SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ आसंसाविप्पमुक्क 498 अभिधानराजेन्द्रः भाग 2 आसण अणिमा 1 गरिमा 2 लघिमा 3 महिमा प्राप्तिः५ प्राकारयं 6 ईशित्वं वशित्वं 8 यत्र कामावसायित्वामिति / तदेवमैहिकार्थमामुष्मिकार्थं च कीर्तिवर्णश्लोकाद्यर्थं च तपो न विधे यमिति स्थितं / / 4 / सूत्र टी०२ श्रु०१ अ आसंसाविप्पमुक्क-त्रि.(आशंसाविप्रमुक्त) इहलोकाद्यपेक्षया विप्रमुक्ते, पं.सू.! आशंसया विनिर्मुक्तोऽनुष्ठानं सर्वमाचरेत्।मोक्षे भवेच सर्वत्र, निःस्पृहो मुनिसत्तमः प्रव०५ द्वारा आसंसि(न)-त्रि.(आशंसिन्) आ-शनस-णिनि-आशंसौ / आशंसाकर्तरि, स्त्रीयां डीप-वाच।। (धिइजुत्तो अणासंसी) अनाशंसी श्रोतृभ्यो न वस्त्राद्याकाङ्क्षति-आचा०१ उ.।। आसंसित्ता-त्रि०(आशंसितृ) आ-शंस्-तृच्-भाविशुभेच्छावति, स्त्रियां डीप्-वा० / / आसंसिय-त्रि (आशंसित) आ-शन्स्-त-कथिते, इच्छा-विषयीभूते, भावे क्त आशंसायाम् नवाच.॥ आसक ण्ण-पुं०(अश्वकर्ण) अश्वमुखद्गीपात्परतों ऽतरद्वीपभेदे, (अंतरदीव) शब्दे विवृत्तिः। स्था०४ ठा०। प्रव०२६२ द्वा०॥ आसण-न (आसन) आस्यते उपविश्यतेऽस्मिन्नित्यासनम् / आतापनास्थाने, उत्त० अ० वसत्यादौ, सूत्र०१ श्रु०२ अास्थाने, उत्त०१ अ०१ उ०वृ०५ उ०। आस्यते स्थीयतेऽस्मिन्निति शय्यायां आचा०२ अ०५ उ। पीठफलकादौ, आव०४ अ। स्था०९ ठा। निचू.१ उ०। सम.स०२० / आव०५ अ आधारलक्षणे धर्मास्तिकायादीनां लोकाकाशादिके,आ०१ अ.उपवेशन योग्यनिषद्यादिके, वृ०३ अ० विष्टरे, प्रश्न०१ द्वा०। हंसासनादिके, जी०३ प्र! भग०१ श०११ उ.उपवेशने, स्था०९ ठाना निन्थ्या यादृशानि आसनानि कल्पन्ते तान्याह। नो कप्पइ निग्गंच्छीए ठाणाइयाए हुं तए नो कप्पइ निग्गंथिए पडिमइच्छयाए हुं तए पदं नेसञ्जियाए उखड गासणियाए दंडासणियाए लगंडसाइयाए पउमन्थियाए उत्ताणियाए अन्तरकुजियाए एगपासियाए। नो कल्पते निर्ग्रन्थ्याः स्थानाय तथा भवितुं पदं प्रतिमा-स्थायिन्या नषेधिकाया उत्कुडिकासनिकाया वीरासनिकाया दण्डासनिकाया लगंडशायिन्या अवाङ्मुखाया उत्तानिकाया अन्ते कुब्जिकाया एकपार्श्वशायिन्या इति सूत्राक्षरसंस्कारः।। अत्र भाष्यकारो विषमपदानि व्याख्यानयति / / उद्दट्ठाणं ठाणे, यतंतु पडिमाउ हुंति भासाई॥ पंचवणिसिज्झाउ, तासि विभासाउ कायव्वा / / 1 / / व्या०। स्यानायत नामोर्ध्वस्थानरूपमायतं स्थानं तद्यस्यामस्ति सा स्थानायतिका / केचित्तु (ठाणाइग) मितिपठन्ति तत्रा यमर्थः / सर्वेषां / निषदनादीनां स्थानानामादिभूतमूलस्थानमतः स्था-नानामादौ गच्छतीति स्थानादिगं तदुच्यते तद्योगादार्यिकापि स्थानदिगेति व्यपदिश्यते। प्रतिमा मासिक्यादिका तासु तिष्ठतीति प्रतिमास्थायिनी (नेसज्जियायत्ति) निषद्याः पञ्चैव भवन्ति तासां विभाषा कर्तव्या साचेयम् निषद्यानामोपवेशनविशेषास्ताः पञ्चविधास्तद्यथा / / समपादयुता गोनिषधिका हस्तिशुंडिका पर्यता अर्द्धपर्यकाचेति तत्र यस्यांसमौ पादौयुतौचस्पृशतः सा समपादयुतायस्यान्तुगौरिवोपवेशनं सा गोनिषधिका यत्र तु ताभ्यामुपविश्यकं पादमुत्पाटयति सा हस्तिशुंडिका पर्यङ्का प्रतीता अर्द्धपर्यंका यस्यामेकं जानुमुत्पाटयति एवं विधया निषद्यया चरतीति नैषधिकी उत्कुटिकासनन्तु सुगमत्वाद्भाष्यकृता न व्याख्यातम्॥ वीरासनन्तु सीहासणेव जहमुकजणु कणिविट्ठो। दंडे लगंडउबमा, आयतखुज्जायदुएहपि // 23 // वीरासनं नाम यथा सिंहासने उपविष्टोभून्यस्तपादअस्ते तथा तस्यापनयने कृतेऽपि सिंहासनइवनिविष्ट मुक्तजानुकश्व निरालंबनेऽपि यदतिदुष्करं चैतदतएव वीरस्य साहसिकस्यासन वीरासनमित्युच्यते तदस्यास्तीति वीरासनिका। दंडासनिकालगंडशायिका पदद्वये यथाक्रम दंडस्यलगंडस्यचायत-कुब्जताभ्यामुपमा कर्तव्या तद्यथा। दंडस्येवायत पादप्रसाणेन दीर्घ यदासनं तदंडासनं तदस्यास्तीति दंडासनिका।लगंड किल दुस्संस्थितं काष्ठंतद्दुत्कुब्जतया मस्तकपार्णिकानां भुवि लगनेन पृष्ठस्य चालनेत्यर्थः / या तु यथाविध्यभिग्रहविशेषेण शेते सा लगंडशयिनी / अवाङ्मुखादीनितुपदानि सुगमत्वान्नव्या-ख्यातानीति दृष्टव्यम् / एते सर्वेऽप्यभिग्रह विशेषाः सयंतीनांप्रतिषिद्धाः एतान्प्रतिपद्यमानानां दोषानाह!॥ जोणी खुम्भणपिल्लण, गुरुगा पत्ताणहोइ सइकरण। गुरुगासवेनगम्मी, कारणे गहनं वग्धरणंच // व्या०। उर्ध्वस्थानादौ स्थानविशेषस्थिताया आर्यिकायायोनेः क्षोभी भवेत् तरुणा वा यथास्थितां दृष्ट्वा प्रेरयेयुः प्रति सेवेरन् अतएवैतानभिग्राहान् प्रतिपद्यमानायास्तस्याश्चतुर्गुरु भुक्त-भोगिनीनां चयेन कारणेन स्मृतिकरणं इतरासां कौतुकंचजायतेतथा वक्ष्यमाणसूत्रे प्रतिषेधयिष्यमाणं सवेन्टकं तुम्बकं यदि निग्रन्थी गृण्हाति तदा चतुर्गुरु स्मृति करणादयश्च त एव दोषाः कारणेतु तस्यापि गृहणं धारणंचानुज्ञातम् / एतचाप्रस्तुतमपि लाघवार्थ स्मृतिकरणादि दोषसाम्यादत्र भाष्ये भाष्यकृताऽभिहितमिति संभावयामः। अन्यथा वा सुविधा परिभाव्यम्॥ वीरासणगोदोही, मुत्तं सव्वे विताणकप्पन्ति। ते पुण पडुच वेडे, मुत्ताओअभिग्गहं पप्प // अन्तरोक्तासनानां मध्यात् वीरासनं गोदोहिकासनं च मुक्त्वा शेषाण्यूलस्थानादीनि सर्वाण्यपि तासां कल्पन्ते आह सूत्रे तान्यपि प्रतिषिद्धानि तत्कथमनुज्ञायन्त इत्याह / तानि पुनः शेषानि स्थानानि चेष्टांप्रतीत्य कल्पतेन पुनरभिग्रहविशेष सूत्राणि पुनरभिग्रहं प्राप्य प्रतीत्य प्रवृत्तानि तत इदमुक्तं भवति। अभिग्रहविशेषास्तूलस्थानानि संयतीनां न कल्पते / सामान्यतः पुनरावश्यकादिवेलायां यानि क्रियन्ते तानि कल्पन्ते एवापरःप्राह ननु चाभिग्रहादिरूपं तपः कर्म निर्धारणार्थमुक्तं ततः किमेवं संयतीनां तत्प्रतिषिध्यते उच्यते। तओ सोउ अगुन्ना ओ, जेण सेसन लुप्पइ। अकामियं पिपेलेग्जा, वारिउत्तेण मिग्गहो / व्या.। तपस्तदेव भगवद्भिरनुज्ञातं येन शेषं ब्रह्मचर्यादिकं गुण कदंबकं न लुप्यते कथंपुनः शेषं लुप्यत इत्याह अकामियमित्यादि। दंडायतादिस्थानस्थितामार्थिकां दृष्ट्वा कश्चिदुदीर्ण का नाम कामी काममनिच्छन्तीमपि प्रेरये त् प्रतिसे वेत
SR No.016144
Book TitleAbhidhan Rajendra Kosh Part 02
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1224
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy