________________ आस 496 अमिधानराजेन्द्रः भाग२ आसंदिया काप्पासीफलमित्यर्थः तचेति द्वंद्वस्तत एषामिव श्यामो वर्णो येषांते तान् किं ते इति किमपरं (मणसावि उव्विहिं ताइंत्ति) मनसाऽपि तथा / इह च सर्वत्र द्वितीयार्थे प्रथमाऽतस्तानिति तथा गोधूमो चेतसाऽपि न केवलं वपुषा (उव्विहिंताइंति) उत्पतंति (अणेगाई धान्यविशेषः तद्वद्गौरमंगं येषां ते तथा / तथा गौरी या पाटला आससयाइंति) न केवलमश्वानेकैकशोऽपितु अश्वशतानि पश्यति स्मेति पुष्पजातिविशेषस्तद्वद्ते गौरास्ते तथा ततः पदद्वयस्य कर्मधारयः / गमनिकामात्रमेतदस्य वर्णकस्य / भावार्थस्तु बहुश्रुतबोध्यइति / / गोधूमगौरांगगौरपाटलागौरास्तान् तथा प्रवालवर्णाश्च विद्रुमवर्णान् धावमानस्याश्वस्योदरवर्ति-शब्दविचारो भगवत्याम्। अभिनवपल्लववर्णान् वा रक्तानित्यर्थः (धूमवण्णायत्ति) धूम्रवर्णाश्चधूमू- आसस्सणं भंते ! क्खु धावमाणस्स कि क्खुक्खुत्ति करे। वर्णान्या पांडुरानित्यर्थः (केईत्ति) कांश्चिन्न सर्वानित्यर्थः / इदंच हरीत्यत गोयमा ! आसस्स णं धावमाणस्स हिययस्स य जग यस्स य आरभ्य पांडुशब्दे कल्पितार्द्ध रूपकं भवति / तालपत्राणि अंतरा एत्थं ककुडए नाम वाए समुच्छिए जेणं आसस्स तालाभिधानवृक्षपर्णानि रिष्टा च मदिरा तद्वद्वर्णा येषां ते ता घावमाणस्स खुक्खुत्ति करेइ॥ भ. श०३ उ.।। लपत्ररिष्टवर्णास्तां स्तथा शालिवान् शुक्लानित्यर्थः / // टी! हृदयस्य यकृतस्य दक्षिणकुक्षिगतोदरावयवविशेषस्या(भासावण्णायत्ति) भस्मवर्णाश्च भासो वा पक्षि-विशेषस्तद्वद्वर्णाश्च न्तरान्तराले / भन्टीला कांश्चिदित्यर्थः (जंपियतिलकीडगायत्ति) यापिताः कालांतरं प्राप्ता य अश्विनीनक्षत्राधिष्ठातरि देवे, तदधिष्ठातृके अश्विनीनक्षत्रे, च तिलकीटा धान्य विशेषास्तद्वद्ये वर्णसाधात्ते तथा तान् अश्वनामको देवविशेष इति जं। अश्वोऽश्वदेवतोपल-क्षिताऽश्विनीति यापिततिलकीटकांश्च (सालोयरिट्टगायत्ति) सावलोकं सोद्योतं यद्रिष्टकं चं०२० प्रा० आशुगमनादश्वः मनसि, जी०३ प्र०। प्रज्ञा पद।। रत्नविशेषस्त द्वद्ये वर्णसाधयत्ति सावलोकरिष्ठकास्तां श्व (पुंडपइयायत्ति) पुंड्राणि धवलानि पदानि पादा येषां ते तथा त एव *आश-पु. अशनमाशः। अश्भोजने-घञ्-भोजने-आ०म०प्र०१ अा! पुड्रपदिकास्तांश्च तथा कनकपृष्ठान् कांश्चिदिति रूपकं // 2 / / (चक्काग (सामासाए पायरासाए) प्रातरशनं प्रातराशःप्रत्यूष स्येव भोजनमिति पट्टवण्णित्ति) चक्रवाकः पक्षिविशेषस्तत्पृष्ठस्येव वर्णो येषां ते तथा तान् सूत्र-२ श्रु.१ अ सारसवर्णाश्च / हंसवर्णान् कांश्चित् इति पधार्द्ध (केइ अब्भवण्णेति) कर्मणि उपपदे कंतरि अण्-उपपदस. तत्तद्वस्तुभक्षके। यथा हुताशः कांश्चिदेवाभ्रवर्णान् (पक्वतलमे हवायत्ति) पक्कः पक्वपत्रो आश्रयाशः मांसाशः पलाशः हविष्याशः / / वाचका। यस्तलस्तालवृक्षः स च मेघश्चेति विग्रहस्तस्येत वर्णो येषां ते तथा तान् आसइ-(न)त्रि०(आश्रयिन्) आ-श्रि-इनि-आश्रयकारके, आश्रिते, (पविरलमेहवण्णत्ति) क्वचित्पाठः तथा (बाहुवण्णाके इति बभूवर्णान् "मयूरपृष्ठाश्रयिणा गुहेन" रघुः। पर्य्यन्ताश्रयिभिः निजस्य सदृशं नाम्नः कांश्चित्पिंगलानित्यर्थः / बहुवर्णानिति क्वचित् दृश्यते रूपकमिदं // 3 // किरातैः कृतम् रत्नाला वाच।। तथा (संज्झाणुरागसरिसत्ति) संध्यानुरागेण सदृशा वर्णत इत्यर्थः आसइत्ता-आश्रित्य-अ आ. श्रि-ल्यष्-अवलम्ब्येत्यर्थे, वाचः / / (सुयमुहगुंजद्वरागसरिसच्छके इत्ति) शुकमुखस्यगुंजार्द्धस्य च प्रतीतस्य आसंकणित-त्रि.(आशंकनीय) आ-शकि-अनीयर् शंकया रागेण सदृशो रागो येषां तथा तान् / अत्र इह काश्चिदित्यर्द्ध विषयीकार्ये-अनिष्टतथा चिन्तनीये, च वाच०।। (एलापाडलगोरत्ति) एला पाटला पाटलाविशेषोऽथवाएला च पाटला आसंग-पुं.(आसंग) अभिष्वङ्गे, 1षो। स्वरूपम्॥ चेत्येलापाटले। तद्वद्गौरा येते तथा तान् (सामलयागवलसामला पुणो आसंगेऽप्यविधाना, दसंगसक्तयुचितमित्यफलमेतत्।। केइत्ति) श्यामलता प्रियंगुलतागवलं च महिषशृंगं तद्वत् श्यामलान् पुनः भवतीष्टफलदमुच्चै, स्तदप्यसंगं यतः परमं ||1|| कांश्चिदिति रूपकं // 4aa (बहवे अण्णे अणिढेसत्ति) एकवर्णेनाव्यपदिश्यानित्यर्थः / अतएवाह। (सामाकासीसरित्तपीयत्ति) श्यामाकाश्च आसंगेपीत्यादि।आसंगेऽपि चित्तदोषेसति विधीयमानानुष्ठाने इदमेव कासीसं रागद्रव्यं तद्वद्येते कासीसास्ते च रक्ताश्च पीताश्च येते तथा तान् सुंदरमित्येवंरूपे अविधानं शास्त्रोक्तविधेरभावात् शक्तिरनवरतप्रवृत्तिः शबलानित्यर्थः (अचंतविसुद्धावियणंति) निर्दोषांश्चेत्यर्थः। णमित्यलंकारे न विद्यते संगो यस्यां सेयमसंगाभिष्वंगो भाववती असंगा चासौ शक्तिश्च (आइण्ण जाइकुलविणी-यगयमच्छरत्ति) आकीर्णानां तस्या उचितंयोग्यमिति कृत्वा फलमेतदिष्टफलरहितमेतदनुष्ठानं भवति यवादिगुणयुक्तानां संबंधिनी जातिकुले येषां ते तथा ते च ते विनीताश्च जायते। इष्टफल-दमिष्टफलसंपादकमुचैरत्यर्थं तदपि शास्त्रोक्तमनुष्ठान गतमत्सराश्च परस्परा-सहनवर्जिता निर्मात्सराश्चेति / ते तथा तान् मसंगम-भिष्वंगरहितं यतो यस्मात्परमप्रधानं आसंगयुक्तं ह्यनुष्ठानं (हयवरत्ति) हया-नामश्वानां मध्ये वरान् प्रधानानित्यर्थः तन्मा-त्रगुणस्थानकस्थितिकार्ये च न मोहोन्मूलनद्वारेण केवल(जहोवदेसकमबाहिणो वियणंति) यथोपदेशक्रममिव उपदिष्टपरिपाट्य ज्ञानोत्पत्तये प्रभवति तस्मात्तदर्थिना आसंगस्य दोषरूपता विज्ञे-येति। नतिक्रमेणेव वोढुं शीलं येषां ते तथा तानपि च णमित्यलंकारे षो०१४ विद्वाना गायें, सूत्र०२ श्रु०३ अरोगे आचा० अ०५३ उ.४ // (सिखाविणयत्ति)। शिक्षयेवाश्वदमकपुरुषशिक्षाकरणादिव विनीतोवाप्तो | *आसंग-पु.वासगेहे, "आसंगो आसवणं आलयणं वासगे हम्मि" देशी० विनयो यैस्ते तथा तान् (लघणंवग्गणधावणधोरणतिपईजईणसि पानिपजणसि- व१श्लो०६६ / / क्खियगईत्ति) लंघनं गर्तादीनां वलानं कूर्दनं धावनं वेगवगमनं धोरणं | आसंदय-न(असन्दक) आसनविशेषे, (आसनमासनकादीत्ति) आचार चतुरत्वं गतिविषयं त्रिपदीमल्लस्येव रंगभूम्यां गति- | अ५ उता विशेषः / एतद्पा जविनी वेगवती शिक्षितेव शिक्षितागतियैस्ते तथा | आसंदिया-स्त्री०(आसंदिका) मंचिकायाम्- (आसंदियं च न