-न (आसनप्रदान) आसनदानमात्रे दर्शनविनय रूपे | विनयभेदे, गला निचू०॥ आसणाणुप्पयाण-न०(आसनानुप्रदान) गौरवमाश्रित्यासनस्य स्थानान्तरसंचारणे, भ०१४ श०३ उठा पंचा०१८वृस्था०७ ठा०। आसण्ण-त्रि.(आसन्न) निकटवर्तिनि, उत्त०१ अ। स्था, आ म.पंचा०३ वृ.। ध०३ अधिळा आवळा प्रत्यासत्तिमति, षो. "उज्जेणीए नयरीए आसन्नोणडाणं गामा" आ०म०।। आसण्णलद्धपइम-त्रि (आसन्नलब्धप्रतिभ) परतीर्थीकादीनामुत्तरदानसमर्थे, गर अधिक। सूरौ प्रक०। आसण्णसिद्धिय-त्रि (आसन्नसिद्धिक) समासन्नीभूतनिवृत्ति के, पं०॥ आसतर-पुं०(अश्वतर) वेसरे, धनि चू.। आसत्त-त्रि (आसक्त) भूमिलग्ने ज्ञा भूमौ संवासे नoll आसत्ति-स्त्री (आसाक्ति) यो गिपरिभाषितेऽर्थे ज्ञा भेदे स्था० बाधिर्यकुंठतांधत्वजडताजिघ्रतामूकताकौण्यपंगुत्वक्लैब्योदावर्तमत्ततारूपैकादशेन्द्रियवधतुष्टिनवकविपर्ययसिद्ध्यष्टकविपर्ययलक्षणसप्तदशबुद्धिभेदादष्टाविंशतिधासक्तिः।। आसत्तोसत्त-त्रि.(आसक्तोत्सत) आ अवाङ् अधोभूमौ सक्त आसक्तो भूमौ लग्न इत्यर्थः ऊर्ध्वं सक्तउत्सक्तः भूमौ उल्लोचने उपरिच संबद्धे जी. कल! आसत्थ-पुंन०(अश्वत्थ) पिप्पले नि.चूसा *आश्वस्त-त्रि मार्गजनितश्रमापनयनेनाश्वत्थतामुपगते, कल्प, भ०११ शउ०११ मनागांश्वसिते ओ०(आसत्था मंजाव करपल समोसरह) ज्ञा०। आसदेत्ता-अव्य.(अस्वाद्य) आस्वादनं कृत्वेत्यर्थे (सद्दफरिसरसरूवगन्धे आसदेत्ताभवइ) स्था०७ ठा आसघर-पु.(अश्वधर) अश्वधारकपुरुष, और येऽश्वान् धारय-न्ति। आसपुरा-स्त्री.(अश्वपुरा) पद्मविजये पुरीयुगले, स्था०(दोआसपुराओ) स्था०८ ठा आसम-पुं.(आश्रम) तापसावसयोपलक्षिते आश्रयविशेषे, व्य, दर्श. जी० प्रथमस्तापसादिभिरावासितः पश्चादपरोऽपिलोकस्तत्र गत्वा वसति वृ.नि.चू प्रज्ञा औ०आचा अनु. तीर्थस्थाने, च स्था। (ब्रह्मचारी गृहस्थश्च वानप्रस्थोयतिस्तथा) इति चतुर्पु, लोकप्रसिद्धेषु अवस्थाविशेषभाक्षु मनुष्येषु। आसमहग-त्रि(अश्वमर्दक) घोटकानां मर्दनाधिकारिणि पुरुषे ज्ञा०। आसमपय-न (आश्रमपद) तापसाश्रमोपलक्षिते स्थाने उत्त (कणखलं नाम आसमपदं) आ.म.द्विना आसमभेय-पु.(आश्रमभेद) "ब्रह्मचारी गृहस्थ श्ववानप्रस्थोयतिस्तेथत्यादिनोक्तस्वरूपे भूमिकाविशेषे, पंचा०१० वृ०। आसमाण-त्रि (आसीन) निषण्णे, (अजयं आसमाणोय पाण भूयाहिहिंसई) आसीनो निषण्णतयाऽनुपयुक्त आकुंचनादि भावेन / द०४ अ. आसमि-पुं.(आश्रमिन्) लिङ्गिनि, पं०व०१ द्वा०। आसमित-पु.(अश्वमित्र) सामुच्छेदानां निन्हवानां धर्माचार्ये, योहि महागिरिशिष्यस्य कौडिन्याभिधानस्य शिष्यो मिथिलायां नगा लक्ष्मीगृहेचैत्ये अनुप्रवादाभिधाने पूर्व नैपुणिके वस्तुनि छिन्नच्छेदनाय वक्तव्यतायां (पडुप्पन्नसमया नेरइया वोच्छिजिस्सन्ति एवं जाव वैमाणियत्ति एवं वितियाइसमएसुवत्तव्व) मित्येवंरूपमालापकमधीयानो मिथ्यात्वमुपगतः सामुच्छेदिकनिन्हावान् प्रावर्तयत् इति समुच्छेदिकशब्दो विवृत्यर्थिनाऽन्देष्टव्यः॥ स्था०७ ठा० उत्त०१ अ विशे०/ आसमुह पुं(अश्वमुख) आदर्शमुखद्वीपस्य परतोंऽतरद्वीपे, तत्स्थेमनुष्ये च अन्तरद्वीपशब्दे विवृत्तिः उत्त० 36 अ०। प्रवका 262 द्वा०ा स्था०४ ठाला आसय-त्रि.(आशक) भोजिनि, आचा०५ अ०४ उ०ा आशय स्वकीयदर्शनाभ्युपगमे, सूत्र०१ श्रु०१ अ। परिणामे, द्वा२९द्रा० अभिप्राये, सूत्र,१ श्रु०१५ अध्यवसायविशेष, षो०३ विव०। प्रणिधिप्रवृत्तिविध्नजय, सिद्धिविनियोगभेदतःप्रायः / धर्मज्ञैराख्यातः शुभाशयः पंचधात्र विधौ // 6| प्रणिधानादिराशिरुक्तस्तमेव संख्याविशिष्टं नामग्राहमाह। (प्रणिधीत्यादि) प्रणिधिश्च वृत्तिश्च विघ्नजयश्च सिद्धिश्च विनियोगश्च एतएव भेदास्तानाश्रित्य कर्मणि ल्यबलोपे पंचमी। प्रणिधिप्रवृत्तिविघ्नजयसिद्धिविनियो गभेदतः प्राय इति