________________ आसंदी 497 अभिधानराजेन्द्रः भाग 2 आसंसा वसुत्तं) आसंदिकां मंचिकाम् सूत्र०१ श्रु०४ अ०l आसंदी-स्त्री०(आसन्दी) आसद्यतेऽस्याम्-आ--सद्-अब्दादिनि गौरा, डी-उपवेशनयोग्ये आसनयंत्रे क्षुद्रखट्वायाम, वाचा। मंचके, सूत्र०२ श्रु.१ अ०(आसंदी पलियंके य) आसंदी-त्यासनविशेष इति / सूत्र०२ / श्रु०९ अ॥ आसंबर-पुं.(आशाम्बर) दिगंबरे जैनसाधुभेदे, एतेन यदाहुराशाम्बराः न स्त्रीणां निर्वाणमिति तदपास्तम् इति / नं. आसंसप्पओग-पु.(आशंसाप्रयोग) आशंसनमाशंसाऽ-भिलाषस्तस्याः प्रयोगो व्यापारणम् करणमाशंसाप्रयोगः / आशंसैव वा प्रयोगोव्यापार आशंसाप्रयोगः / आशंसाया व्यापारे, च आशंसारूपे व्यापारे, प्रव०१ द्वा०॥ आशंसप्पओगो नाम निदानकारणम् इति / / निचू.१ उ.।। दसविहे आसंसप्पओगे पतं जहा 1 इहलोगासंसप्पओगे 2 परलोगासंसप्पओगे 3 दुहओलोसंसप्पओगे 4 जीवियासंसप्पओगे 5 मरणासंसप्पओगे ६कामासंसप्पओगे 7 भोगासंसप्पओगे लाभासंसप्पओगे 9 पूयासंसप्पओगे 10 सकारासंसप्पओगे। स्था.१० ठा।। दसविहेत्यादि / आशंसनमाशंसा इच्छा तस्याःप्रयोगो व्यापारणं करणमाशंसैव प्रयोगो व्यापारः आशंसाप्रयोगः सूत्रे च प्राकृत-त्वात् (आसंसप्पओगेत्ति) भणितं तच इहास्मिन् प्रज्ञाप-कमनुष्यापेक्षया मानुषत्वपर्याय यो वर्तते लोकः प्राणिवर्गः स इहलोकस्तद्व्यतिरिक्तस्तु परलोकस्तत्रेहलोकं प्रति आशंसा-प्रयोगो यथा भवेयमहमितस्तपश्चरणाचक्रवादिरितीहलोका-शंसाप्रयोगः 1 एवमन्यत्रापि विग्रहः कार्यः / परलोकाशंसाप्रयोगो यथा भवेयमहमितस्तपश्चरणादिन्द्रःसमानिको वा 2 द्विधा लोकाशंसाप्रेयोगो यथा भवेयमिन्द्रस्ततश्चक्रवर्ती 3 अथवा इहलोके इह जन्मनि किंचिदाशास्ति एवं परजन्मन्युभयत्र वेति एतत्त्रयं सामान्यमतोऽन्ये तद्विशेषाः। एवास्ति च सामान्यविशेष-योर्विवक्षापेक्षो भेद इत्याशंसाप्रयोगाणां दशधात्वं न विरुध्यते। तथा जीवितं प्रत्याशंसा चिरम्मे जीवितं भवत्विति जीविताशंसाप्रयोगः // 4aa तथा मरणं प्रत्याशंसा शीघ्रं मे मरणमस्त्विंति मरणाशंसाप्रयोगः ॥का तथा कामौ शब्दरूपेतौ मनोज्ञौ मे भूयास्तामिति कामाशंसाप्रयोगः / / 6 / / तथा भोगाः गंधरसस्पर्शास्ते मनोज्ञा मे भूयासुरिति भोगाशंसाप्रयोगः // 7 // तथा कीर्तिः श्रुतादिलाभो भूयादिति लाभाऽसंशाप्रयोगः ||8|| तथा पूजा पुष्पादिपूजनं मे स्थादिति पूजाशंसाप्रयोगः // 9|| सत्कारः प्रवरवस्त्रादिभिः पूजनं तन्मे स्यादिति सत्कारा-शंसाप्रयोगाः / / 10|| स्था. टीला आव०६ अ॥ आसवण-वासगेहे, देशी.१ व०६६ श्लो। आसक्ख-पक्षिविशेषे, "असक्रओ सिरिवए'' श्रीरितिवदतीति श्रीवदः प्रशस्तः पक्षिविशेषः / देशी.१५६७ श्लो। आसक्खंध-पुं.(अश्वस्कंध) हयग्रीवायाम्, स्था०२ ठा०। आसंसा-स्त्री.(आशंसा) आशंसनमाशंसा-अभिलाषे, प्रव०५ वाला आव० 6 अ।। आशंसनमाशंसा-इच्छायाम्, स्था, आशंसनमाशंसाअप्राप्तप्रापणाभिलाषे, आचाला 2 अउ०२ अहवा आसंसा एतं परिण्णाय मेहाविणे वसयं एएहि। कजेहिं दंडं समारंभेजा-आचा० अ०२ उ.।। टीका अथवा आशंसनमाशंसा अप्राप्तप्रापणाभिलाषः तदर्थ दण्डसमादानमादत्ते तथाहि ममैतत्परुत्परारि वा प्रेत्य परलोके चोपस्थास्यत इत्याशंसया क्रियासु प्रवर्तते राजानं वाऽर्थाशाविमोहितमना विलगति-आचा० / विशेषावश्यके आशं-सादूषितं प्रत्याख्यानमधिकृत्य // आसंसाजा पुने, सेविस्सामिति दूसियं तीए। या एवंविधपरिणामरूपा कथंभूतः परिणाम इत्याह / पूर्णे प्रत्याख्याने देवलोकादौ सुरांगनासंभोगादिभोगानह सेविष्ये इत्येवं भूतपरिणामरूपा चया आशंसा तथा प्रत्याख्यानं दूषितं भवति। विशे | आ. म. द्वि. 1 अ / तथा च सूत्रकृतांगेसे भिक्खु अकिरिए अलूसए अकोहे अमाणे अमाए अलोहे उवसंते परिनिब्बुडे णो आसंसं पुरतो कुजा इमेणं मे दिटेण वा सुएण वा मुएण वा णाएण वा विनाएण वा इमेण वा सुचरियत्तदनियमबंभचेरवासेण इमेण वा जायामायावुत्तिएणं धम्मेणंइ उवइ पेचा देवो सिया कामभोगा वसवत्ति सिद्धे वा अदुक्ख मसुभे एत्थ एत्थविणो सिया // 2 श्रु०१ अ.41 सेभिक्खु इत्यादि / समूलोत्तरगुणव्यवस्थितो भिक्षुर्नास्य क्रिया सावद्या विद्यते इत्यक्रियः संवृतात्मकतया सांपरायिककबिंधक इत्यर्थः / कुत एवंभूतो यतः प्राणिनामलूषकोऽहिंस कोऽनुपमर्दक इत्यर्थः / तथा न विद्यते क्रोधोयस्येत्यक्रोध एवममानो-ऽमाय्यलोभः कषायोपशमाचोपशांतः शीतीभूतस्तदुपशमाच्च परिनिर्वृत इव परिनिर्वृतः / एवं तावदैहिकेभ्यकामभोगेभ्यो विरतः पारलौकिकेभ्योऽपि विरत इति दर्शयति। नो आसंसं इत्यादि / नोनैवाशंसां पुरस्कृत्य ममानेन विशिष्टतपसा जन्मांतरे काम भोगावाप्तिर्भविष्यतीति। एवंभूतामाशंसा न पुरस्कुर्यादित्येतदेव दर्शयितुमाह / इमेण मे इत्यादि / अस्मिन्नेव जन्मन्यमुना विशिष्टतपश्चरणफलेन दृष्टनामर्षोषध्यादिना पारलौकिकेन च श्रुतेनाकधम्मिल्लब्रम्हदत्तादीनां तथा (मुएणवत्ति) मननं ज्ञानं जातिस्मरणादिना ज्ञानेन तथाचार्यादेः सकाशाद्धिज्ञानेनाऽवगतेन ममापि विशिष्टं भविष्यतीत्येवं नाशंसां विदध्यात् / तथाऽमुना वा यात्रामात्रावृत्तिना धर्मेणानुष्ठितेनातोस्माद्भवाचयुतस्यप्रेत्यजन्-मांतरे स्यामहं देवस्तत्रस्थस्य च मे वशवर्तिन कामभोगा भवेयुरशेषकर्माऽ-- वियुतोवा सिद्धोऽदुखः शुभाशुभकर्मप्रकृत्य-पेक्षयेत्येवंभूतोऽहं स्यामागामिकाल इत्येवमाशंसां न विदध्या-दिति / यदि वा विशिष्टतपश्चरणादिनाऽऽगामिनि कालेममाणिमालघिमेत्यादिकाष्टप्रकारा सिद्धिर्भविष्यतीत्यनया च सिद्ध्या सिद्धोऽहमदुःखोऽशुभो वामध्यस्थ इत्येवं रूपामाशंसां न कुर्यात् / तदकरणे च कारणमाह / एत्थ विइत्यादि / अत्रापि विशिष्टतपश्चरणे सत्यपि कुतश्चिन्निमित्तादुष्प्रणिधानसद्भावे सति कदाचित्सिद्धिः स्यात्कदा चिच्च नैवाशेषकर्मक्षयलक्षणा सिद्धिःस्यात् / तथा चोक्तं (जेजत्तिया उहे ओ, भविस्सते चेव तत्तिया मोक्खे) इत्यादि / यदि वाऽत्राप्यणिमाद्यष्टगुणकारणे तपश्चरणादौ सिद्धिः स्यात्कदाचिच न स्यात् तद्विपर्ययोपि वा स्यादित्येवं व्यवस्थिते प्रेक्षापूर्वकारणां कथमाशंसा कहूँ युज्यते इति / सिद्धिश्वाष्ट प्रकारे यं -