________________ आवासपव्वय 494 अभिधानराजेन्द्रः भाग२ आविह के वइयाणम्भंते ! वाणमंतरावासा पं. गोयमा ! इमीसेणं आवाहोऽभिनवपरिणीतस्य वधूवरस्याऽनयनं विवाहश्च पाणिग्रहणं रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्स तत्प्रधानां या वरकथा परिणेतृकथाआवाहविवाहवरा वा या कथा सा बाहल्लस्स उवरि एगंजोयणसयं ओगाहेत्ता हेहाचेगंजोयणसयं तथा सापि न कथयित व्येतिप्रक्रमः / प्रश्न, सं०४ द्वाoll वजेत्ता मझे अट्ठसु जोयणसएस एत्थणं वाणमंतराणं देवाणं आविइ-स्त्री.(आविची) अविचदेशोद्भवायाम्-राजoll तिरियमसंखेज्जाभोमेझानगरा-वाससयसहस्सापं तेणं भोमेला आविधइत्ता-अव्य (आविध्य) परिधायेत्यर्थे (पालवं वासुवण्णसुत्तं वा नगरा बाहिं वट्टा अंतो चउरंसा एवं जहा भवणवासीणं तहेव आविधेज वा पिणिंधेज वा) आचा० अ०३ उl णेयवा। णवरं। पडागमालाउलासुरम्मा पासाइया दरिसणिया आवीक (वीक)म्म-न०(आविष्कर्मन) न.-प्रगटक्रिया-याम्-स्था०९ अभिरूवा पडिरूवा के वइयाणं मंते वाणमंतर मोमेज ठा. कल्पका णयरावाससयसहस्सा पं. गोयमा! असंखेजाबाणमंतरा भोमेजा णयरावासासयसहस्सा प. तेणं भंते ! किंसट्टिया पं.२ सेस तं आविट्ठ-त्रि०(आविष्ट) आ-विष-त-भूतादिग्रस्ते, आवेश्ययुक्ते, निविष्ट, चेव / / भ. 19 श०७ उ 111 व्याप्ते, च-वाचा अधिष्ठिते, स्था०५ ठाना प्रविष्ट, (मच्छाविठ्ठाव केयणे) केतने मत्स्यबंधने प्रविष्टा निर्गतिकाः / सूत्र०१ श्रु.३ अा युक्ते, च / टीका भोमेज्जनगरत्ति / भूमेरंतर्भवानि भौमेयकानि तानि च तानि सम०३ सा नगराणि चेति विग्रहः॥ भटी.।। आविद्ध-त्रि (आविद्ध) आ-व्यध्-क्त-ताडितेऽविद्धे, छिद्रिते, क्षिप्ते, च अरुणोदगे समुद्दे गंतूणं पंच आवासा / दी (नश्यतीषुर्यथाऽऽविद्धः) मनु-वाच, परिहिते, कल्प औप०।। निरयावासा नियावासशब्दे। भावेल्युट् सम्यग्वासे वाच / / निवासे, (आविद्धमणिसुवण्णे) आविद्धानि परिहितानि मणिसुवर्णानि येन सः। प्रश्न० 4 द्वा०ा औप०।। अवस्थाने, समा1 स. 7 / / स्था०४ ठाoll तं.। औपळा आविद्धानि परिहितानि मणिसुवर्णानि लक्षणया (आगारमावसंता वि) अगारं गृहं तदावसन्ततस्तस्मिस्तिष्ठतो ग्रहस्था मणिसुवर्णानि सुवर्णमयादिभूषणानि येन स तथा तस्मिन् / कल्प०। इत्यर्थः सूत्र०१ श्रु०९अ॥ (तं जोइभूयं च सया वसेज्जा) आवसेत सेवेत (आविद्धवग्धारियमल्लदामकलाव) परिहितप्रलंबपुष्पमालासमूहे, / गुर्वन्तिक एव यावज्जीवं वसेत् सूत्र०१ श्रु०१२ अ० (कम्मोवगाकुणिमे ज्ञा०२ अ आवसंति-) आ समन्ताद्वसति तिष्ठतीति। सूत्र नीडे, व्यर उok आविद्धवीरवलय-त्रि०(आविद्धवीरवलय) आविद्धानि वीर वलयानि आवासपव्वय-पुं०(आवासपर्वत) निवासभूते पर्वते, (गोथूभस्स णं वीरत्वगर्वसूचकानि वलयानि येन तथा तस्मिन् सुभ-टोहि यदि आवासपव्वयस्स)स. क्वचिदन्योऽप्यस्ति वीरव्रतधारी तदाऽऽसौ मां विजित्य मोचयत्वेतानि आवासय-न०(आवश्यक) लुप्तयरवशषसां दीर्घः१।४३ इति प्राकृतसूत्रेण वलयानीति स्पर्द्धयन् यानि कटकानि परिदधाति तानि प्राकृतलक्षणवशाल्लुप्ता याद्या उपर्यधोवा येषां शकारषकारसकाराणां वीरवलयानीत्युच्यन्ते। औपः।। कल्पoll ज्ञा०१ अoll तेषामादेः स्वरस्य दी? भवति प्रा०।। अवश्यकर्त्तव्ये सामायिकादिके, आदिभाव-पु.(आविर्भाव) आविस्-भू-घञ् प्रकाशे, वाच। विशे०।। (आविब्भावतिरोभावमेत्तपरिणामिदव्यमेवायं) आविर्भाव*आवासक-न आसमन्तात् ज्ञानादिगुणैः शून्यं जीवं वासयति तैर्युक्तं श्वकुण्डलादिरूपेण तिरोभावश्च मुद्रिकादिभावेन आविर्भाव-तिरोभावौ। करोतीत्यावासकम् सामायिकादिके, विशेot आवासो नीडमावास तावेव तन्मात्रम् तेन परिणतुं प्रवर्तितुं शीलं यस्य एवावासकः नीडे, पु.वासगगयंतुषोसति वासगगयंति प्राकृतत्वादाद्या- तदाविर्भावतिरोभावमात्रपरिणामिसुवर्णादिकं द्रव्यमेवेदं नतु तदतिरिक्ता कारस्य लोपः आवासो नीडमावास एवावासकः / व्यः गुणाः। विशे उ.(सावासगापविउ मन्नमाणं) स्वकीयादावासका-त्स्वनीडात्, सूत्र०१ आविन्भूज-त्रि (आविर्भूत) आ-विस्-भू-कर्तरि-क्त-प्रकटिते,श्रु०१४ अका अभिव्यक्ते, / वाचा आवासयाणु ओग-पु.(आवासकानुयोग) आवश्यकव्याख्याने, | आविल-त्रि०(आविल) आकुले, (कलुसाविलचेयसे) सम० सूत्र०।। "आवासयाणुओगे" आसमंताद्ज्ञानादिगुणैः शून्यं जीवं वासयति तैर्युक्तं अस्वच्छे, आविलमविमलमस्वच्छमिति जी०३ प्र० आविलति दृष्टिं करोतीत्यावासकं सामायिकादिरूपमेव तस्य वक्ष्यमाणशब्दार्थोऽनुयोगो स्तृणाति-विल स्तृतौ-क-कलुषे-अयं विल भेदने विलप्रकृतिकत्वात् व्याख्यानं विधिप्रतिषेधाभ्याम-र्थप्ररूपणमित्यर्थः विशे०। वयेवमध्य इति रायमुवाच।। आवाह-पुं.(आवाह) आहूयंते स्वजनास्तांबूलदानाय यत्र स आवाहः / "छिन्नसोए अणाविले" अनाविलोऽकलुषो रागद्वेषासंपृक्ततथा विवाहात् पूर्व ताम्बूलदानोत्सवे, जी.३ प्र०ा अभिनवपरिणीतस्य मलरहितोऽनाकुलो वा विषयाप्रवृत्तेः- स्वच्छचेता इति सूत्र०१ श्रु. वधूवरस्यानयने। प्रश्न सं०४ द्वा०ा वध्वा वरगृहानयने, च प्रश्न०४ द्वा०।। 15 अ आवाहण-न (आवाहन) आ. वह-णिच्-ल्युट्-सान्निध्याय आविलप्पा-पु.(आविलात्मन्) आकुलात्मनि, (अभयं करे भिक्खु देवानामाव्हाने वाचा अणाविलप्पा) अनाविलो दिषयकषायैरनाकुल आत्मा आवाहविहारवरकहा-स्त्री.(आवाहविवाहावरकथा) आवाह | यस्यासावनाविलात्मा।। सूत्र०१ श्रु०१७ अ०/ विवाहप्रधानायां परिणेतकथानां. (आवाहविवाहवरकहावि) | आविह-पुं०(आविध) आविध्यतेऽनेनआ-व्यध-धार्थेक वा काष्ठादि