________________ आवास 493 अभिधानराजेन्द्रः भाग 2 आवास भुवनमुत्कीर्य पालीरूपं कृतमंतरमंतरालं ययोस्ते उत्कीतिरेते विपुलगम्भीरेखातपरिखे येषां तानि तत्रखातमध उपरिच समम्परिखा / उपरि विशाला अधः संकुचिता तयोरंतरेषु पाली अस्तीति भावः / तथा अट्टालकाः प्राकारस्योपर्याश्रयविशेषाः चरिका नगरप्राकारयोरंतरमष्टहस्तो मार्गः पाठान्तरेण (चतुरयंति) चतुरकाः सभाविशेषाः ग्रामप्रसिद्धाः (दारगोउरत्ति) गोपुरद्वाराणि प्रतोल्यो नगरस्येव कपाटानि प्रतीतानि तोरणान्यपि तथैव प्रति द्वाराणि अवांतरद्वाराणि तत एतेषां द्वंद्व एतानि देशलक्षणेषु भागेषु येषां तानि तथा इह देशो भागश्चानेकार्थस्ततोन्योन्य-मनयोर्विशेष्यविशेषणभावोदृश्यत इति तथा यंत्राणि पाषाणक्षेपणयंत्राणि मुशलानि प्रतीतानि भुशुंड्यः प्रहरणविशेषाः शतघ्न्यः शतानामुपधातकारिण्यो महाकायाः काष्ठशैलस्तम्भय-ष्टयः ताभिः (परियारियत्ति) परिवारितानि परिकरितानीत्यर्थः / तथा आयोधानि योधयितुं संग्रामयितुंदुर्गतत्वान्न शक्यंते परबलैर्यानि तान्ययोधानि अविद्यमाना वा योधाः परबलसुभटा यानि प्रतीतान्ययोधानि तथा (अडयालकोद्वगरइयत्ति) अष्टचत्वारिंशद्रेदभिन्नविचित्रछंदो गोपुररचितानि अन्ये भणंति अडयालशब्दः किलप्रशंसायाचकः तथा (अड्यालकयवण्ण-मालत्ति) अष्टचत्वारिंशद्रेदभिन्नाः प्रशंसार्हाः कृता वनमाला वनस्पतिपल्लवस्रजोयेषु तानि तथा (लाइयंति) यद्-भूमेच्छगणादिनोपलेपनं (उल्लोइयंति) कुड्यमालानां सेटिका-दिभिः सन्मृष्टीकरणं ततस्ताभ्या मिवमहितानि पूजितानि (लाउल्लोइय) महितानि तथा गोशीर्ष चन्दनविशेषः सरसंच रसोपेतं यद्रक्तचंदन चंदनविशेषः ताभ्यां दर्दराभ्यां घनाभ्यां दत्ताः पंचांगुलयस्तलाहस्तका कुड्येषु येषु अथवा गोशीर्षसरसस्य रक्तचन्दनस्य सत्का दर्दरण चपेटाभिघातेन दर्दरेषुवा सोपानवीथीषु दत्ताः पंचांगुलितला येषु तानि गोशीर्ष सरसरक्तचन्दनदर्दरदत्तपंचागुलितलानि तच्छा कालागुरुः कृष्णा-गुरुगं धद्रव्यविशेषः प्रवरः प्रधानः कुन्दुरुक्कश्चीडा तुरुष्कः सिल्हकं गंधद्रव्यमेव एतानि च तानि (डजंतित्ति) दह्यमानानि चेति विग्रहः तेषां योधूमो (मधमतत्ति) अनुकरणशब्दोऽयं मघमघायमानो बहलगंध इत्यर्थः / तेनोधुराणि उत्कटानि तानि तथा तानि च तान्यभिरामाणि रमणीयानीति समासः। तथा सुगन्धयः सुरभयो ये वरगंधाः प्रधानवासास्तेषां गन्ध आमोदो येष्वस्ति तानि सुगन्धि वरगंधिकानि तथा गंधवर्ति गंधद्रव्याणां गंधयुक्तिशास्त्रोपदेशेन निवर्तितगुटिकातद्भूतानि तत्कल्पानीति गन्धवर्तिभूतानि प्रवरगन्धगुणानीत्यर्थः / तथा अच्छानि आकाशस्फटिकवत् / (सण्हत्ति) श्लक्षणानि सूक्ष्मस्कंधदलनिष्पन्नत्वात् लक्ष्णदलनिष्पन्नपटवत् / (लण्हत्ति) मसृणानीत्यर्थः / घुटितपटवत् (घट्ठत्ति) घृष्टानिखरशाणया पाषाण-प्रतिमावत् (मट्ठत्ति) मृष्टानीव मृष्टानि सुकुमारशाणया पाषाण-प्रतिमेव शोधितानि वा प्रमार्जनिकयेव अतएव (नीरयत्ति) नीरजांसि रजोरहितत्वात् (निम्मलत्ति) निर्मलानि कठिनमला-भावात् (वितिमिराणि) निरंधकारत्वात् (विशुद्धत्ति) विशुद्धानि निष्कलंकत्वान्नचन्द्रवत सकलंकानीत्यर्थः तथा (सप्पहत्ति) सप्रभाणि स प्रभावाणि अथवा स्वेनात्मना प्रभांतिशोभंते प्रकाशते चेतिस्वप्रभाणि यतः (समरीयत्ति) समरीचीनि सकिरणानि अतएव (सउज्जोयंति) सहउद्योतेन वस्त्वंतरप्रकाशनेन वर्तत इति सोद्योतानि (पासाईयत्ति) प्रासादीयानि मनः प्रशांतिकराणि (दरिसणिजत्ति) दर्शनीयानि तानि हि पश्यंश्चक्षुषा न श्रमं गच्छतीति भावः (अभिरूवत्ति) अभिरूपाणि कमनीयानि (पडिरूवत्ति) प्रतिरूपाणि दृष्टारं प्रतिरमणीयानि नैकस्य कस्यचिदेवेत्यर्थः / एवमित्यादि यथासुरकुमारावास सूत्रे तत्परिमाणमभिहितमेवमेवमिति यथा यद् भवनादिपरिमाणं यस्य नागकुमारादिनिकायस्य क्रमते घटते तत्तस्य वाच्यमिति किंविधं तत्परिमाणमतआह। "जंजंगाहाहिंभणियं" यद्यत्रगाथाभिः चउसट्ठिअसुरामित्यादिकाभिरभिहितं किंम्परिमाणमेव तथावाच्यं (तहेत्याह)। (तहचेववण्णओत्ति) यथा असुरकुमारभवनानां वर्णक उक्तस्तथा सर्वेषामसौ वाच्य इति तथाहि। केवइयाणं भंते नागकुमारावासा पण्णत्ता गोयमा इमीसेणं रयणप्पभाए पुढवीए असीउत्तर जोयण सयसहस्स पमाणाए उप्पिं एग जोयणसहस्सं ओगाहेत्ता। हेट्ठावे गंजोयण सहस्सं वजेत्ता मज्झे अट्ठहत्तरेजोयण सहस्से एत्थणं रयणप्पभाए चुलसीइ नागकुमारावाससयसहस्सापण्णत्ता तेणं भवणा इत्यादीनि समः।। तथाच भगवत्याम्॥ केवइयाणं मंते असुरकुमारा भवणावास सयसहस्सा पं. गोयमा ! चउसद्धि असुर कुमारा भवणावाससय सहस्सा पं. तेणं भन्ते ! किंमया पं. गोयमा! सव्वरयणामया अच्छा सण्हा जाव पडिरूवा तत्थणं बहवे जीवाय पोग्गलाय वक्कामंति विउकामंतिचयंति उववशंति सासयाणं ते भवणा दध्वट्ठयाए वण्णपनवेहिंजाव फासपञ्जवेहिं असासया एवं जावथणियकुमारावासा भ.श०१९ उ०७॥ आवासपरिमाणं चासुरादीनामपि दशानां गाच्छाया संगृह्णाति॥ चउसद्वि असुराणं, चउरासीहं च होइ नागाणं / बावत्तरि सुवन्नाणं, बाउकुमाराण वण्ण ओइ ||3|| दीवदिसाउद हीणं, विजकुमारिंदथणियमग्गीणं। छण्डंपि जुवलयाणं, बावत्तरिमो य सयसहस्सा शासमा (छण्हपि जुवलयाणंति) दक्षिणोत्तरभेदेनासुरादिनिकायोद्विभेदो भवतीति युगलान्युक्तानि तत्र षट्षु युगलेषु प्रत्येकं षट् सप्ततिर्भवनलक्षाणामिति एषां चासुरादिनिकाययुगलानां दक्षिणोत्तरदिशोरयं विभागः (चउतीसा चउछत्ता, अट्टत्तीसंचसयस-हस्साउं। पण्णाचत्तालीसा, दाहिणओ हों ति भवणाई // 1 // चत्ता-लीसत्ति / / द्वीपकुमारादीनांषण्णांप्रत्येकं चत्वरिशद्रवनलक्षाणि तीसा चत्तालीसा, चोत्तीसं चेव सयसहस्साई ! छायाला छत्तिसा, उत्तरओहोंति भवणाई ॥शा (छत्तीसत्ति) दीपकुमारादीनां षण्णां प्रत्येकंषट्त्रिंशद्रवनलक्षाणीति // भ.१ श०५ उ केवइयाणाभंते ! पुढविकाइयावासा प. गोयमा ! असंखेज्जा पुढविकाइयावासा प. एव जाव मणुस्सत्ति। / / टी०।। के वइयाणं भंते पुढवीत्यादि गतार्थ / नवरं मनुष्याणां गर्भव्युत्क्रान्तिकानां असंख्यातानामभावात् संख्याता एवाऽवासाः संमूर्छिमानां त्वसंख्येयत्वेन प्रतिशरीरमावासाभावाद संख्याता इति भावनीयमिति // भ. श. 5 उ०१