________________ आवी 495 अभिधानराजेन्द्रः भाग 2 आस रामाता यास्मन् / श्लो वेधनसाधने सूच्याकाराने अस्त्रे, वाचा (विज्ञापेर्वोक्काबुक्कौ / 4 / 38) इति प्राकृतसूत्रेण विपूर्वस्य जानातेर्ण्यन्तस्य आवी-स्त्री (आवी) अविरेव स्वार्थ-अण-डीप-रजस्वलायां ना र्याम्, वोक्कआवुक्क इत्येतावादेशौ वा-वोक्कइ आवुकइ-विण्णवई। प्रा०व्याall गर्भवत्यां, च। गर्भस्यंदनमायीनां, प्रणाशःश्यावपाण्डुता-सुश्रुता वाचा आवुद्वि-स्त्री०(आवृष्टि) आ-वृष-क्तिन् सम्यग् वर्षणे, वा-षं। आवीइमरण-न (आवीचिरमण) आसमन्ताद्वीचय इव वीचय आवेदिय-त्रि.(आवेष्टित) सकृद्वेष्टिते, स्था०२० // ठिा सर्वतोवेष्टिते, च० आयुर्दलिक विच्युतिलक्षणा अवस्था यस्मिस्तदावीचि अथवा भ०१६ श०६ उ. सव्वओ समंतात् आवेढिय परिवेढियं-आवेढियंति वीचिर्विच्छेदस्तदमावादवीचिः दीर्घत्वं तु प्राकृतत्वात्तदेवं भूतं सकृदावेष्टितम् परिवेढियं ति असकृदिति-स्थाoil आवेढियंति मरणमावीचिमरणम् / प्रतिक्षणमायुर्द्रव्यविचटनलक्षणे मरणभेदे, | अभिविधिना चेष्टितं सर्वत इत्यर्थः परिवेढियंतिपुनः पुनरित्यर्थः / / भ०।। सम०१७ स०। आवेढियपरिवेढिय-त्रि०(आवेष्टितपरिवेष्टित) गाढतरं संवेल्लिते, / / "अणुसमयं निरंतर, मावीइसंनियं तं भणंति। प्रज्ञा०पद 15 // पंचविहं दवे खेत्ते, काले भवे भावे य संसारे, // आवेय-पुं०(आवेग) आ-विज्--घर-त्वरायाम्, अष्टका। अणुसमय समयमाश्रित्य इदं च व्यवहितसमयाश्रयणतोऽपि भवतीति आवेत-त्रि छन्ने प्रदेशे कुड्येऽवष्टभ्य ऊर्वीकृते, ।व्य ऊoll माभूभातिरत आह / निरंतरं न सान्त-रालमंतरालाभावात् / किं | आवेयग-त्रि०(आवेदक) आ-विद्-णिच् ण्वुल विज्ञापके। तदेवंविधमावीचिसंज्ञितं आसमंताद्वीचय इव वीचयः प्रतिसमयमनुभूय- आवोम-अव्य (आव्योम) व्योम मर्यादीकू त्येत्यर्थे,मानायुषोऽपरायुर्दलिकोदयात्पूर्वयुदलिकविच्युतिलक्षणा अवस्था (आदीपमाव्योमसमस्वभावम्) आव्योमं व्योममर्या कृत्येतिस्या 5 यस्मिन्मरणे तदा वीचि तत् आवीचीति संज्ञां संजाता यस्मिन् तदावीचिसंज्ञितं तारकादित्वादितचि रूपमिदं। अथवा वीचिर्विच्छेदस्तद आस-पुं.(अश्व) अश्रुते व्याप्रोतिमार्गम्-अश-क्छन्-घोटके ज्ञा०१७ अolt भावादवीचिः दीर्घत्वं तु प्राकृतत्वात् उभयत्र प्रक्रमान्मरणं तदेवं भूतं अनु०।। अश्वस्तुरगं इति औप.|| आसो सत्तीवाहो एका. प्रतिक्षणमायुर्द्रव्यविचटन-लक्षणमावीचिमरणं पंचविध भणति / वाल्हीकादिदेशोत्पन्ने जात्यश्वे दश६ अ जात्या आशुगमनशीला तीर्थकरगणधरादयोऽस्मिन् संसारे जगतिपंचविधत्वमेवाह, (द्रव्ये क्षेत्रे अश्वाः-शेषा घोटकाः जी०३ प्रा काले भवे भावे च) द्रव्यावीचिमरणं क्षेत्रावीचिमरणं कालावीचिमरणं अश्वानां वर्णको ज्ञाताध्ययने यथा। भवावीचिमरणं भावावीचिमरणं चेत्यर्थः। तत्र द्रव्यावीचिमरणं नाम यन्नार बहवे तच्छ आसे पासंति / किं ते हरिरेणुसोणिसुत्तग / कतिर्यग्नरामराणामुत्पत्तिसमयात्प्रभृतिनिजनिजायुः कर्मद आइण्णवेढो-ज्ञा०१७ अना लिकानामनुसमयनुभावनाविचटनं तु तच नारकादिभेदाच-तुर्विधमेवं बहूंश्चात्राश्वान् घोटकान् पश्यंति स्म किंतेत्ति किंभूतान् अत्रो-च्यते / नारकादिगतिचातुर्विध्यापेक्षया तद्विषयं क्षेत्रमपि चतु-विधं हरीत्यादि / / आईन्नवेढोत्ति / आकीर्णा जात्या अश्वाः तेषां वेढोत्ति ततस्तत्प्राधान्यापेक्षया क्षेत्रावीचिमरणमपि चतुर्विधम् / काल इति वर्णनार्था वाक्यपद्धतिराकीर्णवेष्टकः / सचायं। यथाऽयुष्ककालो गृह्यते नत्वयथाकाल-स्तद्देवादिष्वसंभवात् स च देवायुष्ककालादिभेदाचतुर्वि-धस्तत्प्राधान्यापेक्षया कालावीचिम हरिरेणुसोणिसुत्तगसकविलमखारपायकुकुडवॉडसमुग्गयरणमपि चतुर्विधमेव / चतुर्विधभवापेक्षया भवावीचिमरणमपि चतुर्धेव। सामवण्णा गोहुमगोरंगगोरपाडलगोरापवालवण्णाय धूमवण्णा तेषामेव च नारकादीनां चतुर्विधमायुः क्षयलक्षणं भावप्राधान्या य केशातलपत्तरिडवण्णासालीवण्णाय भासवण्णाय। केई पेक्षयाभावावीचिमरणमपि चतुर्धवेति। प्रव०१५७ द्वा०। जंपिय तिलकीडग्गय सालोयरिट्ठगाय पुंडपइयाय कणगपीडाय केई || चक्कागपट्ठवण्णा सारसवण्णाय हंसवण्ण्णाय केई / आसमन्ताद्वीचयः प्रतिसमयमनुभूयमानायुषोऽपरायुईलिको-दयात्पूर्व के ई अब्भवण्णा पक्कतलमेहदण्णाय बाहुवण्णाय केई // 3 // पूर्वायुर्दलिकविच्युतिलक्षणा अवस्था यस्मिस्तदावीचिकम् / अथवा * संज्झा-णुरागसरिसा सुयमुहगुंजद्धरागसरिसच्छकेई। एलापाअविद्यमाना वीचि-विच्छेदो यत्र तदवीचिकम्। अवीचिकमेवावीचिकम् तच तन्मरणं चेत्यावीचिकमरणम्। मरणभेदे, / भ०१३ श०७ उहा। डलगोरा सामलयागवलसामला पुणोकेई ||| बहवे अण्णे अणिठे सासामा कासीसरत्तपीया। अबंतविसुद्धा वियणं आइण्ण आवीइसण्णिय-न (आवीचिसंज्ञित) आ समन्ताद्वी चय इव वीचयः जाइकुलविणीयागमच्छरा हयवरा जहोवए सकमवाहिणोवि य प्रतिसमयमनुभूयमानायुषोऽपरायुर्दलिकोदयात्पूर्व पूर्वा णं सिक्खाविणीय विणया लंघणवग्गणधावणधोवणतिबईणयुर्दलिकविच्युतिलक्षणा अवस्था यस्मिन्मरणे तदावीचि तत् सिक्खियगई किं ते मणसा बिउविहिंताई अणेगाई आससयाई आवीचितिसंज्ञा संजाता यस्मिन् तदावीचिसंज्ञितं तारकादित्वादितच पासिं-तित्ति। आवीचिसंज्ञके मरणभेदे, प्रव०१५७ द्वाता तत्र हरिद्रेणवश्व नीलवर्णपांशवः श्रोणिसूत्रकं च बालकानांचर्मा आवीकम्म-न०(आविष्कर्मन्) प्रगटकर्मणि, कल्पना दिदरवरकरूपं कटिसूत्रं तद्धि प्रायः कालकं भवति सह कपिलेन आवुक्कण-न०(विज्ञापन) वि ज्ञा. णिच-पुक्-ल्युट्-विशेषेण बोधने, पक्षिविशेषण यो मार्जारो बिडालः स च तथा पादकुकुटविशेषः वाचा स च तथा बोडं कार्पासीफला तस्यसमुद्गकं संपुटमभिन्नावस्थं